asya śrīsaptamukhavīrahanumatkavaca stōtramantrasya, nārada r̥ṣiḥ, anuṣṭup chandaḥ, śrīsaptamukhīkapiḥ paramātmā dēvatā, hrāṁ bījaṁ, hrīṁ śaktiḥ, hrūṁ...
vibhīṣaṇa uvāca | sītāviyuktē śrīrāmē śōkaduḥkhabhayāpaha | tāpatrayāgnisaṁhārinnāñjanēya namō:'stu tē || 1 || ādhivyādhimahāmārigrahapīḍāpahāriṇē |...
śrīdēvyuvāca | śaivāni gāṇapatyāni śāktāni vaiṣṇavāni ca | kavacāni ca saurāṇi yāni cānyāni tāni ca || 1 || śrutāni dēvadēvēśa tvadvaktrānniḥsr̥tāni ca |...
(dhanyavādaḥ - śrī pī.vī.ār.narasiṁhā rāvu mahōdayaḥ) jyōtīśa dēva bhuvanatraya mūlaśaktē gōnātha bhāsura surādibhirīḍyamāna | nr̥̄ṇāṁśca vīryavaradāyaka...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa stōtram (śrīmadbhāgavatē - mucukundastutiḥ) vimōhitō:'yaṁ jana īśamāyayā tvadīyayā tvāṁ na...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa stōtram (dānava kr̥tam) vāmanō:'si tvamaṁśēna matpituryajñabhikṣukaḥ | rājyahartā ca śrīhartā...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa stōtram (rādhā kr̥tam) gōlōkanātha gōpīśa madīśa prāṇavallabha | hē dīnabandhō dīnēśa sarvēśvara...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa śaraṇāṣṭakam - 3 dvidalīkr̥tadr̥ksvāsyaḥ pannagīkr̥tapannagaḥ | kr̥śīkr̥takr̥śānuśca...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa kavacam (trailōkyavijayam) mahādēva uvāca | trailōkyavijayasyāsya kavacasya prajāpatiḥ | r̥ṣiśchandaśca gāyatrī...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī viṭhṭhala stōtram śrīmadvallabhasāgarasamuditakundaughajīvadō naraḥ | viśvasamuddhr̥tadīnō jagati śrīviṭhṭhalō jayati...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī rādhā ṣōḍaśanāma varṇanam (nārāyaṇa kr̥tam) rādhā rāsēśvarī rāsavāsinī rasikēśvarī | kr̥ṣṇaprāṇādhikā...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī rādhā stōtram (uddhava kr̥tam) vandē rādhāpadāmbhōjaṁ brahmādisuravindatam | yatkīrtiḥ kīrtanēnaiva punāti bhuvanatrayam ||...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī rādhākr̥ṣṇa stōtram (gandharva kr̥tam) vandē navaghanaśyāmaṁ pītakauśēyavāsasam | sānandaṁ sundaraṁ śuddhaṁ...
stōtranidhi → śrī sāībābā stōtrāṇi → śrī sāyinātha pañcaratna stōtram pratyakṣadaivaṁ pratibandhanāśanaṁ satyasvarūpaṁ sakalārtināśanam | saukhyapradaṁ...
stōtranidhi → śrī sāībābā stōtrāṇi → śrī sāyi maṅgalahārati svāmi sāyināthāya śiriḍī kṣētravāsāya māmakābhīṣṭadāya mahita maṅgalam || svāmi ||...
stōtranidhi → śrī sāībābā stōtrāṇi → śrī sāyinātha karāvalamba stōtram śrīsāyinātha ṣiriḍīśa bhavābdhicandrā gōdāvarītīrthapunītanivāsayōgyā | yōgīndra...
stōtranidhi → śrī sāībābā stōtrāṇi → śrī sāyinātha daśanāma stōtram prathamaṁ sāyināthāya dvitīyaṁ dvārakamāyinē | tr̥tīyaṁ tīrtharājāya caturthaṁ...
stōtranidhi → śrī sāībābā stōtrāṇi → śrī sāyi sahasranāma stōtram dhyānam - brahmānandaṁ paramasukhadaṁ kēvalaṁ jñānamūrtiṁ dvandvātītaṁ gaganasadr̥śaṁ...
stōtranidhi → śrī sāībābā stōtrāṇi → śrī sāyi sahasranāmāvalī oṃ akhaṇḍasaccidānandāya namaḥ | oṃ akhilajīvavatsalāya namaḥ | oṃ akhilavastuvistārāya namaḥ...
stōtranidhi → śrī sāībābā stōtrāṇi → bhūpālī āratī - 1. uṭhā uṭhā - uṭhā uṭhā sakala jana vācē smarāvā gajānana gaurīharācā nandana gajavadana gaṇapatī ||...
- 1. kṣīram - ā pyā̍yasva̱ same̍tu te vi̱śvata̍: soma̱ vṛṣṇi̍yam | bhavā̱ vāja̍sya saṅga̱the || śrī _____ namaḥ kṣīreṇa snapayāmi | // (tai.saṃ.3-2-5-18) ā,...
vastram - oṃ jye̱ṣṭhāya̱ nama̍: | vastraṃ samarpayāmi | upavītam - oṃ śre̱ṣṭhāya̱ nama̍: | yajñopavītaṃ samarpayāmi | bhasmalepanam - oṃ trya̍mbakaṃ yajāmahe...
(tai.brā.2-6-5-1) mi̱tro̍'si̱ varu̍ṇo'si | sama̱haṃ viśvai̎rde̱vaiḥ | kṣa̱trasya̱ nābhi̍rasi | kṣa̱trasya̱ yoni̍rasi | syo̱nāmāsī̍da | su̱ṣadā̱māsī̍da | mā...
(tai.ā.4-42-89) oṃ śaṃ no̱ vāta̍: pavatāṃ māta̱riśvā̱ śaṃ na̍stapatu̱ sūrya̍: | ahā̍ni̱ śaṃ bha̍vantu na̱: śagṃ rātri̱: prati̍dhīyatām | śamu̱ṣā no̱...