punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī lakṣmī sameta nṛsiṃha svāminaḥ anugrahaprasāda siddhyarthaṃ śrī lakṣmīnṛsiṃha...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī lakṣmīnr̥siṁha maṅgalam apārakaruṇāsindhō nivāraṇaparānimān | vidāraya hiraṇyākṣa vidāraṇa nakhāyudhaiḥ || 1 ||...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī lakṣmīnr̥siṁhāṣṭakam yaṁ dhyāyasē sa kva tavāsti dēva ityukta ūcē pitaraṁ saśastram | prahlāda āstēkhilagō hariḥ...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī mahālakṣmi viśeṣa ṣoḍaśopacāra pūjā pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam -...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī indirāṣṭōttaraśatanāmāvalī ōṁ indirāyai namaḥ | ōṁ viṣṇuhr̥dayamandirāyai namaḥ | ōṁ padmasundarāyai namaḥ |...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrīsūkta aṣṭōttaraśatanāmāvalī ōṁ hiraṇyavarṇāyai namaḥ | ōṁ hariṇyai namaḥ | ōṁ suvarṇasrajāyai namaḥ | ōṁ...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī mahālakṣmī aṣṭōttaraśatanāmāvalī 2 ōṁ śuddhalakṣmyai namaḥ | ōṁ buddhilakṣmyai namaḥ | ōṁ varalakṣmyai namaḥ...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī mahālakṣmī stavaḥ nārāyaṇa uvāca | dēvi tvāṁ stōtumicchāmi na kṣamāḥ stōtumīśvarāḥ | buddhēragōcarāṁ...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī lakṣmī dvādaśanāma stōtram śrīdēvī prathamaṁ nāma dvitīyamamr̥tōdbhavā | tr̥tīyaṁ kamalā prōktā caturthaṁ...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī padmā kavacam nārāyaṇa uvāca | śr̥ṇu viprēndra padmāyāḥ kavacaṁ paramaṁ śubham | padmanābhēna yaddattaṁ brahmaṇē...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī mahālakṣmī kavacam 2 śukaṁ prati brahmōvāca | mahālakṣmyāḥ pravakṣyāmi kavacaṁ sarvakāmadam | sarvapāpapraśamanaṁ...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī mahālakṣmī kavacam 1 asya śrīmahālakṣmī kavacamantrasya brahmā r̥ṣiḥ gāyatrī chandaḥ mahālakṣmīrdēvatā...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī mahālakṣmī stutiḥ ādilakṣmi namastē:'stu parabrahmasvarūpiṇi | yaśō dēhi dhanaṁ dēhi sarvakāmāṁśca dēhi mē || 1 ||...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī dhanalakṣmī stōtram śrīdhanadā uvāca | dēvī dēvamupāgamya nīlakaṇṭhaṁ mama priyam | kr̥payā pārvatī prāha śaṅkaraṁ...
indirā viṣṇuhr̥dayamandirā padmasundarā | nanditā:'khilabhaktaśrīrnandikēśvaravanditā || 1 || kēśavapriyacāritrā kēvalānandarūpiṇī | kēyūrahāramañjīrā...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī lakṣmyaṣṭōttaraśatanāma stōtram 3 brahmajñā brahmasukhadā brahmaṇyā brahmarūpiṇī | sumatiḥ subhagā sundā...
stōtranidhi → śrī lakṣmī stōtrāṇi → aṣṭalakṣmī dhyāna ślōkāḥ śrī ādi lakṣmīḥ - dvibhujāṁ ca dvinētrāṁ ca sā:'bhayāṁ varadānvitām |...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī dīpalakṣmī stavam antargr̥hē hēmasuvēdikāyāṁ sammārjanālēpanakarma kr̥tvā | vidhānadhūpātula pañcavarṇaṁ...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī mahālakṣmī akṣaramālikā nāmāvalī ōṁ akāralakṣmyai namaḥ | ōṁ acyutalakṣmyai namaḥ | ōṁ annalakṣmyai namaḥ |...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī dīpalakṣmī stōtram dīpastvamēva jagatāṁ dayitā rucistē dīrghaṁ tamaḥ pratinivr̥tyamitaṁ yuvābhyām | stavyaṁ...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī lakṣmī stōtram (trailōkya maṅgalam) namaḥ kalyāṇadē dēvi namō:'stu harivallabhē | namō bhaktipriyē dēvi lakṣmīdēvi...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī lakṣmī stōtram (lōpāmudrā kr̥tam) mātarnamāmi kamalē padmā:':'yatasulōcanē | śrīviṣṇuhr̥tkamalasthē...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī lakṣmī hayagrīva pañcaratnam jñānānandāmalātmā kalikaluṣamahātūlavātūlanāmā sīmātītātmabhūmā mama hayavadanā dēvatā...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī lakṣmī aṣṭōttaraśatanāma stōtram 2 śrīrlakṣmī kamalā dēvī mā padmā kamalālayā | padmēsthitā padmavarṇā padminī...