stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇanātha stōtram garbha uvāca | namastē gaṇanāthāya brahmaṇē brahmarūpiṇē | anāthānāṁ praṇāthāya vighnēśāya...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī bhānuvināyaka stōtram aruṇa uvāca | namastē gaṇanāthāya tējasāṁ patayē namaḥ | anāmayāya dēvēśa ātmanē tē namō...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī mayūrēśa stutiḥ dēvarṣaya ūcuḥ | namastē śikhivāhāya mayūradhvajadhāriṇē | mayūrēśvaranāmnē vai gaṇēśāya namō...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī hēramba stutiḥ (naranārāyaṇakr̥tā) naranārāyaṇāvūcatuḥ | namastē gaṇanāthāya bhaktasaṁrakṣakāya tē | bhaktēbhyō...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śatrusaṁhāraka ēkadanta stōtram dēvarṣaya ūcuḥ | namastē gajavaktrāya gaṇēśāya namō namaḥ | anantānandabhōktrē vai...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśa hr̥dayam śiva uvāca | gaṇēśahr̥dayaṁ vakṣyē sarvasiddhipradāyakam | sādhakāya mahābhāgāḥ śīghrēṇa...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī lambōdara stōtram (krōdhāsura kr̥tam) krōdhāsura uvāca | lambōdara namastubhyaṁ śāntiyōgasvarūpiṇē | sarvaśāntipradātrē...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśa vajrapañjara stōtram dhyānam | trinētraṁ gajāsyaṁ caturbāhudhāraṁ paraśvādiśastrairyutaṁ bhālacandram |...
stōtranidhi → śrī gaṇēśa stōtrāṇi → puṣṭipati stōtram (dēvarṣi kr̥tam) dēvarṣaya ūcuḥ | jaya dēva gaṇādhīśa jaya vighnaharāvyaya | jaya puṣṭipatē...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gajānana stōtram (dēvarṣi kr̥tam) dēvarṣaya ūcuḥ | vidēharūpaṁ bhavabandhahāraṁ sadā svaniṣṭhaṁ svasukhapradaṁ tam...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśa kīlaka stōtram dakṣa uvāca | gaṇēśakīlakaṁ brahman vada sarvārthadāyakam | mantrādīnāṁ viśēṣēṇa...
stōtranidhi → śrī gaṇēśa stōtrāṇi → manōrathasiddhiprada gaṇēśa stōtram skanda uvāca | namastē yōgarūpāya samprajñānaśarīriṇē | asamprajñānamūrdhnē tē...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśāvatāra stōtram aṅgirasa uvāca | anantā avatārāśca gaṇēśasya mahātmanaḥ | na śakyatē kathāṁ vaktuṁ mayā...
stōtranidhi → śrī gaṇēśa stōtrāṇi → hēramba stōtram gauryuvāca | gajānana jñānavihārakāni- -nna māṁ ca jānāsi parāvamarṣām | gaṇēśa rakṣasva na cēccharīraṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → yōgaprada gaṇēśa stōtram (mudgala purāṇē) kapila uvāca | namastē vighnarājāya bhaktānāṁ vighnahāriṇē | abhaktānāṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī siddhivināyaka stōtram vighnēśa vighnacayakhaṇḍananāmadhēya śrīśaṅkarātmaja surādhipavandyapāda |...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśa bāhya pūjā aila uvāca | bāhyapūjāṁ vada vibhō gr̥tsamadaprakīrtitām | tēna mārgēṇa vighnēśaṁ bhajiṣyasi...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśa mānasapūjā gr̥tsamada uvāca | vighnēśavīryāṇi vicitrakāṇi bandījanairmāgadhakaiḥ smr̥tāni | śrutvā...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī ēkadanta stōtram gr̥tsamada uvāca | madāsuraṁ suśāntaṁ vai dr̥ṣṭvā viṣṇumukhāḥ surāḥ | bhr̥gvādayaśca...