ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭāyāṁ śubhatithau mama...
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau...
navagraha - viśvamaṇḍalāya vidmahē navasthānāya dhīmahi tannō grahāḥ pracōdayāt | 1| sūryaḥ - prabhākarāya vidmahē divākarāya dhīmahi tannaḥ sūryaḥ pracōdayāt |...
stōtranidhi → navagraha stōtrāṇi → śrī śukra stavarāja stōtram asya śrīśukrastavarājasya prajāpatirr̥ṣiḥ anuṣṭup chandaḥ śrīśukrō dēvatā śrīśukraprītyarthē...
stōtranidhi → navagraha stōtrāṇi → śrī śukra stōtram 2 kavīśvara namastubhyaṁ havyakavyavidāṁ vara | upāsaka sarasvatyā mr̥tasañjīvanapriya || 1 || daityapūjya...
śr̥ṇvantu munayaḥ sarvē śukrastōtramidaṁ śubham | rahasyaṁ sarvabhūtānāṁ śukraprītikaraṁ param || 1 || yēṣāṁ saṅkīrtanairnityaṁ sarvān kāmānavāpnuyāt | tāni...
stōtranidhi → navagraha stōtrāṇi → navagraha bīja mantrāḥ - saṅkhyā pāṭhaḥ - ravēḥ saptasahasrāṇi candrasyaikādaśa smr̥tāḥ | bhaumē daśasahasrāṇi budhē...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha stutiḥ (śukrācārya kr̥tam) śukra uvāca | namāmi dēvaṁ viśvēśaṁ vāmanaṁ viṣṇurūpiṇam | balidarpaharaṁ...
stōtranidhi → navagraha stōtrāṇi → śrī śukra kavacam asya śrīśukrakavacastōtramahāmantrasya bharadvāja r̥ṣiḥ anuṣṭup chandaḥ śukrō dēvatā aṁ bījaṁ gaṁ...
stōtranidhi → navagraha stōtrāṇi → śrī śukra aṣṭōttaraśatanāmāvalī ōṁ śukrāya namaḥ | ōṁ śucayē namaḥ | ōṁ śubhaguṇāya namaḥ | ōṁ śubhadāya namaḥ |...
stōtranidhi → navagraha stōtrāṇi → navagraha pīḍāhara stōtram grahāṇāmādirādityō lōkarakṣaṇakārakaḥ | viṣamasthānasambhūtāṁ pīḍāṁ haratu mē raviḥ || 1 ||...
stōtranidhi → navagraha stōtrāṇi → śrī śukra stōtram śukraḥ kāvyaḥ śukrarētā śuklāmbaradharaḥ sudhī | himābhaḥ kundadhavalaḥ śubhrāṁśuḥ śuklabhūṣaṇaḥ ||...
stōtranidhi → navagraha stōtrāṇi → navagrahamaṅgalaślōkāḥ (navagraha maṅgalāṣṭakaṁ) bhāsvān kāśyapagōtrajō:'ruṇaruciryaḥ siṁhapō:'rkaḥ sami-...
stōtranidhi → navagraha stōtrāṇi → navagraha stōtram japākusumasaṅkāśaṁ kāśyapēyaṁ mahādyutim | tamō:'riṁ sarvapāpaghnaṁ praṇatō:'smi divākaram || 1 ||...
stōtranidhi → navagraha stōtrāṇi → śrī śukra aṣṭōttaraśatanāma stōtram śukraḥ śuciḥ śubhaguṇaḥ śubhadaḥ śubhalakṣaṇaḥ | śōbhanākṣaḥ śubhrarūpaḥ...