Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
pūrvāṅgam paśyatu ||
śrī mahāgaṇapati laghu ṣoḍaśopacāra pūjā paśyatu ||
laghunyāsam paśyatu ||
asmin liṅge śrīumāmaheśvara svāminamāvāhayāmi sthāpayāmi | tataḥ prāṇa pratiṣṭhāpanaṃ kariṣye ||
dhyānam –
karpūra gauraṃ karuṇāvatāraṃ
saṃsārasāraṃ bhujagendra hāram |
sadā ramantaṃ hṛdayāravinde
bhavaṃ bhavānī sahitaṃ namāmi || 1
vande maheśaṃ surasiddhasevitaṃ
devāṅganā gīta sunṛtya tuṣṭam |
paryaṅkagaṃ śailasutāsametaṃ
kalpadrumāraṇyagataṃ prasannam || 2
dhyāyennityaṃ maheśaṃ rajatagirinibhaṃ cārucandrāvataṃsaṃ
ratnakalpojjvalāṅgaṃ paraśuvaramṛgābhīti hastaṃ prasannam |
padmāsīnaṃ samantāt stutamamaragaṇairvyāghrakṛttiṃ vasānaṃ
viśvādyaṃ viśvavandyaṃ nikhila bhayaharaṃ pañcavaktraṃ trinetram || 3
prāṇapratiṣṭhā –
oṃ asu̍nīte̱ puna̍ra̱smāsu̱ cakṣu̱:
puna̍: prā̱ṇami̱ha no̎ dhehi̱ bhoga̎m |
jyokpa̍śyema̱ sūrya̍mu̱ccara̎nta̱
manu̍mate mṛ̱ḍayā̎ naḥ sva̱sti |
a̱mṛta̱ṃ vai prā̱ṇā a̱mṛta̱māpa̍:
prā̱ṇāne̱va ya̍thāsthā̱namupa̍hvayate ||
sthiro bhava | varado bhava | sumukho bhava |
suprasanno bhava | sthirāsanaṃ kuru ||
svāmin sarva jagannātha yāvatpūjā’vasānakam |
tāvattvaṃ prīti bhāvena liṅge’smin sannidhiṃ kuru ||
tryambakamiti sthāpana mudrāṃ darśayitvā |
oṃ trya̍mbakaṃ yajāmahe suga̱ndhiṃ pu̍ṣṭi̱ vardha̍nam |
u̱rvā̱ru̱kami̍va̱ bandha̍nānmṛ̱tyormu̍kṣīya̱ mā’mṛtā̎t ||
dhyānam –
kailāse kamanīya ratna khacite kalpadrumūle sthitaṃ
karpūra sphaṭikendu sundara tanuṃ kātyāyanī sevitam |
gaṅgottuṅga taraṅga rañjita jaṭā bhāraṃ kṛpāsāgaraṃ
kaṇṭhālaṅkṛta śeṣabhūṣaṇamahaṃ mṛtyuñjayaṃ bhāvaye ||
oṃ śrī umāmaheśvara svāmine namaḥ dhyāyāmi |
āvāhanam – (oṃ sa̱dyojā̱taṃ pra̍padyā̱mi)
oṅkārāya namastubhyaṃ oṅkārapriya śaṅkara |
āvāhanaṃ gṛhāṇedaṃ pārvatīpriya vallabha ||
oṃ śrī umāmaheśvara svāmine namaḥ āvāhayāmi |
āsanam – (oṃ sa̱dyojā̱tāya̱vai namo̱ nama̍:)
namaste girijānātha kailāsagiri mandira |
siṃhāsanaṃ mayā dattaṃ svīkuruṣva umāpate ||
śrī umāmaheśvara svāmine namaḥ navaratna khacita hema siṃhāsanaṃ samarpayāmi |
pādyam – (oṃ bhave bha̍ve̱na)
mahādeva jagannātha bhaktānāmabhayaprada |
pādyaṃ gṛhāṇa deveśa mama saukhyaṃ vivardhaya ||
śrī umāmaheśvara svāmine namaḥ pādayoḥ pādyaṃ samarpayāmi |
arghyam – (oṃ ati̍ bhave bhavasva̱māṃ)
śivāpriya namastestu pāvanaṃ jalapūritam |
arghyaṃ gṛhāṇa bhagavan gāṅgeya kalaśasthitam ||
śrī umāmaheśvara svāmine namaḥ hastayoḥ arghyaṃ samarpayāmi |
ācamanam – (oṃ bha̱vodbha̍vāya̱ namaḥ)
vāmādeva surādhīśa vanditāṅghri saroruha |
gṛhāṇācamanaṃ deva karuṇā varuṇālaya ||
śrī umāmaheśvara svāmine namaḥ mukhe ācamanīyaṃ samarpayāmi |
madhuparkam –
yamāntakāya ugrāya bhīmāya ca namo namaḥ |
madhuparkaṃ pradāsyāmi gṛhāṇa tvamumāpate ||
śrī umāmaheśvara svāmine namaḥ madhuparkaṃ samarpayāmi |
śuddhodaka snānam – (oṃ vāmadevāya namaḥ)
oṅkāra prīta manase namo brahmārcitāṅghraye |
snānaṃ svīkuru deveśa mayānītaṃ nadī jalam ||
[* nama̍śśa̱mbhave̍ ca mayo̱bhave̍ca̱ nama̍śśaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍śśi̱vāya̍ ca śi̱vata̍rāya ca || *]
rudrapraśnaḥ – namakam paśyatu ||
rudrapraśnaḥ – camakam paśyatu ||
puruṣa sūktam paśyatu ||
śrī sūktam paśyatu ||
oṃ śrī umāmaheśvara svāmine namaḥ śuddhodaka snānaṃ samarpayāmi |
snānānantaraṃ ācamanīyaṃ samarpayāmi |
vastram – (oṃ jye̱ṣṭhāya̱ namaḥ)
namo nāgavibhūṣāya nāradādi stutāya ca |
vastrayugmaṃ pradāsyāmi pārthiveśvara svīkuru ||
oṃ śrī umāmaheśvara svāmine namaḥ vastrayugmaṃ samarpayāmi |
yajñopavītam – (oṃ śre̱ṣṭhāya̱ namaḥ)
yajñeśa yajñavidhvaṃsa sarvadeva namaskṛta |
yajñasūtraṃ pradāsyāmi śobhanaṃ cottarīyakam ||
oṃ śrī umāmaheśvara svāmine namaḥ yajñopavītaṃ samarpayāmi |
ābharaṇam – (oṃ ru̱drāya̱ namaḥ)
nāgābharaṇa viśveśa candrārdhakṛtamastaka |
pārthiveśvara maddattaṃ gṛhāṇābharaṇaṃ vibho ||
oṃ śrī umāmaheśvara svāmine namaḥ ābharaṇaṃ samarpayāmi |
gandham – (oṃ kālā̍ya̱ nama̍:)
śrī gandhaṃ te prayacchāmi gṛhāṇa parameśvara |
kastūri kuṅkumopetaṃ śivāśliṣṭa bhujadvaya ||
oṃ śrī umāmaheśvara svāmine namaḥ śrīgandhādi parimala dravyaṃ samarpayāmi |
akṣatān – (oṃ kala̍vikaraṇāya̱ namaḥ)
akṣatān dhavalān divyān śāli tuṇḍula miśritān |
akṣatosi svabhāvena svīkuruṣva maheśvara ||
oṃ śrī umāmaheśvara svāmine namaḥ dhavalākṣatān samarpayāmi |
puṣpam – (oṃ bala̍ vikaraṇāya̱ namaḥ)
sugandhīni supuṣpāṇi jājībilvārka campakaiḥ |
nirmitaṃ puṣpamālañca nīlakaṇṭha gṛhāṇa bho ||
oṃ śrī umāmaheśvara svāmine namaḥ puṣpa bilvadalāni samarpayāmi |
athāṅga pūjā –
oṃ maheśvarāya namaḥ – pādau pūjayāmi |
oṃ īśvarāya namaḥ – jaṅghau pūjayāmi |
oṃ kāmarūpāya namaḥ – jānunī pūjayāmi |
oṃ harāya namaḥ – ūrū pūjayāmi |
oṃ tripurāntakāya namaḥ – guhyaṃ pūjayāmi |
oṃ bhavāya namaḥ – kaṭiṃ pūjayāmi |
oṃ vyāghracarmāmbaradharāya namaḥ – nābhiṃ pūjayāmi |
oṃ kukṣistha brahāṇḍāya namaḥ – udaraṃ pūjayāmi |
oṃ gaurī manaḥ priyāya namaḥ – hṛdayaṃ pūjayāmi |
oṃ pinākine namaḥ – hastau pūjayāmi |
oṃ nāgāvṛtabhujadaṇḍāya namaḥ – bhujau pūjayāmi |
oṃ śrīkaṇṭhāya namaḥ – kaṇṭhaṃ pūjayāmi |
oṃ virūpākṣāya namaḥ – mukhaṃ pūjayāmi |
oṃ trinetrāya namaḥ – netrāṇi pūjayāmi |
oṃ rudrāya namaḥ – lalāṭaṃ pūjayāmi |
oṃ śarvāya namaḥ – śiraḥ pūjayāmi |
oṃ candramaulaye namaḥ – mauliṃ pūjayāmi |
oṃ ardhanārīśvarāya namaḥ – tanuṃ pūjayāmi |
oṃ śrī umāmaheśvarāya namaḥ – sarvāṇyaṅgāni pūjayāmi |
aṣṭottaraśatanāma pūjā –
śrī śiva aṣṭottaraśatanāmāvalī paśyatu ||
oṃ nidha̍napataye̱ namaḥ | oṃ nidha̍napatāntikāya̱ namaḥ |
oṃ ūrdhvāya̱ namaḥ | oṃ ūrdhvaliṅgāya̱ namaḥ |
oṃ hiraṇyāya̱ namaḥ | oṃ hiraṇyaliṅgāya̱ namaḥ |
oṃ suvarṇāya̱ namaḥ | oṃ suvarṇaliṅgāya̱ namaḥ |
oṃ divyāya̱ namaḥ | oṃ divyaliṅgāya̱ namaḥ |
oṃ bhavāya̱ namaḥ | oṃ bhavaliṅgāya̱ namaḥ |
oṃ śarvāya̱ namaḥ | oṃ śarvaliṅgāya̱ namaḥ |
oṃ śivāya̱ namaḥ | oṃ śivaliṅgāya̱ namaḥ |
oṃ jvalāya̱ namaḥ | oṃ jvalaliṅgāya̱ namaḥ |
oṃ ātmāya̱ namaḥ | oṃ ātmaliṅgāya̱ namaḥ |
oṃ paramāya̱ namaḥ | oṃ paramaliṅgāya̱ namaḥ |
oṃ bha̱vāya̍ de̱vāya̱ namaḥ
– oṃ bha̱vasya̍ de̱vasya̱ patnyai̱ nama̍: |
oṃ śa̱rvāya̍ de̱vāya̱ namaḥ
– oṃ śa̱rvasya̍ de̱vasya̱ patnyai̱ nama̍: |
oṃ īśā̍nāya de̱vāya̱ namaḥ
– oṃ īśā̍nasya de̱vasya̱ patnyai̱ nama̍: |
oṃ paśu̱pata̍ye de̱vāya̱ namaḥ
– oṃ paśu̱pate̎rde̱vasya patnyai̱ nama̍: |
oṃ ru̱drāya̍ de̱vāya̱ namaḥ
– oṃ ru̱drasya̍ de̱vasya̱ patnyai̱ nama̍: |
oṃ u̱grāya̍ de̱vāya̱ namaḥ
– oṃ u̱grasya̍ de̱vasya̱ patnyai̱ nama̍: |
oṃ bhī̱māya̍ de̱vāya̱ namaḥ
– oṃ bhī̱masya̍ de̱vasya̱ patnyai̱ nama̍: |
oṃ maha̍te de̱vāya̱ namaḥ
– oṃ maha̍to de̱vasya̱ patnyai̱ nama̍: |
oṃ śrī umāmaheśvara svāmine namaḥ nānā vidha parimala patra puṣpākṣatān samarpayāmi |
dhūpam – (oṃ balā̍ya̱ namaḥ)
daśāṅgaṃ dhūpamukhyaṃ ca hyaṅgāra viniveśitam |
dhūpaṃ sugandhairutpannaṃ tvāṃ prīṇayatu śaṅkara ||
oṃ śrī umāmaheśvara svāmine namaḥ dhūpamāghrāpayāmi |
dīpam – (oṃ bala̍ pramathanāya̱ namaḥ)
yogināṃ hṛdayeṣveva jñāna dīpāṅkurohyasi |
bāhya dīpo mayādattaḥ gṛhyatāṃ bhakta gauravāt ||
oṃ śrī umāmaheśvara svāmine namaḥ dīpaṃ darśayāmi |
dhūpa dīpānantaraṃ śuddhācamanīyaṃ samarpayāmi |
naivedyam – (oṃ sarva̍ bhūta damanāya̱ namaḥ)
naivedyaṃ ṣaḍrasopetaṃ ghṛta bhakṣya samanvitam |
bhaktyā te sampradāsyāmi gṛhāṇa parameśvara ||
oṃ śrī umāmaheśvara svāmine namaḥ ___ nivedayāmi |
oṃ bhūrbhuva̱ssuva̍: | tatsa̍vi̱turvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi |
dhiyo̱ yo na̍: praco̱dayā̎t ||
satyaṃ tvā ṛtena pariṣiñcāmi |
(sāyaṅkāle – ṛtaṃ tvā satyena pariṣiñcāmi)
amṛtamastu | a̱mṛ̱to̱pa̱stara̍ṇamasi |
oṃ prā̱ṇāya̱ svāhā̎ | oṃ a̱pā̱nāya̱ svāhā̎ |
oṃ vyā̱nāya̱ svāhā̎ | oṃ u̱dā̱nāya̱ svāhā̎ |
oṃ sa̱mā̱nāya̱ svāhā̎ |
madhye madhye pānīyaṃ samarpayāmi |
a̱mṛ̱tā̱pi̱dhā̱nama̍si | uttarāpośanaṃ samarpayāmi |
hastau prakṣālayāmi | pādau prakṣālayāmi |
śuddhācamanīyaṃ samarpayāmi |
tāmbūlam – (oṃ ma̱nonma̍nāya̱ namaḥ)
tāmbūlaṃ bhavatāṃ deva arpayāmyadya śaṅkara |
pūgīphala samāyuktaṃ nāgavallī dalairyutam ||
oṃ śrī umāmaheśvara svāmine namaḥ tāmbūlaṃ samarpayāmi |
tāmbūla carvaṇānantaraṃ śuddha ācamanīyaṃ samarpayāmi |
nīrājanam –
oṃ a̱ghore̎bhyo’tha̱ ghore̎bhyo̱ ghora̱ghora̍tarebhyaḥ |
sarve̎bhyaḥ sarva̱śarve̎bhyo̱ nama̍ste astu ru̱drarū̍pebhyaḥ ||
nīrājanamidaṃ deva karpūrāmoda samyutam |
gṛhāṇa paramānanda heramba varadāyaka ||
oṃ śrī umāmaheśvara svāmine namaḥ karpūra nīrājanaṃ darśayāmi |
nīrājanānantaraṃ śuddha ācamanīyaṃ samarpayāmi |
mantrapuṣpam –
oṃ tatpuru̍ṣāya vi̱dmahe̍ mahāde̱vāya̍ dhīmahi |
tanno̍ rudraḥ praco̱dayā̎t ||
oṃ kā̱tyā̱ya̱nāya̍ vi̱dmahe̍ kanyaku̱māri̍ dhīmahi |
tanno̍ durgiḥ praco̱dayā̎t ||
oṃ śrī umāmaheśvara svāmine namaḥ pādāravindayoḥ divya suvarṇa mantra puṣpāñjaliṃ samarpayāmi |
pradakṣiṇam –
īśānaḥ sarva̍vidyā̱nā̱mīśvaraḥ sarva̍bhūtā̱nā̱ṃ
brahmādhi̍pati̱rbrahma̱ṇo’dhi̍pati̱rbrahmā̍ śi̱vo me̍ astu sadāśi̱vom ||
pade pade sarvatamo nikṛntanaṃ
pade pade sarva śubhapradāyakam |
prakṣiṇaṃ bhaktiyutena cetasā
karomi mṛtyuñjaya rakṣa rakṣa mām ||
oṃ śrī umāmaheśvara svāmine namaḥ ātmapradakṣiṇa namaskārān samarpayāmi |
prārthanā –
namo hiraṇyabāhave hiraṇyavarṇāya hiraṇyarūpāya hiraṇyapataye’mbikāpataya umāpataye paśupataye̍ namo̱ namaḥ ||
atha tarpaṇam –
bhavaṃ devaṃ tarpayāmi
– bhavasya devasya patnīṃ tarpayāmi |
śarvaṃ devaṃ tarpayāmi
– śarvasya devasya patnīṃ tarpayāmi |
īśānaṃ devaṃ tarpayāmi
– īśānasya devasya patnīṃ tarpayāmi |
paśupatiṃ devaṃ tarpayāmi
– paśupaterdevasya patnīṃ tarpayāmi |
rudraṃ devaṃ tarpayāmi
– rudrasya devasya patnīṃ tarpayāmi |
ugraṃ devaṃ tarpayāmi
– ugrasya devasya patnīṃ tarpayāmi |
bhīmaṃ devaṃ tarpayāmi
– bhīmasya devasya patnīṃ tarpayāmi |
mahāntaṃ devaṃ tarpayāmi
– mahato devasya patnīṃ tarpayāmi |
iti tarpayitvā aghorādibhistribhirmantraiḥ ghora tanūrupatiṣṭhate |
oṃ a̱ghore̎bhyo’tha̱ ghore̎bhyo̱ ghora̱ghora̍tarebhyaḥ |
sarve̎bhyaḥ sarva̱śarve̎bhyo̱ nama̍ste astu ru̱drarū̍pebhyaḥ ||
oṃ tatpuru̍ṣāya vi̱dmahe̍ mahāde̱vāya̍ dhīmahi |
tanno̍ rudraḥ praco̱dayā̎t ||
īśānaḥ sarva̍vidyā̱nā̱mīśvaraḥ sarva̍bhūtā̱nā̱ṃ
brahmādhi̍pati̱rbrahma̱ṇo’dhi̍pati̱rbrahmā̍ śi̱vo me̍ astu sadāśi̱vom ||
iti dhyātvā rudragāyatrīṃ yathā śakti japet |
oṃ tatpuru̍ṣāya vi̱dmahe̍ mahāde̱vāya̍ dhīmahi |
tanno̍ rudraḥ praco̱dayā̎t ||
iti japitvā athainamāśiṣamāśāste |
(tai|brā|3-5-10-4)
āśā̎ste̱’yaṃ yaja̍māno̱’sau | āyu̱rāśā̎ste |
su̱pra̱jā̱stvamāśā̎ste | sa̱jā̱ta̱va̱na̱syāmāśā̎ste |
utta̍rāṃ devaya̱jyāmāśā̎ste | bhūyo̍ havi̱ṣkara̍ṇa̱māśā̎ste |
di̱vyaṃ dhāmāśā̎ste | viśva̍ṃ pri̱yamāśā̎ste |
yada̱nena̍ ha̱viṣā”śā̎ste | tada̍syā̱tta̱dṛ̍dhyāt |
tada̍smai de̱vā rā̍santām | tada̱gnirde̱vo de̱vebhyo̱ vana̍te |
va̱yama̱gnermānu̍ṣāḥ | i̱ṣṭaṃ ca̍ vī̱taṃ ca̍ |
u̱bhe ca̍ no̱ dyāvā̍pṛthi̱vī agṃha̍saḥ spātām |
i̱ha gati̍rvā̱masye̱daṃ ca̍ | namo̍ de̱vebhya̍: ||
upacārapūjāḥ –
punaḥ pūjāṃ kariṣye | chatramācchādayāmi |
cāmarairvījayāmi | nṛtyaṃ darśayāmi |
gītaṃ śrāvayāmi | āndolikānārohayāmi |
aśvānārohayāmi | gajānārohayāmi |
samasta rājopacāra devopacāra bhaktyupacāra śaktyupacāra mantropacāra pūjāssamarpayāmi ||
kṣamāprārthanā –
yasya smṛtyāca nāmoktyā tapaḥ pūjā kriyādiṣu |
nyūnaṃ sampūrṇatāṃ yāti sadyovande maheśvaram ||
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ maheśvara |
yatpūjitaṃ mayā deva paripūrṇaṃ tadastu te ||
anayā sadyojāta vidhinā dhyānāvahanādi ṣoḍaśopacāra pūjayā bhagavān sarvātmakaḥ śrī umāmaheśvarasvāmī suprītaḥ suprasanno varado bhavatu |
etatphalaṃ parameśvarārpaṇamastu ||
uttarataścaṇḍīśvarāya namaḥ nirmālyaṃ visṛjya ||
tīrtham –
akālamṛtyuharaṇaṃ sarvavyādhi nivāraṇam |
samastapāpakṣayakaraṃ śivapādodakaṃ pāvanaṃ śubham ||
iti trivāraṃ pītvā śiva nirmālya rūpa bilvadalaṃ vā dakṣiṇe karṇe dhārayet |
oṃ śāntiḥ śāntiḥ śāntiḥ ||
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.