Sri Shukra Kavacham – śrī śukra kavacam


asya śrīśukrakavacastōtramahāmantrasya bharadvāja r̥ṣiḥ anuṣṭup chandaḥ śukrō dēvatā aṁ bījaṁ gaṁ śaktiḥ vaṁ kīlakaṁ mama śukragrahaprasāda siddhyarthē japē viniyōgaḥ |

karanyāsaḥ –
bhāṁ aṅguṣṭhābhyāṁ namaḥ |
bhīṁ tarjanībhyāṁ namaḥ |
bhūṁ madhyamābhyāṁ namaḥ |
bhaiṁ anāmikābhyāṁ namaḥ |
bhauṁ kaniṣṭhikābhyāṁ namaḥ |
bhaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ ||

aṅganyāsaḥ –
bhāṁ hr̥dayāya namaḥ |
bhīṁ śirasē svāhā |
bhūṁ śikhāyai vaṣaṭ |
bhaiṁ kavacāya hum |
bhauṁ nētratrayāya vauṣaṭ |
bhaḥ astrāya phaṭ |
bhūrbhuvaḥ suvarōmiti digbandhaḥ ||

dhyānam –
mr̥ṇālakundēndupayōjasuprabhaṁ
pītāmbaraṁ prasr̥tamakṣamālinam |
samastaśāstrārthanidhiṁ mahāntaṁ
dhyāyētkaviṁ vāñchitamarthasiddhayē || 1 ||

kavacam –
śirō mē bhārgavaḥ pātu phālaṁ pātu grahādhipaḥ |
nētrē daityaguruḥ pātu śrōtrē mē candanadyutiḥ || 2 ||

pātu mē nāsikāṁ kāvyō vadanaṁ daityavanditaḥ |
jihvā mē cōśanāḥ pātu kaṇṭhaṁ śrīkaṇṭhabhaktimān || 3 ||

bhujau tējōnidhiḥ pātu kukṣiṁ pātu manōvrajaḥ |
nābhiṁ bhr̥gusutaḥ pātu madhyaṁ pātu mahīpriyaḥ || 4 ||

kaṭiṁ mē pātu viśvātmā ūrū mē surapūjitaḥ |
jānuṁ jāḍyaharaḥ pātu jaṅghē jñānavatāṁ varaḥ || 5 ||

gulphau guṇanidhiḥ pātu pātu pādau varāmbaraḥ |
sarvāṇyaṅgāni mē pātu svarṇamālāpariṣkr̥taḥ || 6 ||

ya idaṁ kavacaṁ divyaṁ paṭhati śraddhayānvitaḥ |
na tasya jāyatē pīḍā bhārgavasya prasādataḥ || 7 ||

iti śrībrahmāṇḍapurāṇē śrī śukra kavacam |


See more navagraha stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed