Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dīpastvamēva jagatāṁ dayitā rucistē
dīrghaṁ tamaḥ pratinivr̥tyamitaṁ yuvābhyām |
stavyaṁ stavapriyamataḥ śaraṇōktivaśyaṁ
stōtuṁ bhavantamabhilaṣyati janturēṣaḥ || 1 ||
dīpaḥ pāpaharō nr̥̄ṇāṁ dīpa āpannivārakaḥ
dīpō vidhattē sukr̥tiṁ dīpaḥ sampatpradāyakaḥ |
dēvānāṁ tuṣṭidō dīpaḥ pitr̥̄ṇāṁ prītidāyakaḥ
dīpajyōtiḥ paraṁ brahma dīpajyōtirjanārdanaḥ || 2 ||
dīpō haratu mē pāpaṁ sandhyādīpa namō:’stu tē || 3 ||
phalaśrutiḥ |
yā strī pativratā lōkē gr̥hē dīpaṁ tu pūrayēt |
dīpapradakṣiṇaṁ kuryāt sā bhavēdvai sumaṅgalā ||
iti śrī dīpalakṣmī stōtram ||
See more śrī lakṣmī stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.