stōtranidhi → śrī durgā stōtrāṇi → śrī durgā ṣoḍaśopacāra pūjā pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ guṇa...
stōtranidhi → śrī ayyappa stōtrāṇi → śrī ayyappa ṣoḍaśopacāra pūjā 2 pūrvāṅgaṃ paśyatu | śrī gaṇapati laghu pūjā paśyatu | śrī subrahmaṇya pūjā vidhānaṃ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī mahāgaṇapati ṣoḍaśopacāra pūjā punaḥ saṅkalpam - pūrvokta evaṃ guṇaviśeṣaṇa viśiṣṭāyāṃ śubhatithau...
stōtranidhi → nāgadēvata stōtrāṇi → nāga pañcamī pūjā paddhati pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvōkta ēvaṁ guṇa...
hariḥ oṃ . śrī gaṇeśāya namaḥ . śrī gurubhyo namaḥ . śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujaṃ . prasannavadanaṃ dhyāyetsarva vighnopaśāntaye .. ācamya -...
puruṣasūkta sahita śrīsūkta pūjā dhyānam - {dhyāna ślokāḥ} oṃ śrī ______ namaḥ dhyāyāmi | āvāhanam - oṃ sa̱hasra̍śīrṣā̱ puru̍ṣaḥ | sa̱ha̱srā̱kṣaḥ...
dhyānam - {dhyānaślokāḥ} oṃ śrī ______ namaḥ dhyāyāmi . āvāhanam - hira̍ṇyavarṇā̱ṃ hari̍ṇīṃ su̱varṇa̍raja̱tasra̍jām . ca̱ndrāṃ hi̱raṇma̍yīṃ...
puruṣasūkta vidhāna pūrvaka ṣoḍaśopacāra pūjā dhyānam - {dhyānaślokāḥ} oṃ śrī ______ namaḥ dhyāyāmi | āvāhanam - sa̱hasra̍śīrṣā̱ puru̍ṣaḥ |...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī mahāgaṇapati pūjā (haridrā gaṇapati pūjā) pūrvāṅgaṃ paśyatu || asmin haridrābimbe śrīmahāgaṇapatiṃ āvāhayāmi,...
śrī parameśvara śīghra pūjā vidhānam śivāya gurave namaḥ | śuciḥ - oṃ apavitraḥ pavitro vā sarvāvasthāṃ gato'pi vā | yaḥ smaretpuṇḍarīkākṣaṃ sa...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśa bāhya pūjā aila uvāca | bāhyapūjāṁ vada vibhō gr̥tsamadaprakīrtitām | tēna mārgēṇa vighnēśaṁ bhajiṣyasi...
stōtranidhi → śrī viṣṇu stōtrāṇi → mantrapuṣpam dhā̱tā pu̱rastā̱dyamu̍dāja̱hāra̍ | śa̱kraḥ pravi̱dvānpra̱diśa̱ścata̍sraḥ | tame̱vaṃ vi̱dvāna̱mṛta̍...