stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa dvitīya sargaḥ (2) || niśāgamapratīkṣā || sa sāgaramanādhr̥ṣyamatikramya mahābalaḥ |...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa tr̥tīya sargaḥ (3) || laṅkādhidēvatāvijayaḥ || sa lambaśikharē lambē lambatōyadasannibhē |...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa caturtha sargaḥ (4) || laṅkāpurīpravēśaḥ || sa nirjitya purīṁ śrēṣṭhāṁ laṅkāṁ tāṁ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → suṁdarakāṁḍa paṁcama sargaḥ (5) || bhavanavicayaḥ || tataḥ sa madhyaṁ gatamaṁśumaṁtaṁ jyotsnāvitānaṁ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → suṁdarakāṁḍa ṣaṣṭhaḥ sargaḥ (6) || rāvaṇagr̥hāvekṣaṇam || sa nikāmaṁ vimāneṣu viṣaṇṇaḥ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa saptama sargaḥ (7) || puṣpakadarśanam || sa vēśmajālaṁ balavāndadarśa vyāsaktavaiḍūryasuvarṇajālam...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa aṣṭama sargaḥ (8) || puṣpakānuvarṇanam || sa tasya madhyē bhavanasya saṁsthitaṁ mahadvimānaṁ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa navama sargaḥ (9) || saṅkulāntaḥpuram || tasyālayavariṣṭhasya madhyē vipulamāyatam | dadarśa...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa prathama sargaḥ (1) || samudralaṅghanam || tatō rāvaṇanītāyāḥ sītāyāḥ śatrukarśanaḥ | iyēṣa...