Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
punnāgavārijāta-
-prabhr̥tisumasragvibhūṣitagrīvaḥ |
puragarvamardanacaṇaḥ
puratō mama bhavatu dakṣiṇāmūrtiḥ || 1 ||
pūjitapadāmbujātaḥ
puruṣōttamadēvarājapadmabhavaiḥ |
pūgapradaḥ kalānāṁ
puratō mama bhavatu dakṣiṇāmūrtiḥ || 2 ||
hālāhalōjjvalagalaḥ
śailādipravaragaṇairvītaḥ |
kālāhaṅkr̥tidalanaḥ
puratō mama bhavatu dakṣiṇāmūrtiḥ || 3 ||
kailāsaśailanilayō
līlālēśēna nirmitājāṇḍaḥ |
bālābjakr̥tāvataṁsaḥ
puratō mama bhavatu dakṣiṇāmūrtiḥ || 4 ||
cēlājitakundadugdhō
lōlaḥ śailādhirājatanayāyām |
phālavirājadvahniḥ
puratō mama bhavatu dakṣiṇāmūrtiḥ || 5 ||
nyagrōdhamūlavāsī
nyakkr̥tacandrō mukhāmbujātēna |
puṇyaikalabhyacaraṇaḥ
puratō mama bhavatu dakṣiṇāmūrtiḥ || 6 ||
mandāra ānatatatē-
-rbr̥ndārakabr̥ndavanditapadābjaḥ |
vandārupūrṇakaruṇaḥ
puratō mama bhavatu dakṣiṇāmūrtiḥ || 7 ||
muktāmālābhūṣa-
-styaktāśapravarayōgibhiḥ sēvyaḥ |
bhaktākhilēṣṭadāyī
puratō mama bhavatu dakṣiṇāmūrtiḥ || 8 ||
mudrāmālāmr̥taghaṭa-
-pustakarājatkarāmbhōjaḥ |
muktipradānanirataḥ
puratō mama bhavatu dakṣiṇāmūrtiḥ || 9 ||
stōkārcanaparituṣṭaḥ
śōkāpahapādapaṅkajasmaraṇaḥ |
lōkāvanakr̥tadīkṣaḥ
puratō mama bhavatu dakṣiṇāmūrtiḥ || 10 ||
iti śrījagadguru śrīsaccidānanda śivābhinava nr̥siṁha bhāratī svāmibhiḥ viracitaṁ śrī dakṣiṇāmūrti daśakam |
See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.