stōtranidhi → śrī viṣṇu stōtrāṇi → śrī dhanvantaryaṣṭōttaraśatanāma stōtram dhanvantariḥ sudhāpūrṇakalaśāḍhyakarō hariḥ |...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī puruṣōttama stutiḥ (prahlāda kr̥tam) ōṁ namaḥ paramārthārtha sthūlasūkṣmakṣarākṣara | vyaktāvyakta kalātīta...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī dhanvantaryaṣṭōttaraśatanāmāvalī ōṁ dhanvantarayē namaḥ | ōṁ sudhāpūrṇakalaśāḍhyakarāya namaḥ | ōṁ harayē...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī lakṣmī hayagrīva pañcaratnam jñānānandāmalātmā kalikaluṣamahātūlavātūlanāmā sīmātītātmabhūmā mama hayavadanā dēvatā...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī lakṣmīnārāyaṇāṣṭōttaraśatanāma stōtram śrīrviṣṇuḥ kamalā śārṅgī lakṣmīrvaikuṇṭhanāyakaḥ | padmālayā...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī jagannātha pañcakam raktāmbhōruhadarpabhañjanamahāsaundaryanētradvayaṁ muktāhāravilambihēmamukuṭaṁ ratnōjjvalatkuṇḍalam |...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī gadādhara stōtram (varāha purāṇē) raibhya uvāca | gadādharaṁ vibudhajanairabhiṣṭutaṁ dhr̥takṣamaṁ kṣudhita...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī varāhāṣṭōttaraśatanāmāvalī ōṁ śrīvarāhāya namaḥ | ōṁ mahīnāthāya namaḥ | ōṁ pūrṇānandāya namaḥ | ōṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī varāhāṣṭōttaraśatanāma stōtram dhyānam | śvētaṁ sudarśanadarāṅkitabāhuyugmaṁ daṁṣṭrākarālavadanaṁ dharayā...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇu stutiḥ (vipra kr̥tam) namastē dēvadēvēśa namastē bhaktavatsala | namastē karuṇārāśē namastē nandavikrama || 1 || ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī nārāyaṇa stōtram (mr̥gaśr̥ṅga kr̥tam) mr̥gaśr̥ṅga uvāca | nārāyaṇāya nalināyatalōcanāya nāthāya...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī nārāyaṇāṣṭōttaraśatanāma stōtram nārāyaṇāya suramaṇḍanamaṇḍanāya nārāyaṇāya sakalasthitikāraṇāya |...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇvaṣṭakam viṣṇuṁ viśālāruṇapadmanētraṁ vibhāntamīśāmbujayōnipūjitam | sanātanaṁ sanmatiśōdhitaṁ paraṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → saṅkaṣṭanāśana viṣṇu stōtram nārada uvāca | punardaityān samāyātān dr̥ṣṭvā dēvāḥ savāsavāḥ | bhayātprakampitāḥ...
stōtranidhi → śrī viṣṇu stōtrāṇi → gajēndra mōkṣaḥ (śrīmadbhāgavatam) 1 śrīśuka uvāca - āsīdgirivarō rājan trikūṭa iti viśrutaḥ | kṣīrōdēnāvr̥taḥ...
stōtranidhi → śrī viṣṇu stōtrāṇi → bhagavat stutiḥ (bhīṣma kr̥tam) bhīṣma uvāca | iti matirupakalpitā vitr̥ṣṇā bhagavati sātvatapuṅgavē vibhūmni |...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇu stavanam mārkaṇḍēya uvāca | naraṁ nr̥siṁhaṁ naranāthamacyutaṁ pralambabāhuṁ kamalāyatēkṣaṇam |...
stōtranidhi → daśāvatāra stōtrāṇi → śrī balarāma kavacam duryōdhana uvāca | gōpībhyaḥ kavacaṁ dattaṁ gargācāryēṇa dhīmatā | sarvarakṣākaraṁ divyaṁ dēhi...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī puṇḍarīkākṣa stōtram varāha uvāca | namastē puṇḍarīkākṣa namastē madhusūdana | namastē sarvalōkēśa namastē...
stōtranidhi → daśāvatāra stōtrāṇi → śrī paraśurāmāṣṭāviṁśatināma stōtram r̥ṣiruvāca | yamāhurvāsudēvāṁśaṁ haihayānāṁ kulāntakam | triḥsaptakr̥tvō ya...
stōtranidhi → daśāvatāra stōtrāṇi → śrī varāha stutiḥ 3 (padmapurāṇē) dēvā ūcuḥ | namō yajñavarāhāya namastē śatabāhavē | namastē dēvadēvāya namastē...
stōtranidhi → śrī viṣṇu stōtrāṇi → muktakamaṅgalam śrīśailēśadayāpātraṁ dhībhaktyādiguṇārṇavam | yatīndrapravaṇaṁ vandē ramyajāmātaraṁ munim ||...
stōtranidhi → śrī viṣṇu stōtrāṇi → śaraṇāgati gadyam yō nityamacyutapadāmbujayugmarukma vyāmōhatastaditarāṇi tr̥ṇāya mēnē | asmadgurōrbhagavatō:'sya...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī lakṣmīnārāyaṇāṣṭakam ārtānāṁ duḥkhaśamanē dīkṣitaṁ prabhumavyayam | aśēṣajagadādhāraṁ...