Yagnopaveetha Dharana Vidhi – yajñopavītadhāraṇa vidhiḥ


hariḥ oṃ . śrī gaṇeśāya namaḥ . śrī gurubhyo namaḥ .

śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujaṃ .
prasannavadanaṃ dhyāyetsarva vighnopaśāntaye ..

ācamya –
oṃ keśavāya svāhā .
oṃ nārāyaṇāya svāhā .
oṃ mādhavāya svāhā .
oṃ govindāya namaḥ . oṃ viṣṇave namaḥ .
oṃ madhusūdanāya namaḥ . oṃ trivikramāya namaḥ .
oṃ vāmanāya namaḥ . oṃ śrīdharāya namaḥ .
oṃ hṛṣīkeśāya namaḥ . oṃ padmanābhāya namaḥ .
oṃ dāmodarāya namaḥ . oṃ saṅkarṣaṇāya namaḥ .
oṃ vāsudevāya namaḥ . oṃ pradyumnāya namaḥ .
oṃ aniruddhāya namaḥ . oṃ puruṣottamāya namaḥ .
oṃ athokṣajāya namaḥ . oṃ nārasiṃhāya namaḥ .
oṃ acyutāya namaḥ . oṃ janārdanāya namaḥ .
oṃ upendrāya namaḥ . oṃ haraye namaḥ .
oṃ śrī kṛṣṇāya namaḥ .

prāṇāyāmam –
oṃ bhūḥ . oṃ bhuvaḥ . ogṃ suvaḥ . oṃ mahaḥ . oṃ janaḥ . oṃ tapaḥ . ogṃ satyaṃ . oṃ tatsaviturvareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayāt . omāpo jyotī rasomṛtaṃ brahma bhūrbhuvassuvarom .

saṅkalpam –
mama upātta samasta duritakṣaya dvārā śrī parameśvaramuddiśya śrī parameśvara prītyarthaṃ śubhābhyāṃ śubhe śobhane muhūrte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śvetavarāha kalpe vaivasvata manvantare kaliyuge prathamapāde jambūdvīpe bhāratavarṣe bharatakhaṇḍe meroḥ _____ digbhāge śrīśailasya ___ pradeśe ___, ___ nadyoḥ madhya pradeśe śobhana gṛhe samasta devatā brāhmaṇa ācārya harihara guru caraṇa sannidhau asmin vartamana vyāvaharika cāndramānena śrī ____ nāma saṃvatsare ___ ayane ___ ṛtau ___ māse ___ pakṣe ___ tithau ___ vāsare ___ nakṣatre ___ yoge ___ karaṇa evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubhatithau śrīmān ___ gotrasya ___ nāmadheyasya mama śrauta smārta nitya naimittika kāmya karmānuṣṭhāna yogyatā siddhyarthaṃ brahmatejo’bhivṛddhyarthaṃ nūtana yajñopavīta dhāraṇaṃ kariṣye ..

yajñopavīta jalābhimantraṇam –
oṃ āpo̱ hi ṣṭhā ma̍yo̱bhuva̍: . tā na̍ ū̱rje da̍dhātana .
ma̱he raṇā̍ya̱ cakṣa̍se .
yo va̍śśi̱vata̍mo̱ rasa̍: . tasya̍ bhājayate̱ha na̍: .
u̱śa̱tīri̍va mā̱ta̍raḥ .
tasmā̱ ara̍ṃ gamāma vaḥ . yasya̱ kṣayā̍ya̱ jinva̍tha .
āpo̍ ja̱naya̍thā ca naḥ .. (tai.ā.4-42-4)

navatantu devatāhvānaṃ .
oṅkāraṃ prathamatantau āvāhayāmi .
agniṃ dvitīyatantau āvāhayāmi .
sarpaṃ (nāgaṃ) tṛtīyatantau āvāhayāmi .
somaṃ caturthatantau āvāhayāmi .
pitṝn pañcamatantau āvāhayāmi .
prajāpatiṃ ṣaṣṭhatantau āvāhayāmi .
vāyuṃ saptamatantau āvāhayāmi .
sūryaṃ aṣṭamatantau āvāhayāmi .
viśvedevān navamatantau āvāhayāmi .

brahmadaivatyaṃ ṛgvedaṃ prathama dorake āvāhayāmi .
viṣṇudaivatyaṃ yajurvedaṃ dvitīya dorake āvāhayāmi .
rudradaivatyaṃ sāmavedaṃ tṛtīyadorake āvāhayāmi .

oṃ bra̱hmāde̱vānā̎ṃ pada̱vīḥ ka̍vī̱nāmṛṣi̱rviprā̍ṇāṃ mahi̱ṣo mṛ̱gāṇā̎m .
śye̱no gṛdhrā̍ṇā̱g̱ svadhi̍ti̱rvanā̍nā̱g̱ṃ soma̍: pa̱vitra̱matye̍ti̱ rebhann̍ ..
brahmādevānāmiti brahmaṇe namaḥ – prathamagranthau brahmāṇamāvāhayāmi .

oṃ i̱daṃ viṣṇu̱rvica̍krame tre̱dhā nida̍dhepa̱dam .
samū̍ḍhamasyapāgṃ su̱re .
idaṃ viṣṇuriti viṣṇave namaḥ – dvitīyagranthau viṣṇumāvāhayāmi .

oṃ kadru̱drāya̱ prace̍tase mī̱ḍhuṣṭa̍māya̱ tavya̍se .
vo̱cema̱ śanta̍magṃ hṛ̱de .
kadrudrāyamiti rudrāya namaḥ – tṛtīyagranthau rudramāvāhayāmi .

yajñopavīta ṣoḍaśopacāra pūja .
oṃ praṇavādyāvāhita devatābhyo namaḥ – dhyāyāmi .
oṃ praṇavādyāvāhita devatābhyo namaḥ – āvāhayāmi .
oṃ praṇavādyāvāhita devatābhyo namaḥ – pādyaṃ samarpayāmi .
oṃ praṇavādyāvāhita devatābhyo namaḥ – arghyaṃ samarpayāmi .
oṃ praṇavādyāvāhita devatābhyo namaḥ – ācamanīyaṃ samarpayāmi .
oṃ praṇavādyāvāhita devatābhyo namaḥ – snānaṃ samarpayāmi .
oṃ praṇavādyāvāhita devatābhyo namaḥ – vastrayugmaṃ samarpayāmi .
oṃ praṇavādyāvāhita devatābhyo namaḥ – yajñopavītaṃ samarpayāmi .
oṃ praṇavādyāvāhita devatābhyo namaḥ – gandhaṃ samarpayāmi .
oṃ praṇavādyāvāhita devatābhyo namaḥ – puṣpāṇi samarpayāmi .
oṃ praṇavādyāvāhita devatābhyo namaḥ – dhūpamāghrāpayāmi .
oṃ praṇavādyāvāhita devatābhyo namaḥ – dīpaṃ darśayāmi .
oṃ praṇavādyāvāhita devatābhyo namaḥ – naivedyaṃ samarpayāmi .
oṃ praṇavādyāvāhita devatābhyo namaḥ – tāmbūlaṃ samarpayāmi .
oṃ praṇavādyāvāhita devatābhyo namaḥ – karpūranīrājanaṃ samarpayāmi .
oṃ praṇavādyāvāhita devatābhyo namaḥ – mantrapuṣpaṃ samarpayāmi .
oṃ praṇavādyāvāhita devatābhyo namaḥ – ātmapradakṣiṇa namaskārān samarpayāmi .

sūryanārāyaṇa darśanam –
(tai.brā.3-7-6-22)
oṃ u̱dyanna̱dya mi̍tramahaḥ ā̱roha̱nnutta̍rā̱ṃ diva̎m .
hṛdro̱gaṃ mama̍ sūrya ha̱ri̱māṇa̍ṃ ca nāśaya .
śuke̍ṣu me hari̱māṇa̎ṃ ro̱pa̱ṇākā̍su dadhmasi .
atho̍ haridra̱veṣu̍ me ha̱ri̱māṇa̱ṃ nida̍dhmasi .
uda̍gāda̱yamā̍di̱tyo viśve̍na̱ saha̍sā sa̱ha .
dvi̱ṣanta̱ṃ mahya̍ṃ ra̱ndhaya̱n mo a̱haṃ dvi̍ṣa̱te ra̍dham ..

yajñopavītaṃ sūryāya darśayitvā .
udu̱ tyaṃ jā̱tave̍dasaṃ de̱vaṃ va̍hanti ke̱tava̍: .
dṛ̱śe viśvā̍ya sūryam ..

ācamya ..

punaḥ saṅkalpam –
pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau mama śrauta smārta nitya naimittika karmānuṣṭhāna yogyatā siddhyarthaṃ nūtana yajñopavīta dhāraṇaṃ kariṣye ..

asya yajñopavītamiti mantrasya parameṣṭhī ṛṣiḥ, parabrahma paramātmā devatā, triṣṭup chandaḥ, yajñopavītadhāraṇe viniyogaḥ ..

oṃ ya̱jño̱pa̱vī̱taṃ pa̱rama̍ṃ pavi̱traṃ
pra̱jāpa̍te̱ryatsa̱haja̍ṃ pu̱rastā̎t .
āyu̍ṣyamagrya̱ṃ pra̱ti mu̍ñca śu̱bhraṃ
ya̍jñopavī̱taṃ ba̱lama̍stu̱ teja̍: ..

ācamya ..

(gṛhasthaḥ prati – )
pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau mama udvāhānantara (gārhasthya) karmānuṣṭhāna yogyatā siddhyarthaṃ dvitīya yajñopavīta dhāraṇaṃ kariṣye ..

oṃ ya̱jño̱pa̱vī̱taṃ pa̱rama̍ṃ pavi̱traṃ
pra̱jāpa̍te̱ryatsa̱haja̍ṃ pu̱rastā̎t .
āyu̍ṣyamagrya̱ṃ pra̱ti mu̍ñca śu̱bhraṃ
ya̍jñopavī̱taṃ ba̱lama̍stu̱ teja̍: ..

(gṛhasthaḥ prati – )
ācamya ..
pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau uttarīyārthaṃ tṛtīya yajñopavītadhāraṇaṃ kariṣye ..

oṃ ya̱jño̱pa̱vī̱taṃ pa̱rama̍ṃ pavi̱traṃ
pra̱jāpa̍te̱ryatsa̱haja̍ṃ pu̱rastā̎t .
āyu̍ṣyamagrya̱ṃ pra̱ti mu̍ñca śu̱bhraṃ
ya̍jñopavī̱taṃ ba̱lama̍stu̱ teja̍: ..

ācamya ..

pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau nūtana yajñopavīte mantra siddhyarthaṃ yathāśakti gāyatrī mantrajapaṃ kariṣye ..

gāyatrī dhyānam –
muktā vidruma hema nīla dhaval̤acchāyairmukhaistrīkṣaṇaiḥ
yuktāmindu nibaddha ratnamakuṭāṃ tattvārtha varṇātmikām .
gāyatrīṃ varadābhayāṅkuśa kaśāḥ śubhraṃ kapālaṃ gadāṃ
śaṅkhaṃ cakramathāravindayugal̤aṃ hastairvahantīṃ bhaje ..

daśa gāyatrī japaṃ –
oṃ bhūrbhuva̱ssuva̍: . tatsa̍vitu̱rvare̎ṇya̱m . bhargo̍ de̱vasya̍ dhī̱mahi .
dhiyo̱ yo na̍: praco̱dayā̎t ..

ācamya ..

pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau jīrṇayajñopavīta visarjanaṃ kariṣye .

upavītaṃ chinnatantuṃ jīrṇaṃ kaśmaladūṣitam .
visṛjāmi yaśo brahmavarco dīrghāyurastu me ..

etāvaddina paryantaṃ brahmatvaṃ dhāritaṃ mayā .
jīrṇatvāt tvat parityāgo gaccha sūtra yathā sukham ..

yajñopavītaṃ yadi jīrṇavantaṃ
vedānta nityaṃ parabrahma satyam .
āyuṣyamagryaṃ pratimuñca śubhraṃ
yajñopavītaṃ visṛjastutejaḥ ..

jīrṇayajñopavīta visarjana mantram –
sa̱mu̱draṃ ga̍ccha̱ svāhā̎ntari̍kṣaṃ gaccha̱ svāhā̍ de̱vagṃ sa̍vi̱tāra̍ṃ gaccha̱ svāhā̎horā̱tre ga̍ccha̱ svāhā̍ mi̱trāvaru̍ṇau gaccha̱ svāhā̱ soma̍ṃ gaccha̱ svāhā̍ ya̱jñaṃ ga̍ccha̱ svāhā̱ chandāg̍ṃsi gaccha̱ svāhā̱ dyāvā̍ pṛthi̱vī ga̍ccha̱ svāhā̱ nabho̍ di̱vyaṃ ga̍ccha̱ svāhā̱’gniṃ vai̎śvāna̱raṃ ga̍ccha̱ svāhā̱’dbhyastvauṣa̍dhībhyo̱ mano̍ me̱ hārdi̍ yaccha ta̱nūṃ tvaca̍ṃ pu̱traṃ naptā̍ramaśīya̱ śuga̍si̱ tama̱bhi śo̍ca̱ yo̎’smān dveṣṭi̱ yaṃ ca̍ va̱yaṃ dvi̱ṣmo dhāmno̍dhāmno rājanni̱to va̍ruṇa no muñca̱ yadāpo̱ aṅghni̍yā̱ varu̱ṇeti̱ śapā̍mahe̱ tato̍ varuṇa no muñca ..

iti jīrṇa yajñopavītaṃ visṛjet .

ācamya ..

oṃ tatsat brahmārpaṇamastu ..


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed