Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ ōṅkārarūpāya namaḥ |
ōṁ ōṅkāragr̥hakarpūradīpakāya namaḥ |
ōṁ ōṅkāraśailapañcāsyāya namaḥ |
ōṁ ōṅkārasumahatpadāya namaḥ |
ōṁ ōṅkārapañjaraśukāya namaḥ |
ōṁ ōṅkārōdyānakōkilāya namaḥ |
ōṁ ōṅkāravanamāyūrāya namaḥ |
ōṁ ōṅkārakamalākarāya namaḥ |
ōṁ ōṅkārakūṭanilayāya namaḥ |
ōṁ ōṅkāratarupallavāya namaḥ |
ōṁ ōṅkāracakramadhyasthāya namaḥ |
ōṁ ōṅkārēśvarapūjitāya namaḥ |
ōṁ ōṅkārapadasaṁvēdyāya namaḥ |
ōṁ nandīśāya namaḥ |
ōṁ nandivāhanāya namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ narādhārāya namaḥ |
ōṁ nārīmānasamōhanāya namaḥ |
ōṁ nāndīśrāddhapriyāya namaḥ |
ōṁ nāṭyatatparāya namaḥ | 20
ōṁ nāradapriyāya namaḥ |
ōṁ nānāśāstrarahasyajñāya namaḥ |
ōṁ nadīpulinasaṁsthitāya namaḥ |
ōṁ namrāya namaḥ |
ōṁ namrapriyāya namaḥ |
ōṁ nāgabhūṣaṇāya namaḥ |
ōṁ mōhinīpriyāya namaḥ |
ōṁ mahāmānyāya namaḥ |
ōṁ mahādēvāya namaḥ |
ōṁ mahātāṇḍavapaṇḍitāya namaḥ |
ōṁ mādhavāya namaḥ |
ōṁ madhurālāpāya namaḥ |
ōṁ mīnākṣīnāyakāya namaḥ |
ōṁ munayē namaḥ |
ōṁ madhupuṣpapriyāya namaḥ |
ōṁ māninē namaḥ |
ōṁ mānanīyāya namaḥ |
ōṁ matipriyāya namaḥ |
ōṁ mahāyajñapriyāya namaḥ |
ōṁ bhaktāya namaḥ | 40
ōṁ bhaktakalpamahātaravē namaḥ |
ōṁ bhūtidāya namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ bhaktavatsalāya namaḥ |
ōṁ bhavabhairavāya namaḥ |
ōṁ bhavābdhitaraṇōpāyāya namaḥ |
ōṁ bhāvavēdyāya namaḥ |
ōṁ bhavāpahāya namaḥ |
ōṁ bhavānīvallabhāya namaḥ |
ōṁ bhānavē namaḥ |
ōṁ bhūtibhūṣitavigrahāya namaḥ |
ōṁ gaṇādhipāya namaḥ |
ōṁ gaṇārādhyāya namaḥ |
ōṁ gambhīrāya namaḥ |
ōṁ gaṇabhr̥tē namaḥ |
ōṁ guravē namaḥ |
ōṁ gānapriyāya namaḥ |
ōṁ guṇādhārāya namaḥ |
ōṁ gaurīmānasamōhanāya namaḥ |
ōṁ gōpālapūjitāya namaḥ | 60
ōṁ gōptrē namaḥ |
ōṁ gaurāṅgāya namaḥ |
ōṁ giriśāya namaḥ |
ōṁ guhāya namaḥ |
ōṁ variṣṭhāya namaḥ |
ōṁ vīryavatē namaḥ |
ōṁ viduṣē namaḥ |
ōṁ vidyādhārāya namaḥ |
ōṁ vanapriyāya namaḥ |
ōṁ vasantapuṣparuciramālālaṅkr̥tamūrdhajāya namaḥ |
ōṁ vidvatpriyāya namaḥ |
ōṁ vītihōtrāya namaḥ |
ōṁ viśvāmitravarapradāya namaḥ |
ōṁ vākpatayē namaḥ |
ōṁ varadāya namaḥ |
ōṁ vāyavē namaḥ |
ōṁ vārāhīhr̥dayaṅgamāya namaḥ |
ōṁ tējaḥpradāya namaḥ |
ōṁ tantramayāya namaḥ |
ōṁ tārakāsurasaṅghahr̥tē namaḥ | 80
ōṁ tāṭakāntakasampūjyāya namaḥ |
ōṁ tārakādhipabhūṣaṇāya namaḥ |
ōṁ traiyambakāya namaḥ |
ōṁ trikālajñāya namaḥ |
ōṁ tuṣārācalamandirāya namaḥ |
ōṁ tapanāgniśaśāṅkākṣāya namaḥ |
ōṁ tīrthāṭanaparāyaṇāya namaḥ |
ōṁ tripuṇḍravilasatphālaphalakāya namaḥ |
ōṁ taruṇāya namaḥ |
ōṁ taravē namaḥ |
ōṁ dayālavē namaḥ |
ōṁ dakṣiṇāmūrtayē namaḥ |
ōṁ dānavāntakapūjitāya namaḥ |
ōṁ dāridryanāśakāya namaḥ |
ōṁ dīnarakṣakāya namaḥ |
ōṁ divyalōcanāya namaḥ |
ōṁ divyaratnasamākīrṇakaṇṭhābharaṇabhūṣitāya namaḥ |
ōṁ duṣṭarākṣasadarpaghnāya namaḥ |
ōṁ durārādhyāya namaḥ |
ōṁ digambarāya namaḥ | 100
ōṁ dikpālakasamārādhyacaraṇāya namaḥ |
ōṁ dīnavallabhāya namaḥ |
ōṁ dambhācāraharāya namaḥ |
ōṁ kṣiprakāriṇē namaḥ |
ōṁ kṣatriyapūjitāya namaḥ |
ōṁ kṣētrajñāya namaḥ |
ōṁ kṣāmarahitāya namaḥ |
ōṁ kṣaumāmbaravibhūṣitāya namaḥ |
ōṁ kṣētrapālārcitāya namaḥ |
ōṁ kṣēmakāriṇē namaḥ |
ōṁ kṣīrōpamākr̥tayē namaḥ |
ōṁ kṣīrābdhijāmanōnāthapūjitāya namaḥ |
ōṁ kṣayarōgahr̥tē namaḥ |
ōṁ kṣapākaradharāya namaḥ |
ōṁ kṣōbhavarjitāya namaḥ |
ōṁ kṣitisaukhyadāya namaḥ |
ōṁ nānārūpadharāya namaḥ |
ōṁ nāmarahitāya namaḥ |
ōṁ nādatatparāya namaḥ |
ōṁ naranāthapriyāya namaḥ | 120
ōṁ nagnāya namaḥ |
ōṁ nānālōkasamarcitāya namaḥ |
ōṁ naukārūḍhāya namaḥ |
ōṁ nadībhartrē namaḥ |
ōṁ nigamāśvāya namaḥ |
ōṁ nirañjanāya namaḥ |
ōṁ nānājinadharāya namaḥ |
ōṁ nīlalōhitāya namaḥ |
ōṁ nityayauvanāya namaḥ |
ōṁ mūlādhārādicakrasthāya namaḥ |
ōṁ mahādēvīmanōharāya namaḥ |
ōṁ mādhavārcitapādābjāya namaḥ |
ōṁ mākhyapuṣpārcanapriyāya namaḥ |
ōṁ manmathāntakarāya namaḥ |
ōṁ mitramahāmaṇḍalasaṁsthitāya namaḥ |
ōṁ mitrapriyāya namaḥ |
ōṁ mitradantaharāya namaḥ |
ōṁ maṅgalavardhanāya namaḥ |
ōṁ manmathānēkadhikkārilāvaṇyāñcitavigrahāya namaḥ |
ōṁ mitrēndukr̥tacakrāḍhyamēdinīrathanāyakāya namaḥ | 140
ōṁ madhuvairiṇē namaḥ |
ōṁ mahābāṇāya namaḥ |
ōṁ mandarācalamandirāya namaḥ |
ōṁ tanvīsahāyāya namaḥ |
ōṁ trailōkyamōhanāstrakalāmayāya namaḥ |
ōṁ trikālajñānasampannāya namaḥ |
ōṁ trikālajñānadāyakāya namaḥ |
ōṁ trayīnipuṇasaṁsēvyāya namaḥ |
ōṁ triśaktiparisēvitāya namaḥ |
ōṁ triṇētrāya namaḥ |
ōṁ tīrthaphalakāya namaḥ |
ōṁ tantramārgapravartakāya namaḥ |
ōṁ tr̥ptipradāya namaḥ |
ōṁ tantrayantramantratatparasēvitāya namaḥ |
ōṁ trayīśikhāmayāya namaḥ |
ōṁ yakṣakinnarādyamarārcitāya namaḥ |
ōṁ yamabādhāharāya namaḥ |
ōṁ yajñanāyakāya namaḥ |
ōṁ yajñamūrtibhr̥tē namaḥ |
ōṁ yajñēśāya namaḥ | 160
ōṁ yajñakartrē namaḥ |
ōṁ yajñavighnavināśanāya namaḥ |
ōṁ yajñakarmaphalādhyākṣāya namaḥ |
ōṁ yajñabhōktrē namaḥ |
ōṁ yugāvahāya namaḥ |
ōṁ yugādhīśāya namaḥ |
ōṁ yadupatisēvitāya namaḥ |
ōṁ mahadāśrayāya namaḥ |
ōṁ māṇikyakaṁṇakarāya namaḥ |
ōṁ muktāhāravibhūṣitāya namaḥ |
ōṁ maṇimañjīracaraṇāya namaḥ |
ōṁ malayācalanāyakāya namaḥ |
ōṁ mr̥tyuñjayāya namaḥ |
ōṁ mr̥ttikarāya namaḥ |
ōṁ muditāya namaḥ |
ōṁ munisattamāya namaḥ |
ōṁ mōhinīnāyakāya namaḥ |
ōṁ māyāpatyai namaḥ |
ōṁ mōhanarūpadhr̥tē namaḥ |
ōṁ haripriyāya namaḥ | 180
ōṁ haviṣyāśāya namaḥ |
ōṁ harimānasagōcarāya namaḥ |
ōṁ harāya namaḥ |
ōṁ harṣapradāya namaḥ |
ōṁ hālāhalabhōjanatatparāya namaḥ |
ōṁ haridhvajasamārādhyāya namaḥ |
ōṁ haribrahmēndrapūjitāya namaḥ |
ōṁ hārītavaradāya namaḥ |
ōṁ hāsajitarākṣasasaṁhatayē namaḥ |
ōṁ hr̥tpuṇḍarīkanilayāya namaḥ |
ōṁ hatabhaktavipadgaṇāya namaḥ |
ōṁ mēruśailakr̥tāvāsāya namaḥ |
ōṁ mantriṇīparisēvitāya namaḥ |
ōṁ mantrajñāya namaḥ |
ōṁ mantratattvārthaparijñāninē namaḥ |
ōṁ madālasāya namaḥ |
ōṁ mahādēvīsamārādhyadivyapādukarañjitāya namaḥ |
ōṁ mantrātmakāya namaḥ |
ōṁ mantramayāya namaḥ |
ōṁ mahālakṣmīsamarcitāya namaḥ | 200
ōṁ mahābhūtamayāya namaḥ |
ōṁ māyāpūjitāya namaḥ |
ōṁ madhurasvanāya namaḥ |
ōṁ dhārādharōpamagalāya namaḥ |
ōṁ dharāsyandanasaṁsthitāya namaḥ |
ōṁ dhruvasampūjitāya namaḥ |
ōṁ dhātrīnāthabhaktavarapradāya namaḥ |
ōṁ dhyānagamyāya namaḥ |
ōṁ dhyānaniṣṭhahr̥tpadmāntarapūjitāya namaḥ |
ōṁ dharmādhīnāya namaḥ |
ōṁ dharmaratāya namaḥ |
ōṁ dhanadāya namaḥ |
ōṁ dhanadapriyāya namaḥ |
ōṁ dhanādhyakṣārcanaprītāya namaḥ |
ōṁ dhīravidvajjanāśrayāya namaḥ |
ōṁ praṇavākṣaramadhyasthāya namaḥ |
ōṁ prabhavē namaḥ |
ōṁ paurāṇikōttamāya namaḥ |
ōṁ padmālayāpatinutāya namaḥ |
ōṁ parastrīvimukhapriyāya namaḥ | 220
ōṁ pañcabrahmamayāya namaḥ |
ōṁ pañcamukhāya namaḥ |
ōṁ paramapāvanāya namaḥ |
ōṁ pañcabāṇapramathanāya namaḥ |
ōṁ purārātayē namaḥ |
ōṁ parātparāya namaḥ |
ōṁ purāṇanyāyamīmāṁsadharmaśāstrapravartakāya namaḥ |
ōṁ jñānapradāya namaḥ |
ōṁ jñānagamyāya namaḥ |
ōṁ jñānatatparapūjitāya namaḥ |
ōṁ jñānavēdyāya namaḥ |
ōṁ jñātihīnāya namaḥ |
ōṁ jñēyamūrtisvarūpadhr̥tē namaḥ |
ōṁ jñānadātrē namaḥ |
ōṁ jñānaśīlāya namaḥ |
ōṁ jñānavairāgyasamyutāya namaḥ |
ōṁ jñānamudrāñcitakarāya namaḥ |
ōṁ jñātamantrakadambakāya namaḥ |
ōṁ jñānavairāgyasampannavaradāya namaḥ |
ōṁ prakr̥tipriyāya namaḥ | 240
ōṁ padmāsanasamārādhyāya namaḥ |
ōṁ padmapatrāyatēkṣaṇāya namaḥ |
ōṁ parasmai jyōtiṣē namaḥ |
ōṁ parasmai dhāmnē namaḥ |
ōṁ pradhānapuruṣāya namaḥ |
ōṁ parasmai namaḥ |
ōṁ prāvr̥ḍvivardhanāya namaḥ |
ōṁ prāvr̥ṇṇidhayē namaḥ |
ōṁ prāvr̥ṭkhagēśvarāya namaḥ |
ōṁ pinākapāṇayē namaḥ |
ōṁ pakṣīndravāhanārādhyapādukāya namaḥ |
ōṁ yajamānapriyāya namaḥ |
ōṁ yajñapatayē namaḥ |
ōṁ yajñaphalapradāya namaḥ |
ōṁ yāgārādhyāya namaḥ |
ōṁ yōgagamyāya namaḥ |
ōṁ yamapīḍāharāya namaḥ |
ōṁ yatayē namaḥ |
ōṁ yātāyātādirahitāya namaḥ |
ōṁ yatidharmaparāyaṇāya namaḥ | 260
ōṁ yādōnidhayē namaḥ |
ōṁ yādavēndrāya namaḥ |
ōṁ yakṣakinnarasēvitāya namaḥ |
ōṁ chandōmayāya namaḥ |
ōṁ chatrapatayē namaḥ |
ōṁ chatrapālanatatparāya namaḥ |
ōṁ chandaḥ śāstrādinipuṇāya namaḥ |
ōṁ chāndōgyaparipūritāya namaḥ |
ōṁ chinnāpriyāya namaḥ |
ōṁ chatrahastāya namaḥ |
ōṁ chinnāmantrajapapriyāya namaḥ |
ōṁ chāyāpatayē namaḥ |
ōṁ chadmagārayē namaḥ |
ōṁ chalajātyādidūragāya namaḥ |
ōṁ chādyamānamahābhūtapañcakāya namaḥ |
ōṁ svādu tatparāya namaḥ |
ōṁ surārādhyāya namaḥ |
ōṁ surapatayē namaḥ |
ōṁ sundarāya namaḥ |
ōṁ sundarīpriyāya namaḥ | 280
ōṁ sumukhāya namaḥ |
ōṁ subhagāya namaḥ |
ōṁ saumyāya namaḥ |
ōṁ siddhamārgapravartakāya namaḥ |
ōṁ sarvaśāstrarahasyajñāya namaḥ |
ōṁ sōmāya namaḥ |
ōṁ sōmavibhūṣaṇāya namaḥ |
ōṁ hāṭakābhajaṭājūṭāya namaḥ |
ōṁ hāṭakāya namaḥ |
ōṁ hāṭakapriyāya namaḥ |
ōṁ haridrākuṅkumōpētadivyagandhapriyāya namaḥ |
ōṁ harayē namaḥ |
ōṁ hāṭakābharaṇōpētarudrākṣakr̥tabhūṣaṇāya namaḥ |
ōṁ haihayēśāya namaḥ |
ōṁ hataripavē namaḥ |
ōṁ harimānasatōṣaṇāya namaḥ |
ōṁ hayagrīvasamārādhyāya namaḥ |
ōṁ hayagrīvavarapradāya namaḥ |
ōṁ hārāyitamahābhaktasuranāthamahōharāya namaḥ |
ōṁ dakṣiṇāmūrtayē namaḥ | 300
iti śrī mēdhādakṣiṇāmūrti triśatī nāmāvalī ||
See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.