Sri Medha Dakshinamurthy Trishati Namavali – śrī mēdhādakṣiṇāmūrti triśatī nāmāvalī


ōṁ ōṅkārarūpāya namaḥ |
ōṁ ōṅkāragr̥hakarpūradīpakāya namaḥ |
ōṁ ōṅkāraśailapañcāsyāya namaḥ |
ōṁ ōṅkārasumahatpadāya namaḥ |
ōṁ ōṅkārapañjaraśukāya namaḥ |
ōṁ ōṅkārōdyānakōkilāya namaḥ |
ōṁ ōṅkāravanamāyūrāya namaḥ |
ōṁ ōṅkārakamalākarāya namaḥ |
ōṁ ōṅkārakūṭanilayāya namaḥ |
ōṁ ōṅkāratarupallavāya namaḥ |
ōṁ ōṅkāracakramadhyasthāya namaḥ |
ōṁ ōṅkārēśvarapūjitāya namaḥ |
ōṁ ōṅkārapadasaṁvēdyāya namaḥ |
ōṁ nandīśāya namaḥ |
ōṁ nandivāhanāya namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ narādhārāya namaḥ |
ōṁ nārīmānasamōhanāya namaḥ |
ōṁ nāndīśrāddhapriyāya namaḥ |
ōṁ nāṭyatatparāya namaḥ | 20

ōṁ nāradapriyāya namaḥ |
ōṁ nānāśāstrarahasyajñāya namaḥ |
ōṁ nadīpulinasaṁsthitāya namaḥ |
ōṁ namrāya namaḥ |
ōṁ namrapriyāya namaḥ |
ōṁ nāgabhūṣaṇāya namaḥ |
ōṁ mōhinīpriyāya namaḥ |
ōṁ mahāmānyāya namaḥ |
ōṁ mahādēvāya namaḥ |
ōṁ mahātāṇḍavapaṇḍitāya namaḥ |
ōṁ mādhavāya namaḥ |
ōṁ madhurālāpāya namaḥ |
ōṁ mīnākṣīnāyakāya namaḥ |
ōṁ munayē namaḥ |
ōṁ madhupuṣpapriyāya namaḥ |
ōṁ māninē namaḥ |
ōṁ mānanīyāya namaḥ |
ōṁ matipriyāya namaḥ |
ōṁ mahāyajñapriyāya namaḥ |
ōṁ bhaktāya namaḥ | 40

ōṁ bhaktakalpamahātaravē namaḥ |
ōṁ bhūtidāya namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ bhaktavatsalāya namaḥ |
ōṁ bhavabhairavāya namaḥ |
ōṁ bhavābdhitaraṇōpāyāya namaḥ |
ōṁ bhāvavēdyāya namaḥ |
ōṁ bhavāpahāya namaḥ |
ōṁ bhavānīvallabhāya namaḥ |
ōṁ bhānavē namaḥ |
ōṁ bhūtibhūṣitavigrahāya namaḥ |
ōṁ gaṇādhipāya namaḥ |
ōṁ gaṇārādhyāya namaḥ |
ōṁ gambhīrāya namaḥ |
ōṁ gaṇabhr̥tē namaḥ |
ōṁ guravē namaḥ |
ōṁ gānapriyāya namaḥ |
ōṁ guṇādhārāya namaḥ |
ōṁ gaurīmānasamōhanāya namaḥ |
ōṁ gōpālapūjitāya namaḥ | 60

ōṁ gōptrē namaḥ |
ōṁ gaurāṅgāya namaḥ |
ōṁ giriśāya namaḥ |
ōṁ guhāya namaḥ |
ōṁ variṣṭhāya namaḥ |
ōṁ vīryavatē namaḥ |
ōṁ viduṣē namaḥ |
ōṁ vidyādhārāya namaḥ |
ōṁ vanapriyāya namaḥ |
ōṁ vasantapuṣparuciramālālaṅkr̥tamūrdhajāya namaḥ |
ōṁ vidvatpriyāya namaḥ |
ōṁ vītihōtrāya namaḥ |
ōṁ viśvāmitravarapradāya namaḥ |
ōṁ vākpatayē namaḥ |
ōṁ varadāya namaḥ |
ōṁ vāyavē namaḥ |
ōṁ vārāhīhr̥dayaṅgamāya namaḥ |
ōṁ tējaḥpradāya namaḥ |
ōṁ tantramayāya namaḥ |
ōṁ tārakāsurasaṅghahr̥tē namaḥ | 80

ōṁ tāṭakāntakasampūjyāya namaḥ |
ōṁ tārakādhipabhūṣaṇāya namaḥ |
ōṁ traiyambakāya namaḥ |
ōṁ trikālajñāya namaḥ |
ōṁ tuṣārācalamandirāya namaḥ |
ōṁ tapanāgniśaśāṅkākṣāya namaḥ |
ōṁ tīrthāṭanaparāyaṇāya namaḥ |
ōṁ tripuṇḍravilasatphālaphalakāya namaḥ |
ōṁ taruṇāya namaḥ |
ōṁ taravē namaḥ |
ōṁ dayālavē namaḥ |
ōṁ dakṣiṇāmūrtayē namaḥ |
ōṁ dānavāntakapūjitāya namaḥ |
ōṁ dāridryanāśakāya namaḥ |
ōṁ dīnarakṣakāya namaḥ |
ōṁ divyalōcanāya namaḥ |
ōṁ divyaratnasamākīrṇakaṇṭhābharaṇabhūṣitāya namaḥ |
ōṁ duṣṭarākṣasadarpaghnāya namaḥ |
ōṁ durārādhyāya namaḥ |
ōṁ digambarāya namaḥ | 100

ōṁ dikpālakasamārādhyacaraṇāya namaḥ |
ōṁ dīnavallabhāya namaḥ |
ōṁ dambhācāraharāya namaḥ |
ōṁ kṣiprakāriṇē namaḥ |
ōṁ kṣatriyapūjitāya namaḥ |
ōṁ kṣētrajñāya namaḥ |
ōṁ kṣāmarahitāya namaḥ |
ōṁ kṣaumāmbaravibhūṣitāya namaḥ |
ōṁ kṣētrapālārcitāya namaḥ |
ōṁ kṣēmakāriṇē namaḥ |
ōṁ kṣīrōpamākr̥tayē namaḥ |
ōṁ kṣīrābdhijāmanōnāthapūjitāya namaḥ |
ōṁ kṣayarōgahr̥tē namaḥ |
ōṁ kṣapākaradharāya namaḥ |
ōṁ kṣōbhavarjitāya namaḥ |
ōṁ kṣitisaukhyadāya namaḥ |
ōṁ nānārūpadharāya namaḥ |
ōṁ nāmarahitāya namaḥ |
ōṁ nādatatparāya namaḥ |
ōṁ naranāthapriyāya namaḥ | 120

ōṁ nagnāya namaḥ |
ōṁ nānālōkasamarcitāya namaḥ |
ōṁ naukārūḍhāya namaḥ |
ōṁ nadībhartrē namaḥ |
ōṁ nigamāśvāya namaḥ |
ōṁ nirañjanāya namaḥ |
ōṁ nānājinadharāya namaḥ |
ōṁ nīlalōhitāya namaḥ |
ōṁ nityayauvanāya namaḥ |
ōṁ mūlādhārādicakrasthāya namaḥ |
ōṁ mahādēvīmanōharāya namaḥ |
ōṁ mādhavārcitapādābjāya namaḥ |
ōṁ mākhyapuṣpārcanapriyāya namaḥ |
ōṁ manmathāntakarāya namaḥ |
ōṁ mitramahāmaṇḍalasaṁsthitāya namaḥ |
ōṁ mitrapriyāya namaḥ |
ōṁ mitradantaharāya namaḥ |
ōṁ maṅgalavardhanāya namaḥ |
ōṁ manmathānēkadhikkārilāvaṇyāñcitavigrahāya namaḥ |
ōṁ mitrēndukr̥tacakrāḍhyamēdinīrathanāyakāya namaḥ | 140

ōṁ madhuvairiṇē namaḥ |
ōṁ mahābāṇāya namaḥ |
ōṁ mandarācalamandirāya namaḥ |
ōṁ tanvīsahāyāya namaḥ |
ōṁ trailōkyamōhanāstrakalāmayāya namaḥ |
ōṁ trikālajñānasampannāya namaḥ |
ōṁ trikālajñānadāyakāya namaḥ |
ōṁ trayīnipuṇasaṁsēvyāya namaḥ |
ōṁ triśaktiparisēvitāya namaḥ |
ōṁ triṇētrāya namaḥ |
ōṁ tīrthaphalakāya namaḥ |
ōṁ tantramārgapravartakāya namaḥ |
ōṁ tr̥ptipradāya namaḥ |
ōṁ tantrayantramantratatparasēvitāya namaḥ |
ōṁ trayīśikhāmayāya namaḥ |
ōṁ yakṣakinnarādyamarārcitāya namaḥ |
ōṁ yamabādhāharāya namaḥ |
ōṁ yajñanāyakāya namaḥ |
ōṁ yajñamūrtibhr̥tē namaḥ |
ōṁ yajñēśāya namaḥ | 160

ōṁ yajñakartrē namaḥ |
ōṁ yajñavighnavināśanāya namaḥ |
ōṁ yajñakarmaphalādhyākṣāya namaḥ |
ōṁ yajñabhōktrē namaḥ |
ōṁ yugāvahāya namaḥ |
ōṁ yugādhīśāya namaḥ |
ōṁ yadupatisēvitāya namaḥ |
ōṁ mahadāśrayāya namaḥ |
ōṁ māṇikyakaṁṇakarāya namaḥ |
ōṁ muktāhāravibhūṣitāya namaḥ |
ōṁ maṇimañjīracaraṇāya namaḥ |
ōṁ malayācalanāyakāya namaḥ |
ōṁ mr̥tyuñjayāya namaḥ |
ōṁ mr̥ttikarāya namaḥ |
ōṁ muditāya namaḥ |
ōṁ munisattamāya namaḥ |
ōṁ mōhinīnāyakāya namaḥ |
ōṁ māyāpatyai namaḥ |
ōṁ mōhanarūpadhr̥tē namaḥ |
ōṁ haripriyāya namaḥ | 180

ōṁ haviṣyāśāya namaḥ |
ōṁ harimānasagōcarāya namaḥ |
ōṁ harāya namaḥ |
ōṁ harṣapradāya namaḥ |
ōṁ hālāhalabhōjanatatparāya namaḥ |
ōṁ haridhvajasamārādhyāya namaḥ |
ōṁ haribrahmēndrapūjitāya namaḥ |
ōṁ hārītavaradāya namaḥ |
ōṁ hāsajitarākṣasasaṁhatayē namaḥ |
ōṁ hr̥tpuṇḍarīkanilayāya namaḥ |
ōṁ hatabhaktavipadgaṇāya namaḥ |
ōṁ mēruśailakr̥tāvāsāya namaḥ |
ōṁ mantriṇīparisēvitāya namaḥ |
ōṁ mantrajñāya namaḥ |
ōṁ mantratattvārthaparijñāninē namaḥ |
ōṁ madālasāya namaḥ |
ōṁ mahādēvīsamārādhyadivyapādukarañjitāya namaḥ |
ōṁ mantrātmakāya namaḥ |
ōṁ mantramayāya namaḥ |
ōṁ mahālakṣmīsamarcitāya namaḥ | 200

ōṁ mahābhūtamayāya namaḥ |
ōṁ māyāpūjitāya namaḥ |
ōṁ madhurasvanāya namaḥ |
ōṁ dhārādharōpamagalāya namaḥ |
ōṁ dharāsyandanasaṁsthitāya namaḥ |
ōṁ dhruvasampūjitāya namaḥ |
ōṁ dhātrīnāthabhaktavarapradāya namaḥ |
ōṁ dhyānagamyāya namaḥ |
ōṁ dhyānaniṣṭhahr̥tpadmāntarapūjitāya namaḥ |
ōṁ dharmādhīnāya namaḥ |
ōṁ dharmaratāya namaḥ |
ōṁ dhanadāya namaḥ |
ōṁ dhanadapriyāya namaḥ |
ōṁ dhanādhyakṣārcanaprītāya namaḥ |
ōṁ dhīravidvajjanāśrayāya namaḥ |
ōṁ praṇavākṣaramadhyasthāya namaḥ |
ōṁ prabhavē namaḥ |
ōṁ paurāṇikōttamāya namaḥ |
ōṁ padmālayāpatinutāya namaḥ |
ōṁ parastrīvimukhapriyāya namaḥ | 220

ōṁ pañcabrahmamayāya namaḥ |
ōṁ pañcamukhāya namaḥ |
ōṁ paramapāvanāya namaḥ |
ōṁ pañcabāṇapramathanāya namaḥ |
ōṁ purārātayē namaḥ |
ōṁ parātparāya namaḥ |
ōṁ purāṇanyāyamīmāṁsadharmaśāstrapravartakāya namaḥ |
ōṁ jñānapradāya namaḥ |
ōṁ jñānagamyāya namaḥ |
ōṁ jñānatatparapūjitāya namaḥ |
ōṁ jñānavēdyāya namaḥ |
ōṁ jñātihīnāya namaḥ |
ōṁ jñēyamūrtisvarūpadhr̥tē namaḥ |
ōṁ jñānadātrē namaḥ |
ōṁ jñānaśīlāya namaḥ |
ōṁ jñānavairāgyasamyutāya namaḥ |
ōṁ jñānamudrāñcitakarāya namaḥ |
ōṁ jñātamantrakadambakāya namaḥ |
ōṁ jñānavairāgyasampannavaradāya namaḥ |
ōṁ prakr̥tipriyāya namaḥ | 240

ōṁ padmāsanasamārādhyāya namaḥ |
ōṁ padmapatrāyatēkṣaṇāya namaḥ |
ōṁ parasmai jyōtiṣē namaḥ |
ōṁ parasmai dhāmnē namaḥ |
ōṁ pradhānapuruṣāya namaḥ |
ōṁ parasmai namaḥ |
ōṁ prāvr̥ḍvivardhanāya namaḥ |
ōṁ prāvr̥ṇṇidhayē namaḥ |
ōṁ prāvr̥ṭkhagēśvarāya namaḥ |
ōṁ pinākapāṇayē namaḥ |
ōṁ pakṣīndravāhanārādhyapādukāya namaḥ |
ōṁ yajamānapriyāya namaḥ |
ōṁ yajñapatayē namaḥ |
ōṁ yajñaphalapradāya namaḥ |
ōṁ yāgārādhyāya namaḥ |
ōṁ yōgagamyāya namaḥ |
ōṁ yamapīḍāharāya namaḥ |
ōṁ yatayē namaḥ |
ōṁ yātāyātādirahitāya namaḥ |
ōṁ yatidharmaparāyaṇāya namaḥ | 260

ōṁ yādōnidhayē namaḥ |
ōṁ yādavēndrāya namaḥ |
ōṁ yakṣakinnarasēvitāya namaḥ |
ōṁ chandōmayāya namaḥ |
ōṁ chatrapatayē namaḥ |
ōṁ chatrapālanatatparāya namaḥ |
ōṁ chandaḥ śāstrādinipuṇāya namaḥ |
ōṁ chāndōgyaparipūritāya namaḥ |
ōṁ chinnāpriyāya namaḥ |
ōṁ chatrahastāya namaḥ |
ōṁ chinnāmantrajapapriyāya namaḥ |
ōṁ chāyāpatayē namaḥ |
ōṁ chadmagārayē namaḥ |
ōṁ chalajātyādidūragāya namaḥ |
ōṁ chādyamānamahābhūtapañcakāya namaḥ |
ōṁ svādu tatparāya namaḥ |
ōṁ surārādhyāya namaḥ |
ōṁ surapatayē namaḥ |
ōṁ sundarāya namaḥ |
ōṁ sundarīpriyāya namaḥ | 280

ōṁ sumukhāya namaḥ |
ōṁ subhagāya namaḥ |
ōṁ saumyāya namaḥ |
ōṁ siddhamārgapravartakāya namaḥ |
ōṁ sarvaśāstrarahasyajñāya namaḥ |
ōṁ sōmāya namaḥ |
ōṁ sōmavibhūṣaṇāya namaḥ |
ōṁ hāṭakābhajaṭājūṭāya namaḥ |
ōṁ hāṭakāya namaḥ |
ōṁ hāṭakapriyāya namaḥ |
ōṁ haridrākuṅkumōpētadivyagandhapriyāya namaḥ |
ōṁ harayē namaḥ |
ōṁ hāṭakābharaṇōpētarudrākṣakr̥tabhūṣaṇāya namaḥ |
ōṁ haihayēśāya namaḥ |
ōṁ hataripavē namaḥ |
ōṁ harimānasatōṣaṇāya namaḥ |
ōṁ hayagrīvasamārādhyāya namaḥ |
ōṁ hayagrīvavarapradāya namaḥ |
ōṁ hārāyitamahābhaktasuranāthamahōharāya namaḥ |
ōṁ dakṣiṇāmūrtayē namaḥ | 300

iti śrī mēdhādakṣiṇāmūrti triśatī nāmāvalī ||


See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed