stōtranidhi → śrī sūrya stōtrāṇi → śrī sūryāṣṭōttaraśatanāma stōtram 2 sūryō:'ryamā bhagastvaṣṭā pūṣārkaḥ savitā raviḥ | gabhastimānajaḥ kālō...
stōtranidhi → śrī sūrya stōtrāṇi → śrī sūryāṣṭōttaraśatanāmāvalī 2 ōṁ sūryāya namaḥ | ōṁ aryamṇē namaḥ | ōṁ bhagāya namaḥ | ōṁ tvaṣṭrē namaḥ |...
stōtranidhi → śrī durgā stōtrāṇi → śrī durgā āryā stavam vaiśampāyana uvāca | āryāstavaṁ pravakṣyāmi yathōktamr̥ṣibhiḥ purā | nārāyaṇīṁ namasyāmi dēvīṁ...
stōtranidhi → śrī śiva stōtrāṇi → śrī śarva stutiḥ (kr̥ṣṇārjuna kr̥tam) kr̥ṣṇārjunāvūcatuḥ | namō bhavāya śarvāya rudrāya varadāya ca | paśūnāṁ patayē...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī vāsudēva stōtram (mahābhāratē) bhīṣma uvāca | viśvāvasurviśvamūrtirviśvēśō viṣvaksēnō viśvakarmā vaśī ca |...
stōtranidhi → śrī subrahmaṇya stōtrāṇi → śrī skanda stōtram (mahābhāratē) mārkaṇḍēya uvāca | āgnēyaścaiva skandaśca dīptakīrtiranāmayaḥ | mayūrakēturdharmātmā...
stōtranidhi → śrī sūrya stōtrāṇi → śrī bhāskara stutiḥ (yudhiṣṭhira kr̥tam) tvaṁ bhānō jagataścakṣustvamātmā sarvadēhinām | tvaṁ yōniḥ sarvabhūtānāṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī nārāyaṇa stōtram 3 (mahābhāratē) nārāyaṇāya śuddhāya śāśvatāya dhruvāya ca | bhūtabhavyabhavēśāya śivāya...
stōtranidhi → śrī viṣṇu stōtrāṇi → suparṇa stōtram dēvā ūcuḥ | tvaṁ r̥ṣistvaṁ mahābhāgaḥ tvaṁ dēvaḥ patagēśvaraḥ | tvaṁ prabhustapanaḥ sūryaḥ...
stōtranidhi → navagraha stōtrāṇi → śrī rāhu kavacam asya śrīrāhu kavacastōtrasya candramā r̥ṣiḥ, anuṣṭup chandaḥ, rāhurdēvatā, rāṁ bījaṁ, namaḥ śaktiḥ,...
stōtranidhi → śrī śiva stōtrāṇi → īśāna stutiḥ (rudrādhyāya stutiḥ (śatarudrīyam) >> ) vyāsa uvāca | prajāpatīnāṁ prathamaṁ tējasāṁ puruṣaṁ prabhum |...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → ēka ślōkī bhāratam ādau pāṇḍavadhārtarāṣṭrajananaṁ lākṣāgr̥hēdāhanaṁ dyūtastrīharaṇaṁ vanē viharaṇaṁ...
stōtranidhi → śrī durgā stōtrāṇi → śrī durgā stōtram (arjuna kr̥taṁ) arjuna uvāca | namastē siddhasēnāni āryē mandaravāsini | kumāri kāli kāpāli kapilē...
stōtranidhi → śrī śiva stōtrāṇi → uttarapīṭhikā (phalaśruti) yathā pradhānaṁ bhagavāniti bhaktyā stutō mayā | yaṁ na brahmādayō dēvā vidustattvēna narṣayaḥ || 1 ||...
stōtranidhi → śrī durgā stōtrāṇi → śrī durgā stōtram (yudhiṣṭhira kr̥tam) virāṭanagaraṁ ramyaṁ gacchamānō yudhiṣṭhiraḥ | astuvanmanasā dēvīṁ durgāṁ...