stōtranidhi → vēda sūktāni → daśaśāntayaḥ oṃ bha̱draṃ karṇe̍bhiḥ śṛṇu̱yāma̍ devāḥ | bha̱draṃ pa̍śyemā̱kṣabhi̱ryaja̍trāḥ |...
stōtranidhi → vēda sūktāni → caturvēdamantrāṇi oṃ a̱gnimī̎le pu̱rohi̍taṃ ya̱jñasya̍ de̱vamṛ̱tvijam̎ | hotā̎raṃ ratna̱dhāta̍mam || i̱ṣe tvo̱rjetvā̍...
stōtranidhi → vēda sūktāni → brahma sūktam oṃ brahma̍jajñā̱naṃ pra̍tha̱maṃ pu̱rastā̎t | vi sī̍ma̱taḥ su̱ruco̍ ve̱na ā̍vaḥ | sa bu̱dhniyā̍ upa̱mā a̍sya...
stōtranidhi → vēda sūktāni → bhū sūktam oṃ bhūmi̍rbhū̱mnā dyaurva̍ri̱ṇā'ntari̍kṣaṃ mahi̱tvā | u̱pasthe̍ te devyadite̱'gnima̍nnā̱da-ma̱nnādyā̱yāda̍dhe ||...
stōtranidhi → vēda sūktāni → bhāgya sūktam prā̱tara̱gniṃ prā̱tarindrag̍ṃ havāmahe prā̱tarmi̱trāvaru̍ṇā prā̱tara̱śvinā̎ | prā̱tarbhaga̍ṃ pū̱ṣaṇa̱ṃ...
stōtranidhi → vēda sūktāni → āyuṣya sūktam yō brahmā brahmaṇa újjahā̲ra prā̲ṇaiḥ śi̲raḥ kr̥ttivāsā̀ḥ pinā̲kī | īśānō dēvaḥ sa na āyúrdadhā̲tu̲...
stōtranidhi → śrī sūrya stōtrāṇi → aruṇa praśnaḥ (tai|ā|1|0|0) oṃ bha̱draṃ karṇe̍bhiḥ śṛṇu̱yāma̍ devāḥ | bha̱draṃ pa̍śyemā̱kṣabhi̱ryaja̍trāḥ |...
stōtranidhi → vēda sūktāni → agni sūktam (r̥|vē|1|1|1) a̲gnimī́lē pu̲rōhítaṁ ya̲jñasyá dē̲vamr̥̲tvijám | hōtā́raṁ ratna̲dhātámam || 1 a̲gniḥ...
stōtranidhi → vēda sūktāni → aghamarṣaṇa sūktam hiráṇyaśr̥ṅga̲ṁ varúṇa̲ṁ prapádyē tī̲rthaṁ mḗ dēhi̲ yācítaḥ | ya̲nmayā́ bhu̲ktama̲sādhū́nāṁ...
stōtranidhi → vēda sūktāni → ā nō bhadrāḥ sūktam ā nṑ bha̲drāḥ kratávō yantu vi̲śvatō:'dábdhāsō̲ apárītāsa u̲dbhidáḥ | dē̲vā nō̲ yathā̲ sada̲mid...
stōtranidhi → śrī durgā saptaśatī → rātri sūktam (ṛ|ve|10-127) asya śrī rātrīti sūktasya kuśika ṛṣiḥ rātrirdevatā, gāyatrīcchandaḥ, śrījagadambā prītyarthe...
stōtranidhi → vēda sūktāni → sānusvāra praśnaḥ (sunnāla pannaṁ) śrī gurubhyo namaḥ | hariḥ om | brahma̍ṇe brāhma̱ṇamāla̍bhate | kṣa̱ttrāya̍ rāja̱nyam̎ |...