stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa stōtram (śrīmadbhāgavatē - mucukundastutiḥ) vimōhitō:'yaṁ jana īśamāyayā tvadīyayā tvāṁ na...
yudhiṣṭhira uvāca | namastē paramēśāni brahmarūpē sanātani | surāsurajagadvandyē kāmēśvari namō:'stu tē || 1 || na tē prabhāvaṁ jānanti brahmādyāstridaśēśvarāḥ |...
stōtranidhi → śrī kālikā stōtrāṇi → śrī bhadrakālī stutiḥ brahmaviṣṇu ūcatuḥ | namāmi tvāṁ viśvakartrīṁ parēśīṁ nityāmādyāṁ satyavijñānarūpām |...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa janma ślōkāḥ (śrīmadbhāgavatē) śrīśuka uvāca | atha sarvaguṇōpētaḥ kālaḥ paramaśōbhanaḥ |...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → gōpī gītam (gōpikā gītam) gōpya ūcuḥ | jayati tē:'dhikaṁ janmanā vrajaḥ śrayata indirā śaśvadatra hi | dayita dr̥śyatāṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → dhruva kr̥ta bhagavat stuti dhruva uvāca | yō:'ntaḥ praviśya mama vācamimāṁ prasuptāṁ sañjīvayatyakhilaśaktidharaḥ svadhāmnā |...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha stutiḥ (prahlāda kr̥tam) prahlāda uvāca | brahmādayaḥ suragaṇā munayō:'tha siddhāḥ sattvaikatānamatayō...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → bālarakṣā stōtram (gōpī kr̥tam) avyādajō:'ṅghri maṇimāṁstava jānvathōrū yajñō:'cyutaḥ kaṭitaṭaṁ jaṭharaṁ...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha stōtram 1 (bhāgavatē) brahmōvāca | natō:'smyanantāya durantaśaktayē vicitravīryāya pavitrakarmaṇē | viśvasya...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī nārāyaṇa kavacam rājōvāca | yayā guptaḥ sahasrākṣaḥ savāhān ripusainikān | krīḍanniva vinirjitya trilōkyā bubhujē...
stōtranidhi → daśāvatāra stōtrāṇi → śrī matsya stōtram nūnaṁ tvaṁ bhagavān sākṣāddharirnārāyaṇō:'vyayaḥ | anugrahāyabhūtānāṁ dhatsē rūpaṁ jalaukasām || 1 ||...
stōtranidhi → daśāvatāra stōtrāṇi → śrī kūrma stōtram namāma tē dēva padāravindaṁ prapanna tāpōpaśamātapatram | yanmūlakētā yatayō:'mjasōru saṁsāraduḥkhaṁ...
stōtranidhi → daśāvatāra stōtrāṇi → śrī varāha stōtram r̥ṣaya ūcuḥ | jitaṁ jitaṁ tē:'jita yajñabhāvanā trayīṁ tanūṁ svāṁ paridhunvatē namaḥ |...
stōtranidhi → daśāvatāra stōtrāṇi → śrī vāmana stōtram 1 ( Also see - śrī vāmana stōtram - 3 (vāmanapurāṇē) >>) aditiruvāca | yajñēśa yajñapuruṣācyuta...
stōtranidhi → daśāvatāra stōtrāṇi → akrūrakr̥ta daśāvatāra stutiḥ namaḥ kāraṇamatsyāya pralayābdhicarāya ca | hayaśīrṣṇē namastubhyaṁ madhukaiṭabhamr̥tyavē ||...