Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
oṃ sa̱ha nā̍vavatu | sa̱ha nau̍ bhunaktu | sa̱ha vī̱rya̍ṃ karavāvahai |
te̱ja̱svinā̱vadhī̍tamastu̱ mā vi̍dviṣā̱vahai̎ |
oṃ śānti̱: śānti̱: śānti̍: ||
(tai|ā|8-1-1)
bra̱hma̱vidā̎pnoti̱ param̎ | tade̱ṣā’bhyu̍ktā |
sa̱tyaṃ jñā̱nama̍na̱ntaṃ brahma̍ |
yo veda̱ nihi̍ta̱ṃ guhā̱yāṃ para̱me vyo̍man |
so̎’śnu̱te sarvā̱nkāmā̎nthsa̱ha | brahma̍ṇā vipa̱ściteti̍ ||
tasmā̱dvā e̱tasmā̍dā̱tmana̍ ākā̱śassambhū̍taḥ | ā̱kā̱śādvā̱yuḥ |
vā̱yora̱gniḥ | a̱gnerāpa̍: | a̱dbhyaḥ pṛ̍thi̱vī |
pṛ̱thi̱vyā oṣa̍dhayaḥ | oṣa̍dhī̱bhyo’nnam̎ | annā̱tpuru̍ṣaḥ |
sa vā eṣa puruṣo’nna̍rasa̱mayaḥ | tasyeda̍meva̱ śiraḥ |
ayaṃ dakṣi̍ṇaḥ pa̱kṣaḥ | ayamutta̍raḥ pa̱kṣaḥ |
ayamātmā̎ | idaṃ puccha̍ṃ prati̱ṣṭhā |
tadapyeṣa ślo̍ko bha̱vati || 1 ||
iti prathamo’nuvākaḥ ||
annā̱dvai pra̱jāḥ pra̱jāya̍nte | yāḥ kāśca̍ pṛthi̱vīg śri̱tāḥ |
atho̱ anne̍nai̱va jī̍vanti | athai̍na̱dapi̍ yantyanta̱taḥ |
anna̱g̱ṃ hi bhū̱tānā̱ṃ jyeṣṭham̎ | tasmā̎thsarvauṣa̱dhamu̍cyate |
sarva̱ṃ vai te’nna̍māpnuvanti | ye’nna̱ṃ brahmo̱pāsa̍te |
anna̱g̱ṃ hi bhū̱tānā̱ṃ jyeṣṭham̎ | tasmā̎thsarvauṣa̱dhamu̍cyate |
annā̎dbhū̱tāni̱ jāya̍nte | jātā̱nyanne̍na vardhante |
adyate’tti ca̍ bhūtā̱ni | tasmādannaṃ taducya̍ta i̱ti |
tasmādvā etasmādanna̍rasa̱mayāt | anyo’ntara ātmā̎ prāṇa̱mayaḥ |
tenai̍ṣa pū̱rṇaḥ | sa vā eṣa puruṣavi̍dha e̱va |
tasya puru̍ṣavi̱dhatām | anvaya̍ṃ puruṣa̱vidhaḥ |
tasya prāṇa̍ eva̱ śiraḥ | vyāno dakṣi̍ṇaḥ pa̱kṣaḥ |
apāna utta̍raḥ pa̱kṣaḥ | ākā̍śa ā̱tmā |
pṛthivī puccha̍ṃ prati̱ṣṭhā | tadapyeṣa ślo̍ko bha̱vati || 1 ||
iti dvitīyo’nuvākaḥ ||
prā̱ṇaṃ de̱vā anu̱prāṇa̍nti | ma̱nu̱ṣyā̎: pa̱śava̍śca̱ ye |
prā̱ṇo hi bhū̱tānā̱māyu̍: | tasmā̎thsarvāyu̱ṣamu̍cyate |
sarva̍me̱va ta̱ āyu̍ryanti | ye prā̱ṇaṃ brahmo̱pāsa̍te |
prāṇo hi bhūtā̍nāmā̱yuḥ | tasmāthsarvāyuṣamucya̍ta i̱ti |
tasyaiṣa eva śārī̍ra ā̱tmā | ya̍: pūrva̱sya |
tasmādvā etasmā̎tprāṇa̱mayāt | anyo’ntara ātmā̍ mano̱mayaḥ |
tenai̍ṣa pū̱rṇaḥ | sa vā eṣa puruṣavi̍dha e̱va |
tasya puru̍ṣavi̱dhatām | anvaya̍ṃ puruṣa̱vidhaḥ |
tasya yaju̍reva̱ śiraḥ | ṛgdakṣi̍ṇaḥ pa̱kṣaḥ | sāmotta̍raḥ pa̱kṣaḥ |
āde̍śa ā̱tmā | atharvāṅgirasaḥ puccha̍ṃ prati̱ṣṭhā |
tadapyeṣa ślo̍ko bha̱vati || 1 ||
iti tṛtīyo’nuvākaḥ ||
yato̱ vāco̱ niva̍rtante | aprā̎pya̱ mana̍sā sa̱ha |
ānandaṃ brahma̍ṇo vi̱dvān | na bibheti kadā̍cane̱ti |
tasyaiṣa eva śārī̍ra ā̱tmā | ya̍: pūrva̱sya |
tasmādvā etasmā̎nmano̱mayāt | anyo’ntara ātmā vi̍jñāna̱mayaḥ |
tenai̍ṣa pū̱rṇaḥ | sa vā eṣa puruṣavi̍dha e̱va |
tasya puru̍ṣavi̱dhatām |
anvaya̍ṃ puruṣa̱vidhaḥ | tasya śra̍ddhaiva̱ śiraḥ |
ṛtaṃ dakṣi̍ṇaḥ pa̱kṣaḥ |
satyamutta̍raḥ pa̱kṣaḥ | yo̍ga ā̱tmā | mahaḥ puccha̍ṃ prati̱ṣṭhā |
tadapyeṣa ślo̍ko bha̱vati || 1 ||
iti caturtho’nuvākaḥ ||
vi̱jñāna̍ṃ ya̱jñaṃ ta̍nute | karmā̍ṇi tanu̱te’pi̍ ca |
vi̱jñāna̍ṃ de̱vāssarve̎ |
brahma̱ jyeṣṭha̱mupā̍sate | vi̱jñāna̱ṃ brahma̱ cedveda̍ |
tasmā̱ccenna pra̱mādya̍ti | śa̱rīre̍ pāpma̍no hi̱tvā |
sarvānkāmānthsamaśnu̍ta i̱ti | tasyaiṣa eva śārī̍ra ā̱tmā |
ya̍: pūrva̱sya | tasmādvā etasmādvi̍jñāna̱mayāt |
anyo’ntara ātmā̎’nanda̱mayaḥ | tenai̍ṣa pū̱rṇaḥ |
sa vā eṣa puruṣavi̍dha e̱va | tasya puru̍ṣavi̱dhatām |
anvaya̍ṃ puruṣa̱vidhaḥ | tasya priya̍meva̱ śiraḥ |
modo dakṣi̍ṇaḥ pa̱kṣaḥ |
pramoda utta̍raḥ pa̱kṣaḥ | āna̍nda ā̱tmā | brahma puccha̍ṃ prati̱ṣṭhā |
tadapyeṣa ślo̍ko bha̱vati || 1 ||
iti pañcamo’nuvākaḥ ||
asa̍nne̱va sa̍ bhavati | asa̱dbrahmeti̱ veda̱ cet |
asti brahmeti̍ cedve̱da | santamenaṃ tato vi̍duri̱ti |
tasyaiṣa eva śārī̍ra ā̱tmā | ya̍: pūrva̱sya |
athāto̎nupra̱śnāḥ | u̱tāvi̱dvāna̱muṃ lo̱kaṃ pretya̍ |
kaśca̱na ga̍ccha̱tī 3 |
āho̍ vi̱dvāna̱muṃ lo̱kaṃ pretya̍ | kaści̱thsama̍śnu̱tā 3 u̱ |
so̎kāmayata | ba̱husyā̱ṃ prajā̍ye̱yeti̍ | sa tapo̎tapyata |
sa tapa̍sta̱ptvā | i̱dagṃ sarva̍masṛjata | yadi̱daṃ kiñca̍ |
tathsṛ̱ṣṭvā | tade̱vānu̱prāvi̍śat | tada̍nu pra̱viśya̍ |
sacca̱ tyaccā̍bhavat |
ni̱rukta̱ṃ cāni̍ruktaṃ ca | ni̱laya̍na̱ṃ cāni̍layanaṃ ca |
vi̱jñāna̱ṃ cāvi̍jñānaṃ ca | satyaṃ cānṛtaṃ ca sa̍tyama̱bhavat |
yadi̍daṃ ki̱ñca | tatsatyami̍tyāca̱kṣate |
tadapyeṣa ślo̍ko bha̱vati || 1 ||
iti ṣaṣṭho’nuvākaḥ ||
asa̱dvā i̱damagra̍ āsīt | tato̱ vai sada̍jāyata |
tadātmānagg svaya̍maku̱ruta | tasmāttathsukṛtamucya̍ta i̱ti |
yadvai̍ tathsu̱kṛtam | ra̍so vai̱ saḥ |
rasagg hyevāyaṃ labdhvā”na̍ndī bha̱vati |
ko hyevānyā̎tkaḥ prā̱ṇyāt | yadeṣa ākāśa āna̍ndo na̱ syāt |
eṣa hyevā”na̍ndayā̱ti |
ya̱dā hye̍vaiṣa̱ etasminnadṛśye’nātmye’nirukte’nilayane’bhayaṃ
prati̍ṣṭhāṃ vi̱ndate | atha so’bhayaṃ ga̍to bha̱vati |
ya̱dā hye̍vaiṣa̱ etasminnudaramanta̍raṃ ku̱rute |
atha tasya bha̍yaṃ bha̱vati | tattveva bhayaṃ viduṣo’ma̍nvāna̱sya |
tadapyeṣa ślo̍ko bha̱vati || 1 ||
iti saptamo’nuvākaḥ ||
bhī̱ṣā’smā̱dvāta̍: pavate | bhī̱ṣode̍ti̱ sūrya̍: |
bhīṣā’smādagni̍ścendra̱śca | mṛtyurdhāvati pañca̍ma i̱ti |
saiṣā”nandasya mīmāg̍ṃsā bha̱vati |
yuvā syāthsādhuyu̍vā’dhyā̱yakaḥ |
āśiṣṭho dṛḍhiṣṭho̍ bali̱ṣṭhaḥ |
tasyeyaṃ pṛthivī sarvā vittasya̍ pūrṇā̱ syāt |
sa eko mānuṣa̍ āna̱ndaḥ | te ye śataṃ mānuṣā̍ āna̱ndāḥ || 1 ||
sa eko manuṣyagandharvāṇā̍māna̱ndaḥ | śrotriyasya cākāma̍hata̱sya |
te ye śataṃ manuṣyagandharvāṇā̍māna̱ndāḥ |
sa eko devagandharvāṇā̍māna̱ndaḥ | śrotriyasya cākāma̍hata̱sya |
te ye śataṃ devagandharvāṇā̍māna̱ndāḥ |
sa ekaḥ pitṛṇāṃ ciralokalokānā̍māna̱ndaḥ |
śrotriyasya cākāma̍hata̱sya |
te ye śataṃ pitṛṇāṃ ciralokalokānā̍māna̱ndāḥ |
sa eka ājānajānāṃ devānā̍māna̱ndaḥ || 2 ||
śrotriyasya cākāma̍hata̱sya |
te ye śatamājānajānāṃ devānā̍māna̱ndāḥ |
sa ekaḥ karmadevānāṃ devānā̍māna̱ndaḥ |
ye karmaṇā devāna̍piya̱nti | śrotriyasya cākāma̍hata̱sya |
te ye śataṃ karmadevānāṃ devānā̍māna̱ndāḥ |
sa eko devānā̍māna̱ndaḥ | śrotriyasya cākāma̍hata̱sya |
te ye śataṃ devānā̍māna̱ndāḥ | sa eka indra̍syā”na̱ndaḥ || 3 ||
śrotriyasya cākāma̍hata̱sya | te ye śatamindra̍syā”na̱ndāḥ |
sa eko bṛhaspate̍rāna̱ndaḥ | śrotriyasya cākāma̍hata̱sya |
te ye śataṃ bṛhaspate̍rāna̱ndāḥ | sa ekaḥ prajāpate̍rāna̱ndaḥ |
śrotriyasya cākāma̍hata̱sya |
te ye śataṃ prajāpate̍rāna̱ndāḥ |
sa eko brahmaṇa̍ āna̱ndaḥ | śrotriyasya cākāma̍hata̱sya || 4 ||
sa yaścā̍yaṃ pu̱ruṣe | yaścāsā̍vādi̱tye | sa eka̍: |
sa ya̍ eva̱ṃvit | asmāllo̍kātpre̱tya |
etamannamayamātmānamupa̍saṅkrā̱mati |
etaṃ prāṇamayamātmānamupa̍saṅkrā̱mati |
etaṃ manomayamātmānamupa̍saṅkrā̱mati |
etaṃ vijñānamayamātmānamupa̍saṅkrā̱mati |
etamānandamayamātmānamupa̍saṅkrā̱mati |
tadapyeṣa ślo̍ko bha̱vati || 5 ||
ityaṣṭamo’nuvākaḥ ||
yato̱ vāco̱ niva̍rtante | aprā̎pya̱ mana̍sā sa̱ha |
ānandaṃ brahma̍ṇo vi̱dvān |
na bibheti kuta̍ścane̱ti |
etagṃ ha vāva̍ na ta̱pati |
kimahagṃ sādhu̍ nāka̱ravam | kimahaṃ pāpamakara̍vami̱ti |
sa ya evaṃ vidvānete ātmā̍nagg spṛ̱ṇute |
u̱bhe hye̍vaiṣa̱ ete ātmā̍nagg spṛ̱ṇute | ya e̱vaṃ veda̍ |
ityu̍pa̱niṣa̍t || 1 ||
iti navamo’nuvākaḥ ||
|| iti brahmānandavallī samāptā ||
oṃ sa̱ha nā̍vavatu | sa̱ha nau̍ bhunaktu | sa̱ha vī̱rya̍ṃ karavāvahai |
te̱ja̱svinā̱vadhī̍tamastu̱ mā vi̍dviṣā̱vahai̎ |
oṃ śānti̱: śānti̱: śānti̍: ||
See more vēda sūktāni for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.