brahmarandhrē dhruvō mē:'vyāllalāṭē:'vyātta pañcamaḥ | /ōṁ,na/ akṣiyugmē tathā pātu praṇavāktaḥ pa pañcamaḥ || 1 || /mō/ bhrūyugē pa caturthō:'vyādvadanē ka...
ēkadā sukhamāsīnaṁ śaṅkaraṁ lōkaśaṅkaram | papraccha girijākāntaṁ karpūradhavalaṁ śivam || 1 || pārvatyuvāca | bhagavan dēvadēvēśa lōkanātha jagadgurō |...
stōtranidhi → śrī dakṣiṇāmūrti stōtrāṇi → śrī dakṣiṇāmūrti kavacam (rudrayāmalē) pārvatyuvāca | namastē:'stu trayīnātha paramānandakāraka | kavacaṁ...
stōtranidhi → śrī dakṣiṇāmūrti stōtrāṇi → śrī dakṣiṇāmūrti kavacam (trailōkyasammōhanam) gaṅgādharaṁ śaśidharaṁ umākāntaṁ jagatprabhum | dadhataṁ...
asya śrīsaptamukhavīrahanumatkavaca stōtramantrasya, nārada r̥ṣiḥ, anuṣṭup chandaḥ, śrīsaptamukhīkapiḥ paramātmā dēvatā, hrāṁ bījaṁ, hrīṁ śaktiḥ, hrūṁ...
śrīdēvyuvāca | śaivāni gāṇapatyāni śāktāni vaiṣṇavāni ca | kavacāni ca saurāṇi yāni cānyāni tāni ca || 1 || śrutāni dēvadēvēśa tvadvaktrānniḥsr̥tāni ca |...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa kavacam (trailōkyavijayam) mahādēva uvāca | trailōkyavijayasyāsya kavacasya prajāpatiḥ | r̥ṣiśchandaśca gāyatrī...
śrī bhairava uvāca | adhunā dēvi vakṣyē:'haṁ kavacaṁ mantragarbhakam | durgāyāḥ sārasarvasvaṁ kavacēśvarasañjñakam || 1 || paramārthapradaṁ nityaṁ mahāpātakanāśanam |...
asya śrīmātaṅgī kavacamantrasya mahāyōgīśvarar̥ṣiḥ anuṣṭup chandaḥ śrīmātaṅgīśvarī dēvatā śrīmātaṅgīprasādasiddhyarthē japē viniyōgaḥ ||...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṅgirā kavacam - 2 (jaganmaṅgalam) śrīdēvyuvāca | dēva dēva mahādēva sarvajña karuṇānidhē | pratyaṅgirāyāḥ...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī bagalā pratyaṅgirā kavacam asya śrī bagalā pratyaṅgirā mantrasya nārada r̥ṣiḥ triṣṭup chandaḥ pratyaṅgirā...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī tārā pratyaṅgirā kavacam tārāyāḥ stambhinī dēvī mōhinī kṣōbhiṇī tathā | jr̥mbhiṇī bhrāmiṇī raudrī...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṅgirā kavacam - 1 (sarvārthasādhanam) dēvyuvāca | bhagavan sarvadharmajña sarvaśāstrārthapāraga | dēvyāḥ...
stōtranidhi → śrī kālikā stōtrāṇi → śrī guhyakālī vajra kavacam (viśvamaṅgalam) asya viśvamaṅgalaṁ nāma śrī guhyakālī mahāvajrakavacasya saṁvarta r̥ṣiḥ...
stōtranidhi → śrī kālikā stōtrāṇi → śrī bhadrakālī kavacam 2 (jaganmaṅgalam) śrīdēvyuvāca | bhagavan karuṇāmbhōdhē śāstrān bhō nidhipāragaḥ |...
stōtranidhi → śrī kālikā stōtrāṇi → śrī bhadrakālī kavacam 1 nārada uvāca | kavacaṁ śrōtumicchāmi tāṁ ca vidyāṁ daśākṣarīm | nātha tvattō hi sarvajña...
stōtranidhi → śrī kālikā stōtrāṇi → śrī dakṣiṇakālī kavacam 2 kailāsaśikharārūḍhaṁ bhairavaṁ candraśēkharam | vakṣaḥsthalē samāsīnā bhairavī paripr̥cchati...
stōtranidhi → śrī kālikā stōtrāṇi → śrī kālī kavacam (jaganmaṅgalam) bhairavyuvāca | kālīpūjā śrutā nātha bhāvāśca vividhāḥ prabhō | idānīṁ śrōtumicchāmi...
stōtranidhi → śrī kālikā stōtrāṇi → śrī dakṣiṇakālī kavacam 1 bhairava uvāca | kālikā yā mahāvidyā kathitā bhuvi durlabhā | tathā:'pi hr̥dayē śalyamasti dēvi...
stōtranidhi → śrī kālikā stōtrāṇi → śrī kālikā kavacam (vairināśakaram) kailāsaśikharāsīnaṁ śaṅkaraṁ varadaṁ śivam | dēvī papraccha sarvajñaṁ dēvadēvaṁ...
stōtranidhi → śrī kālikā stōtrāṇi → śrī kālī kavacam (trailōkyavijayam) śrīsadāśiva uvāca | trailōkyavijayasyāsya kavacasya r̥ṣiḥ śivaḥ | chandō:'nuṣṭubdēvatā...
stōtranidhi → śrī kālikā stōtrāṇi → śrī kāmakalākālī kavacam (trailōkyamōhanam) asya śrī trailōkyamōhana rahasya kavacasya tripurāriḥ r̥ṣiḥ virāṭ chandaḥ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī sudarśana kavacam 3 asya śrīsudarśanakavacamahāmantrasya nārāyaṇa r̥ṣiḥ śrīsudarśanō dēvatā gāyatrī chandaḥ...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha kavacam (trailōkyavijayam) nārada uvāca | indrādidēvavr̥ndēśa īḍyēśvara jagatpatē | mahāviṣṇōrnr̥siṁhasya...