Sri Krishna Shodasopachara Pooja Vidhanam – śrī kṛṣṇa ṣoḍaśopacāra pūjā


pūrvāṅgaṃ paśyatu ||

haridrā gaṇapati pūjā paśyatu ||

punaḥ saṅkalpam –
pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau mama manovāñchita phalāvāptyarthaṃ brahmajñāna siddhyarthaṃ śrīkṛṣṇa parabrahma pūjāṃ kariṣye ||

dhyānam –
kastūrītilakaṃ lalāṭaphalake vakṣaḥsthale kaustubhaṃ
nāsāgre varamauktikaṃ karatale veṇuṃ kare kaṅkaṇam |
sarvāṅge haricandanaṃ ca kalayan kaṇṭhe ca muktāvaliṃ
gopastrīpariveṣṭito vijayate gopālacūḍāmaṇiḥ ||
dhyāyāmi bālakaṃ kṛṣṇaṃ mātraṅke stanyapāyinam |
śrīvatsavakṣasaṃ kāntaṃ nīlotpaladalacchavim ||
oṃ śrīkṛṣṇa parabrahmaṇe namaḥ dhyāyāmi |

āvāhanam –
sa̱hasra̍śīrṣā̱ puru̍ṣaḥ |
sa̱ha̱srā̱kṣaḥ sa̱hasra̍pāt |
sa bhūmi̍ṃ vi̱śvato̍ vṛ̱tvā |
atya̍tiṣṭhaddaśāṅgu̱lam ||
āvāhayāmi deveśaṃ śrīpatiṃ śrīdharaṃ harim |
bālarūpadharaṃ viṣṇuṃ saccidānandavigraham ||
oṃ śrīkṛṣṇa parabrahmaṇe namaḥ āvāhayāmi |

āsanam –
puru̍ṣa e̱vedagṃ sarvam̎ |
yadbhū̱taṃ yacca̱ bhavyam̎ |
u̱tāmṛ̍ta̱tvasyeśā̍naḥ |
ya̱danne̍nāti̱roha̍ti ||
dāmodara namaste’stu devakīgarbhasambhava |
ratnasiṃhāsanaṃ cāru gṛhyatāṃ gokulapriya ||
oṃ śrīkṛṣṇa parabrahmaṇe namaḥ navaratnakhacita suvarṇa siṃhāsanaṃ samarpayāmi |

pādyam –
e̱tāvā̍nasya mahi̱mā |
ato̱ jyāyāg̍śca̱ pūru̍ṣaḥ |
pādo̎’sya̱ viśvā̍ bhū̱tāni̍ |
tri̱pāda̍syā̱mṛta̍ṃ di̱vi ||
puṣpākṣata samāyuktaṃ puruṣottama pūrvaja |
pādyaṃ gṛhāṇa deveśa pūrṇarūpa namo’stu te ||
oṃ śrīkṛṣṇa parabrahmaṇe namaḥ pādayo pādyaṃ samarpayāmi |

arghyam –
tri̱pādū̱rdhva udai̱tpuru̍ṣaḥ |
pādo̎’sye̱hā”bha̍vā̱tpuna̍: |
tato̱ viṣva̱ṅvya̍krāmat |
sā̱śa̱nā̱na̱śa̱ne a̱bhi ||
gandhapuṣpākṣatopetaṃ phalena ca samanvitam |
arghyaṃ gṛhāṇa bhagavan vasudeva priyātmaja ||
oṃ śrīkṛṣṇa parabrahmaṇe namaḥ hastayoḥ arghyaṃ samarpayāmi |

ācamanīyam –
tasmā̎dvi̱rāḍa̍jāyata |
vi̱rājo̱ adhi̱ pūru̍ṣaḥ |
sa jā̱to atya̍ricyata |
pa̱ścādbhūmi̱matho̍ pu̱raḥ ||
nānānadī samānītaṃ suvarṇakalaśasthitam |
gṛhāṇācamanīyaṃ ca vimalaṃ jalamacyuta ||
oṃ śrīkṛṣṇa parabrahmaṇe namaḥ mukhe ācamanīyaṃ samarpayāmi |

madhuparkam –
madhudadhyājyasamyuktaṃ mahanīya guṇārṇava |
madhusūdana deveśa madhuparkaṃ gṛhāṇa me ||
oṃ śrīkṛṣṇa parabrahmaṇe namaḥ madhuparkaṃ samarpayāmi |

pañcāmṛta snānam –
pañcāmṛtasnānamidaṃ payodadhi ghṛtaṃ madhu |
śarkarāmapi govinda śakaṭāsurabhañjana ||
oṃ śrīkṛṣṇa parabrahmaṇe namaḥ pañcāmṛtasnānaṃ samarpayāmi |

snānam –
yatpuru̍ṣeṇa ha̱viṣā̎ |
de̱vā ya̱jñamata̍nvata |
va̱sa̱nto a̍syāsī̱dājyam̎ |
grī̱ṣma i̱dhmaśśa̱raddha̱viḥ ||
gaṅgā godāvarī kṛṣṇā yamunābhyaḥ samāhṛtam |
salilaṃ vimalaṃ deva snānārthaṃ pratigṛhyatām ||
oṃ śrīkṛṣṇa parabrahmaṇe namaḥ śuddhodaka snānaṃ samarpayāmi |
snānānantaraṃ śuddha ācamanīyaṃ samarpayāmi |

vastram –
sa̱ptāsyā̍sanpari̱dhaya̍: |
triḥ sa̱pta sa̱midha̍: kṛ̱tāḥ |
de̱vā yadya̱jñaṃ ta̍nvā̱nāḥ |
aba̍dhna̱npuru̍ṣaṃ pa̱śum ||
pītāmbarayugaṃ deva gṛhāṇa sumanoharam |
dehi me sakalānarthān devakī priyanandana ||
oṃ śrīkṛṣṇa parabrahmaṇe namaḥ vastrayugmaṃ samarpayāmi |

yajñopavītam –
taṃ ya̱jñaṃ ba̱rhiṣi̱ praukṣan̍ |
puru̍ṣaṃ jā̱tama̍gra̱taḥ |
tena̍ de̱vā aya̍janta |
sā̱dhyā ṛṣa̍yaśca̱ ye ||
upavītaṃ gṛhāṇedaṃ kāñcanaṃ kamalāpate |
pavitraṃ kuru māṃ deva namaḥ paramapūruṣa ||
oṃ śrīkṛṣṇa parabrahmaṇe namaḥ yajñopavītaṃ samarpayāmi |

gandham –
tasmā̎dya̱jñātsa̍rva̱huta̍: |
sambhṛ̍taṃ pṛṣadā̱jyam |
pa̱śūgstāgśca̍kre vāya̱vyān̍ |
ā̱ra̱ṇyāngrā̱myāśca̱ ye ||
gandhaṃ kuṅkumakastūrī ghanasārasamanvitam |
gṛhāṇa te namo deva kubjānugrahakāriṇe ||
oṃ śrīkṛṣṇa parabrahmaṇe namaḥ gandhaṃ samarpayāmi |

ābharaṇam –
tasmā̎dya̱jñātsa̍rva̱huta̍: |
ṛca̱: sāmā̍ni jajñire |
chandāg̍ṃsi jajñire̱ tasmā̎t |
yaju̱stasmā̍dajāyata ||
hāranūpurakeyūra kiṅkiṇīdāmapūrvakam |
gṛhāṇābharaṇaṃ sarvaṃ śaraṇāgatavatsala ||
oṃ śrīkṛṣṇa parabrahmaṇe namaḥ ābharaṇāni samarpayāmi |

akṣatān –
akṣatān dhavalān divyān muktāphala samaprabhān |
vāsudeva gṛhāṇa tvaṃ namaste bhaktavatsala ||
oṃ śrīkṛṣṇa parabrahmaṇe namaḥ akṣatān samarpayāmi |

puṣpāṇi –
tasmā̱daśvā̍ ajāyanta |
ye ke co̍bha̱yāda̍taḥ |
gāvo̍ ha jajñire̱ tasmā̎t |
tasmā̎jjā̱tā a̍jā̱vaya̍: ||
jājī campaka punnāga ketakī mallikādibhiḥ |
karavīraiḥ pārijātaiḥ pūjayāmi ramāpatim ||
oṃ śrīkṛṣṇa parabrahmaṇe namaḥ nānāvidha parimala patra puṣpāṇi samarpayāmi |

athāṅga pūjā –
oṃ acyutāya namaḥ – pādau pūjayāmi |
oṃ gopālāya namaḥ – gulphau pūjayāmi |
oṃ janmahīnāya namaḥ – jānunī pūjayāmi |
oṃ pūtanāvairiṇe namaḥ – ūrū pūjayāmi |
oṃ śakaṭāsurabhañjanāya namaḥ – kaṭiṃ pūjayāmi |
oṃ navanītapriyāya namaḥ – nābhiṃ pūjayāmi |
oṃ uttālatālabhetre namaḥ – udaraṃ pūjayāmi |
oṃ vanamāline namaḥ – vakṣaḥsthalaṃ pūjayāmi |
oṃ caturbhujāya namaḥ – hastān pūjayāmi |
oṃ kaṃsāraye namaḥ – kaṇṭhaṃ pūjayāmi |
oṃ mathurānāthāya namaḥ – mukhaṃ pūjayāmi |
oṃ kucelasampatpradāya namaḥ – kapolau pūjayāmi |
oṃ kañjalocanāya namaḥ – netre pūjayāmi |
oṃ karuṇānidhaye namaḥ – karṇau pūjayāmi |
oṃ lalitākṛtaye namaḥ – lalāṭaṃ pūjayāmi |
oṃ śukasaṃstutāya namaḥ – śiraḥ pūjayāmi |
oṃ sarveśvarāya namaḥ – sarvāṇyaṅgāni pūjayāmi |

atha aṣṭottaraśatanāma pūjā –

śrī kṛṣṇa aṣṭottaraśatanāmāvalī paśyatu ||

dhūpam –
yatpuru̍ṣa̱ṃ vya̍dadhuḥ |
ka̱ti̱dhā vya̍kalpayan |
mukha̱ṃ kima̍sya̱ kau bā̱hū |
kāvū̱rū pādā̍vucyete ||
vanaspatyudbhavo divyo gandhāḍhyo gandha uttama |
bālakṛṣṇa mahīpālo dhūpo’yaṃ pratigṛhyatām ||
oṃ śrīkṛṣṇa parabrahmaṇe namaḥ dhūpaṃ āghrāpayāmi |

dīpam –
brā̱hma̱ṇo̎’sya̱ mukha̍māsīt |
bā̱hū rā̍ja̱nya̍: kṛ̱taḥ |
ū̱rū tada̍sya̱ yadvaiśya̍: |
pa̱dbhyāgṃ śū̱dro a̍jāyata ||
sājyaṃ trivartisamyuktaṃ vahninā yojitaṃ mayā |
gṛhāṇa maṅgalaṃ dīpaṃ trailokya timirāpaham ||
oṃ śrīkṛṣṇa parabrahmaṇe namaḥ dīpaṃ samarpayāmi |

naivedyam –
ca̱ndramā̱ mana̍so jā̱taḥ |
cakṣo̱: sūryo̍ ajāyata |
mukhā̱dindra̍ścā̱gniśca̍ |
prā̱ṇādvā̱yura̍jāyata ||
naivedyaṃ gṛhyatāṃ deva bhaktiṃ me acalāṃ kuru |
īpsitaṃ me varaṃ dehi ihatra ca parāṃ gatim ||
oṃ śrīkṛṣṇa parabrahmaṇe namaḥ naivedyaṃ samarpayāmi |

oṃ bhūrbhuva̱: suva̍: | tatsa̍vi̱turvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi |
dhiyo̱ yo na̍: praco̱dayā̎t ||

satyaṃ tvā ṛtena pariṣiñcāmi |
(sāyaṅkāle – ṛtaṃ tvā satyena pariṣiñcāmi)
amṛtamastu | a̱mṛ̱to̱pa̱stara̍ṇamasi |
oṃ prā̱ṇāya̱ svāhā̎ | oṃ a̱pā̱nāya̱ svāhā̎ |
oṃ vyā̱nāya̱ svāhā̎ | oṃ u̱dā̱nāya̱ svāhā̎ |
oṃ sa̱mā̱nāya̱ svāhā̎ |
madhye madhye pānīyaṃ samarpayāmi |
a̱mṛ̱tā̱pi̱dhā̱nama̍si | uttarāpośanaṃ samarpayāmi |
hastau prakṣālayāmi | pādau prakṣālayāmi |
śuddhācamanīyaṃ samarpayāmi |

tāmbūlam –
nābhyā̍ āsīda̱ntari̍kṣam |
śī̱rṣṇo dyauḥ sama̍vartata |
pa̱dbhyāṃ bhūmi̱rdiśa̱: śrotrā̎t |
tathā̍ lo̱kāgṃ a̍kalpayan ||
pūgīphalaṃ satāmbūlaṃ nāgavallīdalairyutam |
elā lavaṅga samyuktaṃ tāmbūlaṃ pratigṛhyatām ||
oṃ śrīkṛṣṇa parabrahmaṇe namaḥ tāmbūlaṃ samarpayāmi |

nīrājanam –
vedā̱hame̱taṃ puru̍ṣaṃ ma̱hāntam̎ |
ā̱di̱tyava̍rṇa̱ṃ tama̍sa̱stu pā̱re |
sarvā̍ṇi rū̱pāṇi̍ vi̱citya̱ dhīra̍: |
nāmā̍ni kṛ̱tvā’bhi̱vada̱ṉ yadāste̎ ||
oṃ śrīkṛṣṇa parabrahmaṇe namaḥ karpūra nīrājanaṃ samarpayāmi |
nīrājanānantaraṃ śuddhācamanīyaṃ samarpayāmi | namaskaromi |

mantrapuṣpam –
dhā̱tā pu̱rastā̱dyamu̍dāja̱hāra̍ |
śa̱kraḥ pravi̱dvānpra̱diśa̱ścata̍sraḥ |
tame̱vaṃ vi̱dvāna̱mṛta̍ i̱ha bha̍vati |
nānyaḥ panthā̱ aya̍nāya vidyate ||
oṃ śrīkṛṣṇa parabrahmaṇe namaḥ suvarṇa divya mantrapuṣpaṃ samarpayāmi |

ātmapradakṣiṇa namaskāram –
yānikāni ca pāpāni janmāntarakṛtāni ca |
tāni tāni praṇaśyanti pradakṣiṇa pade pade ||
pāpo’haṃ pāpakarmā’haṃ pāpātmā pāpasambhava |
trāhimāṃ kṛpayā deva śaraṇāgatavatsalā ||
anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama |
tasmātkāruṇya bhāvena rakṣa rakṣa janārdana ||
oṃ śrīkṛṣṇa parabrahmaṇe namaḥ ātmapradakṣiṇa namaskārān samarpayāmi |

sāṣṭāṅga namaskāram –
urasā śirasā dṛṣṭyā manasā vacasā tathā |
padbhyāṃ karābhyāṃ karṇābhyāṃ praṇāmoṣṭāṅgamucyate ||
oṃ śrīkṛṣṇa parabrahmaṇe namaḥ sāṣṭāṅga namaskārān samarpayāmi |

sarvopacārāḥ –
oṃ śrīkṛṣṇa parabrahmaṇe namaḥ chatraṃ ācchādayāmi |
oṃ śrīkṛṣṇa parabrahmaṇe namaḥ cāmarairvījayāmi |
oṃ śrīkṛṣṇa parabrahmaṇe namaḥ nṛtyaṃ darśayāmi |
oṃ śrīkṛṣṇa parabrahmaṇe namaḥ gītaṃ śrāvayāmi |
oṃ śrīkṛṣṇa parabrahmaṇe namaḥ āndolikānnārohayāmi |
oṃ śrīkṛṣṇa parabrahmaṇe namaḥ aśvānārohayāmi |
oṃ śrīkṛṣṇa parabrahmaṇe namaḥ gajānārohayāmi |
samasta rājopacārān devopacārān samarpayāmi |

prārthanā –
namo brahmaṇya devāya gobrāhmaṇahitāya ca |
jagaddhitāya kṛṣṇāya govindāya namo namaḥ ||
kṛṣṇāya vāsudevāya haraye paramātmane |
praṇatakleśanāśāya govindāya namo namaḥ ||
namastubhyaṃ jagannātha devakītanaya prabho |
vasudevasutā’nanta yaśodānandavardhana ||
govinda gokulādhāra gopīkānta guṇārṇava |
pāhi māṃ padmanayana patitaṃ bhavasāgare ||
oṃ śrīkṛṣṇa parabrahmaṇe namaḥ prārthanā namaskārān samarpayāmi |

kṣamā prārthana –
aparādha sahasrāṇi kriyante’harniśaṃ mayā |
dāso’yamiti māṃ matvā kṣamasva puruṣottama ||
āvāhanaṃ na jānāmi na jānāmi visarjanam |
pūjāvidhiṃ na jānāmi kṣamasva puruṣottama ||
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ maheśvara |
yatpūjitaṃ mayā deva paripūrṇaṃ tadastu te ||

anayā puruṣasūkta vidhāna pūrvaka dhyāna āvāhanādi ṣoḍaśopacāra pūjayā bhagavān sarvātmakaḥ śrī kṛṣṇa paramātmā suprītā suprasannā varadā bhavantu ||

tīrthaprasāda grahaṇam –
akālamṛtyaharaṇaṃ sarvavyādhinivāraṇam |
samastapāpakṣayakaraṃ śrī bālakṛṣṇa pādodakaṃ pāvanaṃ śubham ||
oṃ śrīkṛṣṇa parabrahmaṇe namaḥ prasādaṃ śirasā gṛhṇāmi |

oṃ śāntiḥ śāntiḥ śāntiḥ |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed