Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīśukrakavacastōtramahāmantrasya bharadvāja r̥ṣiḥ anuṣṭup chandaḥ śukrō dēvatā aṁ bījaṁ gaṁ śaktiḥ vaṁ kīlakaṁ mama śukragrahaprasāda siddhyarthē japē viniyōgaḥ |
karanyāsaḥ –
bhāṁ aṅguṣṭhābhyāṁ namaḥ |
bhīṁ tarjanībhyāṁ namaḥ |
bhūṁ madhyamābhyāṁ namaḥ |
bhaiṁ anāmikābhyāṁ namaḥ |
bhauṁ kaniṣṭhikābhyāṁ namaḥ |
bhaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ ||
aṅganyāsaḥ –
bhāṁ hr̥dayāya namaḥ |
bhīṁ śirasē svāhā |
bhūṁ śikhāyai vaṣaṭ |
bhaiṁ kavacāya hum |
bhauṁ nētratrayāya vauṣaṭ |
bhaḥ astrāya phaṭ |
bhūrbhuvaḥ suvarōmiti digbandhaḥ ||
dhyānam –
mr̥ṇālakundēndupayōjasuprabhaṁ
pītāmbaraṁ prasr̥tamakṣamālinam |
samastaśāstrārthanidhiṁ mahāntaṁ
dhyāyētkaviṁ vāñchitamarthasiddhayē || 1 ||
kavacam –
śirō mē bhārgavaḥ pātu phālaṁ pātu grahādhipaḥ |
nētrē daityaguruḥ pātu śrōtrē mē candanadyutiḥ || 2 ||
pātu mē nāsikāṁ kāvyō vadanaṁ daityavanditaḥ |
jihvā mē cōśanāḥ pātu kaṇṭhaṁ śrīkaṇṭhabhaktimān || 3 ||
bhujau tējōnidhiḥ pātu kukṣiṁ pātu manōvrajaḥ |
nābhiṁ bhr̥gusutaḥ pātu madhyaṁ pātu mahīpriyaḥ || 4 ||
kaṭiṁ mē pātu viśvātmā ūrū mē surapūjitaḥ |
jānuṁ jāḍyaharaḥ pātu jaṅghē jñānavatāṁ varaḥ || 5 ||
gulphau guṇanidhiḥ pātu pātu pādau varāmbaraḥ |
sarvāṇyaṅgāni mē pātu svarṇamālāpariṣkr̥taḥ || 6 ||
ya idaṁ kavacaṁ divyaṁ paṭhati śraddhayānvitaḥ |
na tasya jāyatē pīḍā bhārgavasya prasādataḥ || 7 ||
iti śrībrahmāṇḍapurāṇē śrī śukra kavacam |
See more navagraha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.