Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kalyāṇāyuta pūrṇacandravadanāṁ prāṇēśvarānandinīṁ
pūrṇāṁ pūrṇatarāṁ parēśamahiṣīṁ pūrṇāmr̥tāsvādinīm |
sampūrṇāṁ paramōttamāmr̥takalāṁ vidyāvatīṁ bhāratīṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 1 ||
ēkārādi samastavarṇa vividhākāraika cidrūpiṇīṁ
caitanyātmaka cakrarājanilayāṁ candrāntasañcāriṇīm |
bhāvābhāvavibhāvinīṁ bhavaparāṁ sadbhakticintāmaṇiṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 2 ||
īhādhikparayōgibr̥ndavinutāṁ svānandabhūtāṁ parāṁ
paśyantīṁ tanumadhyamāṁ vilasinīṁ śrīvaikharī rūpiṇīm |
ātmānātmavicāriṇīṁ vivaragāṁ vidyāṁ tribījātmikāṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 3 ||
lakṣyālakṣyanirīkṣaṇāṁ nirūpamāṁ rudrākṣamālādharāṁ
tryakṣārdhākr̥ti dakṣavaṁśakalikāṁ dīrghākṣidīrghasvarām |
bhadrāṁ bhadravarapradāṁ bhagavatīṁ bhadrēśvarīṁ mudriṇīṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 4 ||
hrīṁ-bījāgata nādabindubharitāmōṅkāra nādātmikāṁ
brahmānanda ghanōdarīṁ guṇavatīṁ jñānēśvarīṁ jñānadām |
icchājñākr̥tinīṁ mahīṁ gatavatīṁ gandharvasaṁsēvitāṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 5 ||
harṣōnmatta suvarṇapātrabharitāṁ pīnōnnatāṁ ghūrṇitāṁ
huṅkārapriyaśabdajālaniratāṁ sārasvatōllāsinīm |
sārāsāravicāra cārucaturāṁ varṇāśramākāriṇīṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 6 ||
sarvēśāṅgavihāriṇīṁ sakaruṇāṁ sannādinīṁ nādinīṁ
samyōgapriyarūpiṇīṁ priyavatīṁ prītāṁ pratāpōnnatām |
sarvāntargatiśālinīṁ śivatanūsandīpinīṁ dīpinīṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 7 ||
karmākarmavivarjitāṁ kulavatīṁ karmapradāṁ kaulinīṁ
kāruṇyāmbudhi sarvakāmaniratāṁ sindhupriyōllāsinīm |
pañcabrahma sanātanāsanagatāṁ gēyāṁ suyōgānvitāṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 8 ||
hastyutkumbhanibha stanadvitayataḥ pīnōnnatādānatāṁ
hārādyābharaṇāṁ surēndravinutāṁ śr̥ṅgārapīṭhālayām |
yōnyākāraka yōnimudritakarāṁ nityāṁ navārṇātmikāṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 9 ||
lakṣmīlakṣaṇapūrṇa bhaktavaradāṁ līlāvinōdasthitāṁ
lākṣārañjita pādapadmayugalāṁ brahmēndrasaṁsēvitām |
lōkālōkita lōkakāmajananīṁ lōkāśrayāṅkasthitāṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 10 ||
hrīṁ-kārāśrita śaṅkarapriyatanuṁ śrīyōgapīṭhēśvarīṁ
māṅgalyāyuta paṅkajābhanayanāṁ māṅgalyasiddhipradām |
kāruṇyēna viśēṣitāṅga sumahālāvaṇya saṁśōbhitāṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 11 ||
sarvajñānakalāvatīṁ sakaruṇāṁ sarvēśvarīṁ sarvagāṁ
satyāṁ sarvamayīṁ sahasradalajāṁ sattvārṇavōpasthitām |
saṅgāsaṅgavivarjitāṁ sukhakarīṁ bālārkakōṭiprabhāṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 12 ||
kādikṣānta suvarṇabindu sutanuṁ sarvāṅgasaṁśōbhitāṁ
nānāvarṇa vicitracitracaritāṁ cāturyacintāmaṇīm |
citrānandavidhāyinīṁ sucapalāṁ kūṭatrayākāriṇīṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 13 ||
lakṣmīśāna vidhīndra candramakuṭādyaṣṭāṅga pīṭhāśritāṁ
sūryēndvagnimayaikapīṭhanilayāṁ tristhāṁ trikōṇēśvarīm |
gōptrīṁ garvanigarvitāṁ gaganagāṁ gaṅgāgaṇēśapriyāṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 14 ||
hrīṁ-kūṭatrayarūpiṇīṁ samayinīṁ saṁsāriṇīṁ haṁsinīṁ
vāmācāraparāyaṇīṁ sukulajāṁ bījāvatīṁ mudriṇīm |
kāmākṣīṁ karuṇārdracittasahitāṁ śrīṁ śrītrimūrtyambikāṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 15 ||
yā vidyā śivakēśavādijananī yā vai jaganmōhinī
yā brahmādipipīlikānta jagadānandaikasandāyinī |
yā pañcapraṇavadvirēphanalinī yā citkalāmālinī
sā pāyātparadēvatā bhagavatī śrīrājarājēśvarī || 16 ||
iti śrī rājarājēśvarī mantramātr̥kā stavaḥ |
See more śrī lalitā stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.