Sri Dattatreya Shodasopachara Puja – śrī dattātreya ṣoḍaśopacāra pūjā


pūrvāṅgaṃ paśyatu ||

haridrā gaṇapati pūjā paśyatu ||

punaḥ saṅkalpam –
pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubhatithau mama saṅkalpita manovāñchāphala siddhyarthaṃ iṣṭakāmyārthasiddhyarthaṃ puruṣasūkta vidhānena śrī dattātreya svāmi ṣoḍaśopacāra pūjāṃ kariṣye ||

prāṇapratiṣṭhā –
oṃ asu̍nīte̱ puna̍ra̱smāsu̱ cakṣu̱:
puna̍: prā̱ṇami̱ha no̎ dhehi̱ bhoga̎m |
jyokpa̍śyema̱ sūrya̍mu̱ccara̎nta̱
manu̍mate mṛ̱ḍayā̎ naḥ sva̱sti |
a̱mṛta̱ṃ vai prā̱ṇā a̱mṛta̱māpa̍:
prā̱ṇāne̱va ya̍thāsthā̱namupa̍hvayate ||

asmin bimbe śrīdattātreya svāminaṃ āvāhayāmi sthāpayāmi pūjayāmi |
sthirobhava varadobhava suprasanno bhava sthirāsanaṃ kuru prasīda prasīda |

dhyānam –
mālā kamaṇḍaluradhaḥkarapadmayugme
madhyasthapāṇiyugale ḍamarutriśūle |
yannyasta ūrdhvakarayoḥ śubhaśaṅkhacakre
vande tamatrivaradaṃ bhujaṣaṭkayuktam ||
bālārkaprabhamindranīlajaṭilaṃ bhasmāṅgarāgojjvalaṃ
śāntaṃ nādavilīnacittapavanaṃ śārdūlacarmāmbaram |
brahmajñaiḥ sanakādibhiḥ parivṛtaṃ siddhaiḥ samārādhitaṃ
dattātreyamupāsmahe hṛdi mudā dhyeyaṃ sadā yogibhiḥ ||
oṃ śrīdattātreyāya namaḥ dhyāyāmi |

āvāhanam –
sa̱hasra̍śīrṣā̱ puru̍ṣaḥ |
sa̱ha̱srā̱kṣaḥ sa̱hasra̍pāt |
sa bhūmi̍ṃ vi̱śvato̍ vṛ̱tvā |
atya̍tiṣṭhaddaśāṅgu̱lam |
jyotiḥ śāntiṃ sarvalokāntarasthaṃ
oṅkārākhyaṃ yogihṛddhyānagamyam |
sāṅgaṃ śaktiṃ sāyudhaṃ bhaktisevyaṃ
sarvākāraṃ dattamāvāhayāmi ||
oṃ śrīdattātreyāya namaḥ āvāhayāmi |

āsanam –
puru̍ṣa e̱vedagṃ sarvam̎ |
yadbhū̱taṃ yacca̱ bhavyam̎ |
u̱tāmṛ̍ta̱tvasyeśā̍naḥ |
ya̱danne̍nāti̱roha̍ti |
navaratnakhacitaṃ cāpi mṛdutūla paricchadam |
siṃhāsanamidaṃ svāmin svīkuruṣva sukhāsanam ||
oṃ śrīdattātreyāya namaḥ navaratnakhacita siṃhāsanaṃ samarpayāmi |

pādyam –
e̱tāvā̍nasya mahi̱mā |
ato̱ jyāyāg̍śca̱ pūru̍ṣaḥ |
pādo̎’sya̱ viśvā̍ bhū̱tāni̍ |
tri̱pāda̍syā̱mṛta̍ṃ di̱vi |
gurudeva namaste’stu narakārṇavatāraka |
pādyaṃ gṛhāṇa datteśa mama saukhyaṃ vivardhaya ||
oṃ śrīdattātreyāya namaḥ pādayoḥ pādyaṃ samarpayāmi |

arghyam –
tri̱pādū̱rdhva udai̱tpuru̍ṣaḥ |
pādo̎’sye̱hā”bha̍vā̱tpuna̍: |
tato̱ viṣva̱ṅvya̍krāmat |
sā̱śa̱nā̱na̱śa̱ne a̱bhi |
vyaktā’vyaktasvarūpāya bhaktābhīṣṭapradāyaka |
mayā niveditaṃ bhaktyā arghyo’yaṃ pratigṛhyatām ||
oṃ śrīdattātreyāya namaḥ hastayorarghyaṃ samarpayāmi |

ācamanīyam –
tasmā̎dvi̱rāḍa̍jāyata |
vi̱rājo̱ adhi̱ pūru̍ṣaḥ |
sa jā̱to atya̍ricyata |
pa̱ścādbhūmi̱matho̍ pu̱raḥ |
godāvaryāstu yadvāri sarvapāpaharaṃ śubham |
tadidaṃ kalpitaṃ deva samyagācamyatāṃ prabho ||
oṃ śrīdattātreyāya namaḥ mukhe ācamanīyaṃ samarpayāmi |

pañcāmṛtasnānam –
snānaṃ pañcāmṛtairdeva gṛhāṇa puruṣottama |
anāthanātha sarvajña gīrvāṇa praṇati priya ||
oṃ śrīdattātreyāya namaḥ pañcāmṛtasnānaṃ samarpayāmi |

śuddhodakasnānam –
yatpuru̍ṣeṇa ha̱viṣā̎ |
de̱vā ya̱jñamata̍nvata |
va̱sa̱nto a̍syāsī̱dājyam̎ |
grī̱ṣma i̱dhmaśśa̱raddha̱viḥ |
gaṅgādi sarvatīrthebhyaḥ ānītaṃ nirmalaṃ jalam |
snānaṃ kuruṣva deveśa mayā dattaṃ mahātmane ||
oṃ śrīdattātreyāya namaḥ śuddhodaka snānaṃ samarpayāmi |

vastram –
sa̱ptāsyā̍sanpari̱dhaya̍: |
triḥ sa̱pta sa̱midha̍: kṛ̱tāḥ |
de̱vā yadya̱jñaṃ ta̍nvā̱nāḥ |
aba̍dhna̱npuru̍ṣaṃ pa̱śum |
vedasūktasamāyukte yajñasāmasamanvite |
svargavargaprade deva vāsasī tau vinirmitau ||
oṃ śrīdattātreyāya namaḥ vastrayugmaṃ samarpayāmi |

yajñopavītam –
taṃ ya̱jñaṃ ba̱rhiṣi̱ praukṣan̍ |
puru̍ṣaṃ jā̱tama̍gra̱taḥ |
tena̍ de̱vā aya̍janta |
sā̱dhyā ṛṣa̍yaśca̱ ye |
upavītaṃ bhavennityaṃ vidhireṣa sanātanaḥ |
gṛhāṇa bhagavan dattaḥ sarveṣṭaphalado bhava ||
oṃ śrīdattātreyāya namaḥ yajñopavītaṃ samarpayāmi |

gandham –
tasmā̎dya̱jñātsa̍rva̱huta̍: |
sambhṛ̍taṃ pṛṣadā̱jyam |
pa̱śūgstāgśca̍kre vāya̱vyān̍ |
ā̱ra̱ṇyāngrā̱myāśca̱ ye |
śrīkhaṇḍaṃ candanaṃ divyaṃ gandhāḍhyaṃ sumanoharam |
vilepanaṃ guruśreṣṭha prītyarthaṃ pratigṛhyatām ||
oṃ śrīdattātreyāya namaḥ divya śrīcandanaṃ samarpayāmi |

ābharaṇam –
tasmā̎dya̱jñātsa̍rva̱huta̍: |
ṛca̱: sāmā̍ni jajñire |
chandāg̍ṃsi jajñire̱ tasmā̎t |
yaju̱stasmā̍dajāyata |
rudrākṣahāra nāgendra maṇikaṅkaṇa mukhyāni |
sarvottama bhūṣaṇāni gṛhāṇa gurusattama ||
oṃ śrīdattātreyāya namaḥ nānābharaṇāni samarpayāmi |

akṣatān –
akṣatān dhavalān divyān tāpasottamapūjita |
arpayāmi mahābhaktyā prasīda tvaṃ mahāmune ||
oṃ śrīdattātreyāya namaḥ akṣatān samarpayāmi |

puṣpam –
tasmā̱daśvā̍ ajāyanta |
ye ke co̍bha̱yāda̍taḥ |
gāvo̍ ha jajñire̱ tasmā̎t |
tasmā̎jjā̱tā a̍jā̱vaya̍: |
mallikādi sugandhīni mālatyādīni vai prabho |
sarvaṃ puṣpamālyādikaṃ parātman pratigṛhyatām ||
oṃ śrīdattātreyāya namaḥ puṣpaṃ samarpayāmi |

athāṅgapūja –
oṃ anasūyāgarbhasambhūtāya namaḥ – pādau pūjayāmi |
oṃ atriputrāya namaḥ – gulphau pūjayāmi |
oṃ trimūrtyātmakamūrtaye namaḥ – jaṅghe pūjayāmi |
oṃ anaghāya namaḥ – jānunī pūjayāmi |
oṃ avadhūtāya namaḥ – ūrū pūjayāmi |
oṃ sāmagāya namaḥ – kaṭiṃ pūjayāmi |
oṃ ādimadhyāntarahitāya namaḥ – udaraṃ pūjayāmi |
oṃ mahoraskāya namaḥ – vakṣaḥsthalaṃ pūjayāmi |
oṃ śaṅkhacakraḍamarutriśūlakamaṇḍaludhāriṇe namaḥ – pāṇiṃ pūjayāmi |
oṃ ṣaḍbhujāya namaḥ – bāhū pūjayāmi |
oṃ kambukaṇṭhāya namaḥ – kaṇṭhaṃ pūjayāmi |
oṃ sarvatattvaprabodhakāya namaḥ – vaktrāṇi pūjayāmi |
oṃ nityānugrahadṛṣṭaye namaḥ – netrāṇi pūjayāmi |
oṃ sahasraśirase namaḥ – śirasāṃ pūjayāmi |
oṃ sadasatsaṃśayavicchedakāya namaḥ – sarvāṇyaṅgāni pūjayāmi |

atha aṣṭottaraśatanāma pūjā –

śrīdattātreya aṣṭottaraśatanāmāvalī paśyatu ||

dhūpam –
yatpuru̍ṣa̱ṃ vya̍dadhuḥ |
ka̱ti̱dhā vya̍kalpayan |
mukha̱ṃ kima̍sya̱ kau bā̱hū |
kāvū̱rū pādā̍vucyete |
daśāṅgaṃ guggulopetaṃ sugandhaṃ sumanoharam |
dhūpamāghrāṇa datteśa sarvadevanamaskṛta ||
oṃ śrīdattātreyāya namaḥ dhūpamāghrāpayāmi |

dīpam –
brā̱hma̱ṇo̎’sya̱ mukha̍māsīt |
bā̱hū rā̍ja̱nya̍: kṛ̱taḥ |
ū̱rū tada̍sya̱ yadvaiśya̍: |
pa̱dbhyāgṃ śū̱dro a̍jāyata |
ghṛtatrivartisamyuktaṃ vahnināyojitaṃ priyam |
dīpaṃ gṛhāṇa deveśa trailokyatimirāpaha ||
oṃ śrīdattātreyāya namaḥ dīpaṃ darśayāmi |
dhūpadīpānantaraṃ śuddhācamanīyaṃ samarpayāmi |

naivedyam –
ca̱ndramā̱ mana̍so jā̱taḥ |
cakṣo̱: sūryo̍ ajāyata |
mukhā̱dindra̍ścā̱gniśca̍ |
prā̱ṇādvā̱yura̍jāyata |
bhavadīya kṛpāyuktaṃ sambhāvita niveditam |
tvameva bhojanaṃ bhoktā suraso’pi tvameva ca ||
oṃ śrīdattātreyāya namaḥ naivedyaṃ samarpayāmi |

oṃ bhūrbhuva̱ssuva̍: | tatsa̍vi̱turvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi |
dhiyo̱ yo na̍: praco̱dayā̎t ||

satyaṃ tvā ṛtena pariṣiñcāmi |
(sāyaṅkāle – ṛtaṃ tvā satyena pariṣiñcāmi)
amṛtamastu | a̱mṛ̱to̱pa̱stara̍ṇamasi |
oṃ prā̱ṇāya̱ svāhā̎ | oṃ a̱pā̱nāya̱ svāhā̎ |
oṃ vyā̱nāya̱ svāhā̎ | oṃ u̱dā̱nāya̱ svāhā̎ |
oṃ sa̱mā̱nāya̱ svāhā̎ |
madhye madhye pānīyaṃ samarpayāmi |
a̱mṛ̱tā̱pi̱dhā̱nama̍si | uttarāpośanaṃ samarpayāmi |
hastau prakṣālayāmi | pādau prakṣālayāmi |
śuddhācamanīyaṃ samarpayāmi |

tāmbūlam –
nābhyā̍ āsīda̱ntari̍kṣam |
śī̱rṣṇo dyauḥ sama̍vartata |
pa̱dbhyāṃ bhūmi̱rdiśa̱: śrotrā̎t |
tathā̍ lo̱kāgṃ a̍kalpayan |
phūgīphalaiśca karpūraiḥ nāgavallīdalairyutam |
muktācūrṇasamāyuktaṃ tāmbūlaṃ pratigṛhyatām ||
oṃ śrīdattātreyāya namaḥ tāmbūlaṃ samarpayāmi |

nīrājanam –
vedā̱hame̱taṃ puru̍ṣaṃ ma̱hāntam̎ |
ā̱di̱tyava̍rṇa̱ṃ tama̍sa̱stu pā̱re |
sarvā̍ṇi rū̱pāṇi̍ vi̱citya̱ dhīra̍: |
nāmā̍ni kṛ̱tvā’bhi̱vada̱ṉ yadāste̎ |
svastirastu śubhamastu sarvatra maṅgalāni ca |
nityaśrīrastu datteśa nīrājanaṃ pragṛhyatām ||
oṃ śrīdattātreyāya namaḥ ānandamaṅgala nīrājanaṃ darśayāmi |

mantrapuṣpam –
dhā̱tā pu̱rastā̱dyamu̍dāja̱hāra̍ |
śa̱kraḥ pravi̱dvānpra̱diśa̱ścata̍sraḥ |
tame̱vaṃ vi̱dvāna̱mṛta̍ i̱ha bha̍vati |
nānyaḥ panthā̱ aya̍nāya vidyate ||
oṃ digambarāya vidmahe avadhūtāya dhīmahi tanno dattaḥ pracodayāt ||
anasūyāsuto datto hyatriputro mahāmuniḥ |
idaṃ divyaṃ mantrapuṣpaṃ svīkuruṣva narottama ||
bhuktimuktipradātā ca kārtavīryavarapradaḥ |
puṣpāñjaliṃ gṛhāṇedaṃ nigamāgamavandita ||
oṃ śrīdattātreyāya namaḥ mantrapuṣpāṇi samarpayāmi |

pradakṣiṇa –
yāni kāni ca pāpāni janmāntarakṛtāni ca |
tāni tāni praṇaśyanti pradakṣiṇa pade pade ||
pāpo’haṃ pāpakarmā’haṃ pāpātmā pāpasambhavaḥ |
trāhi māṃ kṛpayā deva śaraṇāgatavatsala ||
anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama |
tasmātkāruṇya bhāvena rakṣa rakṣa śrīdatteśa ||
oṃ śrīdattātreyāya namaḥ ātmapradakṣiṇa namaskārān samarpayāmi |

upacāra pūjā –
oṃ śrīdattātreyāya namaḥ |
chatramācchādayāmi | cāmarairvījayāmi |
nṛtyaṃ darśayāmi | gītaṃ śrāvayāmi |
vādyaṃ ghoṣayāmi | āndolikānārohayāmi |
aśvānārohayāmi | gajānārohayāmi |
samasta rājopacāra devopacāra bhaktyupacāra śaktyupacāra mantropacāra pūjāḥ samarpayāmi ||

prārthanā –
dattātreyaṃ śivaṃ śāntamindranīlanibhaṃ prabhum |
ātmamāyārataṃ devaṃ avadhūtaṃ digambaram ||
namo namaste jagadekanātha
namo namaste supavitragātha |
namo namaste jagatāmadhīśa
namo namaste’stu parāvareśa ||
jaṭādharaṃ pāṇḍuraṅgaṃ śūlahastaṃ kṛpānidhim |
sarvarogaharaṃ devaṃ dattātreyamahaṃ bhaje ||
namaste bhagavan deva dattātreya jagatprabho |
sarvabādhāpraśamanaṃ kuru śāntiṃ prayaccha me ||

kṣamā prārthanā –
yasya smṛtyā ca nāmoktyā tapaḥ pūjā kriyādiṣu |
nyūnaṃ sampūrṇatāṃ yāti sadyo vande tamacyutam ||
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ janārdana |
yatpūjitaṃ mayā deva paripūrṇaṃ tadastu te ||

anayā dhyāna āvāhanādi ṣoḍaśopacāra pūjayā bhagavān sarvātmakaḥ śrīdattātreya svāmi suprīto suprasanno varado bhavantu ||

tīrtham –
akālamṛtyuharaṇaṃ sarvavyādhinivāraṇam |
samastapāpakṣayakaraṃ śrīdattātreya pādodakaṃ pāvanaṃ śubham ||
śrīdattātreya svāmi prasādaṃ śirasā gṛhṇāmi ||

oṃ śāntiḥ śāntiḥ śāntiḥ ||


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed