Deepa Lakshmi Stotram – śrī dīpalakṣmī stōtram


dīpastvamēva jagatāṁ dayitā rucistē
dīrghaṁ tamaḥ pratinivr̥tyamitaṁ yuvābhyām |
stavyaṁ stavapriyamataḥ śaraṇōktivaśyaṁ
stōtuṁ bhavantamabhilaṣyati janturēṣaḥ || 1 ||

dīpaḥ pāpaharō nr̥̄ṇāṁ dīpa āpannivārakaḥ
dīpō vidhattē sukr̥tiṁ dīpaḥ sampatpradāyakaḥ |
dēvānāṁ tuṣṭidō dīpaḥ pitr̥̄ṇāṁ prītidāyakaḥ
dīpajyōtiḥ paraṁ brahma dīpajyōtirjanārdanaḥ || 2 ||

dīpō haratu mē pāpaṁ sandhyādīpa namō:’stu tē || 3 ||

phalaśrutiḥ |
yā strī pativratā lōkē gr̥hē dīpaṁ tu pūrayēt |
dīpapradakṣiṇaṁ kuryāt sā bhavēdvai sumaṅgalā ||

iti śrī dīpalakṣmī stōtram ||


See more śrī lakṣmī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed