stōtranidhi → vividha stōtrāṇi → māyā pañcakam nirupamanityaniraṁśakē:'pyakhaṇḍē | mayi citi sarvavikalpanādiśūnyē | ghaṭayati jagadīśajīvabhēdaṁ |...
stōtranidhi → vividha stōtrāṇi → śrī maṇikarṇikāṣṭakam tvattīrē maṇikarṇikē hariharau sāyujyamuktipradau vādantau kurutaḥ parasparamubhau jantōḥ prayāṇōtsavē |...
stōtranidhi → vividha stōtrāṇi → nirvāṇa ṣaṭkam manōbuddhyahaṅkāracittāni nāhaṁ na śrōtraṁ na jihvā na ca ghrāṇanētrē na ca vyōma bhūmirna tējō na vāyu-...
stōtranidhi → vividha stōtrāṇi → nirvāṇa daśakam (daśaślōkī) na bhūmirna tōyaṁ na tējō na vāyuḥ na khaṁ nēndriyaṁ vā na tēṣāṁ samūhaḥ...
stōtranidhi → vividha stōtrāṇi → nirguṇamānasapūjā śiṣya uvāca - akhaṇḍē saccidānandē nirvikalpaikarūpiṇi | sthitē:'dvitīyabhāvē:'pi kathaṁ pūjā vidhīyatē || 1...
stōtranidhi → vividha stōtrāṇi → śrī narmadāṣṭakam sabindusindhususkhalattaraṅgabhaṅgarañjitaṁ dviṣatsu pāpajātajātakādivārisamyutam |...
stōtranidhi → vividha stōtrāṇi → dhanyāṣṭakam tat jñānaṁ praśamakaraṁ yadindriyāṇāṁ tat jñēyaṁ yadupaniṣatsuniścitārtham | tē dhanyā bhuvi...
stōtranidhi → vividha stōtrāṇi → śrī gaṅgāṣṭakam bhagavati bhavalīlāmaulimālē tavāmbhaḥ kaṇamaṇuparimāṇaṁ prāṇinō yē spr̥śanti |...
stōtranidhi → vividha stōtrāṇi → kāśīpañcakam manō nivr̥ttiḥ paramōpaśāntiḥ sā tīrthavaryā maṇikarṇikā ca jñānapravāhā vimalādigaṅgā sā kāśikāhaṁ...
Posts navigation