Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
anucitamanulapitaṁ mē tvayi śaṁbhō śiva tadāgasaśśāntyai |
arcāṁ kathamapi vihitāmaṅgīkuru sarvamaṅgalōpēta || 1 ||
dhyāyāmi kathamiva tvāṁ dhīvartmavidūra divyamahimānam |
āvāhanaṁ vibhōstē dēvāgrya bhavētprabhō kutaḥ sthānāt || 2 ||
kiyadāsanaṁ prakalpyaṁ kr̥tāsanasyēha sarvatō:’pi saha |
pādyaṁ kutō:’rghyamapi vā pādyaṁ sarvatrapāṇipādasya || 3 ||
ācamanaṁ tē syādadhibhagavan tē sarvatōmukhasya katham |
madhuparkō vā kathamiha madhuvairiṇi darśitaprasādasya || 4 ||
snānēna kiṁ vidhēyaṁ salilakr̥tēnēha nityaśuddhasya |
vastrēṇāpi na kāryaṁ dēvādhipatē digaṁbarasyēha || 5 ||
sphurati hi sarpābharaṇaṁ sarvāṅgē sarvamaṅgalākāra |
ativarṇāśramiṇastē:’styupavītēnēha kaścidutkarṣaḥ || 6 ||
gandhavatī hi tanustē gandhāḥ kiṁ nēśa paunaruktāya |
puṣkalaphaladātāraṁ puṣkarakusumēna pūjayāmi tvām || 7 ||
śamadhanamūladhanaṁ tvāṁ sakalēśvara bhavasi dhūpitaḥ kēna |
dīpaḥ kathaṁ śikhāvān dīpyēta puraḥ svayaṁprakāśasya || 8 ||
amr̥tātmakamapi bhagavannaśanaṁ kinnāma nityatr̥ptasya |
tvayyāmrēḍitamētattāṁbūlaṁ yadiha sumukharāgāya || 9 ||
upahārībhūyādidamumēśa yanmē vicēṣṭitamaśēṣam |
nīrājayāmi tamimaṁ nānātmānaṁ sahākhilaiḥ karaṇaiḥ || 10 ||
sumanaśśēkhara bhava tē sumanō:’ñjalirēṣa kō bhavēcchaṁbhō |
chatraṁ dyuman dyumārdhan cāmaramapi kiṁ jitaśramasya tava || 11 ||
nr̥tyaṁ prathatāṁ kathamiva nātha tavāgrē mahānaṭasyēha |
gītaṁ kiṁ puravairin gītāgamamūladēśikasya puraḥ || 12 ||
vādyaṁ ḍamaru bhr̥tastē vādayituṁ tē purō:’sti kā śaktiḥ |
aparicchinnasya bhavēdakhilēśvara kaḥ pradakṣiṇavidhistē || 13 ||
syustē namāṁsi kathamiva śaṅkara paritō:’pi vidyamānasya |
vācāmagōcarē tvayi vākprasarō mē kathaṁ susaṁbhavatu || 14 ||
nityānandāya namō nirmalavijñānavigrahāya namaḥ |
niravadhikaruṇāya namō niravadhivibhavāya tējasē:’stu namaḥ || 15 ||
sarasijavipakṣacūḍaḥ sagaratanūjanmasukr̥tamūrdhā:’sau |
dr̥kkūlaṅkaṣakaruṇō dr̥ṣṭipathē mē:’stu dhavalimā kō:’pi || 16 ||
jagadādhāraśarāsaṁ jagadutpādapravīṇayantāram |
jagadavanakarmaṭhaśaraṁ jagaduddhāraṁ śrayāmi citsāram || 17 ||
kuvalayasahayudhvagalaiḥ kulagirikūṭasthakavacitārdhāṅgaiḥ |
kaluṣavidūraiścētaḥ kabalitamētatkr̥pārasaiḥ kiñcit || 18 ||
vasanavatēkatkr̥ttyā vāsavatē rajataśailaśikharēṇa |
valayavatē bhōgabhr̥tā vanitārdhāṅgāya vastunē:’stu namaḥ || 19 ||
sarasijakuvalaya-jāgarasaṁvēśana jāgarūkalōcanataḥ |
sakr̥dapi nāhaṁ jānē sutarāntaṁ bhāṣyakāramañjīrāt || 20 ||
āpāṭalajūṭānā-mānīlacchāyakandharā-sīmnām |
āpāṇḍuvigrahāṇāmādruhiṇaṁ kiṅkarā vayaṁ mahasām || 21 ||
muṣitasmarāvalēpē munitanayāyurvadānyapadapadmē |
mahasi manō ramatāṁ mē manasi dayāpūramēdurāpāṅgē || 22 ||
śarmaṇi jagatāṁ girijānarmaṇi saprēmahr̥dayaparipākē |
brahmaṇi vinamadrakṣaṇakarmaṇi tasminnudētu bhaktirmē || 23 ||
kasminnapi samayē mama kaṇṭhacchāyāvidhūtakālābhram |
astu purō vastu kimapyardhāṅgēdaramunmiṣanniṭalam || 24 ||
jaṭilāya maulibhāgē jaladhara nīlāya kandharābhōgē |
dhavalāya vapuṣi nikhilē dhāmnēssyānmānasē namōvākaḥ || 25 ||
akaravirājatsumr̥gai-ravr̥ṣaturaṅgai-ramaulidhr̥tagaṅgaiḥ |
akr̥tamanōbhavabhaṅgairalamanyairjagati daivataṁ manyaiḥ || 26 ||
kasmai vacmi daśāṁ mē kasyēdr̥gghr̥dayamasti śaktirvā |
kasya balaṁ cōddhartuṁ klēśāttvāmantarā dayāsindhō || 27 ||
yācē hyanabhinavaṁ tē candrakalōttaṁsa kiñcidapi vastu |
mahyaṁ pradēhi bhagavan madīyamēva svarūpamānandam || 28 ||
bhagavanbālatayā vā:’bhaktyā vā:’pyāpadākulatayā vā |
mōhāviṣṭatayā vā mā:’stu ca tē manasi yadduruktaṁ mē || 29 ||
yadi viśvādhikatā tē yadi nigamāgamapurāṇayāthārthyam |
yadi vā bhaktēṣu dayā tadiha mahēśāśu pūrṇakāmassyām || 30 ||
iti śivānandāvadhūtaracita śivamānasikapūjāstōtram |
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.