ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭāyāṁ śubhatithau mama...
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau...
navagraha - viśvamaṇḍalāya vidmahē navasthānāya dhīmahi tannō grahāḥ pracōdayāt | 1| sūryaḥ - prabhākarāya vidmahē divākarāya dhīmahi tannaḥ sūryaḥ pracōdayāt |...
stōtranidhi → navagraha stōtrāṇi → śrī rāhu stōtram 2 asya śrī rāhustōtramahāmantrasya vāmadēva r̥ṣiḥ, anuṣṭup chandaḥ, rāhurdēvatā, śrī rāhugraha...
stōtranidhi → navagraha stōtrāṇi → śrī rāhu pañcaviṁśatināma stōtram rāhurdānavamantrī ca siṁhikācittanandanaḥ | ardhakāyaḥ sadā krōdhī candrādityavimardanaḥ || 1...
stōtranidhi → navagraha stōtrāṇi → navagraha bīja mantrāḥ - saṅkhyā pāṭhaḥ - ravēḥ saptasahasrāṇi candrasyaikādaśa smr̥tāḥ | bhaumē daśasahasrāṇi budhē...
stōtranidhi → navagraha stōtrāṇi → śrī rāhu kavacam asya śrīrāhu kavacastōtrasya candramā r̥ṣiḥ, anuṣṭup chandaḥ, rāhurdēvatā, rāṁ bījaṁ, namaḥ śaktiḥ,...
stōtranidhi → navagraha stōtrāṇi → śrī rāhu aṣṭōttaraśatanāmāvalī ōṁ rāhavē namaḥ | ōṁ saiṁhikēyāya namaḥ | ōṁ vidhuntudāya namaḥ | ōṁ suraśatravē...
stōtranidhi → navagraha stōtrāṇi → navagraha pīḍāhara stōtram grahāṇāmādirādityō lōkarakṣaṇakārakaḥ | viṣamasthānasambhūtāṁ pīḍāṁ haratu mē raviḥ || 1 ||...
stōtranidhi → navagraha stōtrāṇi → śrī rāhu stōtram 1 namastē daityarūpāya dēvāriṁ praṇamāmyaham | namastē sarvabhakṣyāya ghōrarūpāya vai namaḥ || 1 || tvaṁ brahmā...
stōtranidhi → navagraha stōtrāṇi → navagrahamaṅgalaślōkāḥ (navagraha maṅgalāṣṭakaṁ) bhāsvān kāśyapagōtrajō:'ruṇaruciryaḥ siṁhapō:'rkaḥ sami-...
stōtranidhi → navagraha stōtrāṇi → navagraha stōtram japākusumasaṅkāśaṁ kāśyapēyaṁ mahādyutim | tamō:'riṁ sarvapāpaghnaṁ praṇatō:'smi divākaram || 1 ||...
stōtranidhi → navagraha stōtrāṇi → śrī rāhu aṣṭōttaraśatanāma stōtram śr̥ṇu nāmāni rāhōśca saiṁhikēyō vidhuntudaḥ | suraśatrustamaścaiva phaṇī...