Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
( śrī rājarājēśvarī mantramātr̥kā stavaḥ >>)
yā trailōkyakuṭumbikā varasudhādhārābhisantarpiṇī
bhūmyādīndriyacittacētanaparā saṁvinmayī śāśvatī |
brahmēndrācyutavanditēśamahiṣī vijñānadātrīsatāṁ
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 1 ||
yāṁ vidyēti vadanti śuddhamatayō vācāṁ parāṁ dēvatāṁ
ṣaṭcakrāntanivāsinīṁ kulapathaprōtsāhasaṁvardhinīm |
śrīcakrāṅkitarūpiṇīṁ suramaṇērvāmāṅkasaṁśōbhinīṁ
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 2 ||
yā sarvēśvaranāyikēti lalitētyānandasīmēśvarī-
-tyambēti tripurēśvarīti vacasāṁ vāgvādinītyannadā |
ityēvaṁ pravadanti sādhumatayaḥ svānandabōdhōjjvalāḥ
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 3 ||
yā prātaḥ śikhimaṇḍalē munijanairgaurī samārādhyatē
yā madhyē divasasya bhānurucirā caṇḍāṁśumadhyē param |
yā sāyaṁ śaśirūpiṇī himarucērmadhyē trisandhyātmikā
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 4 ||
yā mūlōtthitanādasantatilavaiḥ saṁstūyatē yōgibhiḥ
yā pūrṇēndukalāmr̥taiḥ kulapathē saṁsicyatē santatam |
yā bandhatrayakumbhitōnmanipathē siddhyaṣṭakēnēḍyatē
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 5 ||
yā mūkasya kavitvavarṣaṇasudhākādambinī śrīkarī
yā lakṣmītanayasya jīvanakarī sañjīvinīvidyayā |
yā drōṇīpuranāyikā dvijaśiśōḥ stanyapradātrī mudā
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 6 ||
yā viśvaprabhavādikāryajananī brahmādimūrtyātmanā
yā candrārkaśikhiprabhāsanakarī svātmaprabhāsattayā |
yā sattvādiguṇatrayēṣu samatāsaṁvitpradātrī satāṁ
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 7 ||
yā kṣityantaśivāditattvavilasat sphūrtisvarūpā paraṁ
yā brahmāṇḍakaṭāhabhāranivahanmaṇḍūkaviśvambharī |
yā viśvaṁ nikhilaṁ carācaramayaṁ vyāpya sthitā santataṁ
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 8 ||
yā vargāṣṭakavarṇapañjaraśukī vidyākṣarālāpinī
nityānandapayō:’numōdanakarī śyāmā manōhāriṇī |
satyānandacidīśvarapraṇayinī svargāpavargapradā
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 9 ||
yā śrutyantasuśuktisampuṭamahāmuktāphalaṁ sāttvikaṁ
saccitsaukhyapayōdavr̥ṣṭiphalitaṁ sarvātmanā sundaram |
nirmūlyaṁ nikhilārthadaṁ nirupamākāraṁ bhavāhlādadaṁ
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 10 ||
yā nityāvratamaṇḍalastutapadā nityārcanātatparā
nityānityavimarśinī kulagurōrvāyaprakāśātmikā |
kr̥tyākr̥tyamatiprabhēdaśamanī kārtsnyātmalābhapradā
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 11 ||
yāmuddiśya yajanti śuddhamatayō nityaṁ parāgnau srucā
matyā prāṇaghr̥taplutēndriyacarudravyaiḥ samantrākṣaraiḥ |
yatpādāmbujabhaktidārḍhyasurasaprāptyai budhāḥ santataṁ
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 12 ||
yā saṁvinmakarandapuṣpalatikāsvānandadēśōtthitā
satsantānasuvēṣṭanātirucirā śrēyaḥphalaṁ tanvatī |
nirdhūtākhilavr̥ttibhaktadhiṣaṇābhr̥ṅgāṅganāsēvitā
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 13 ||
yāmārādhya munirbhavābdhimatarat klēśōrmijālāvr̥taṁ
yāṁ dhyātvā na nivartatē śivapadānandābdhimagnaḥ param |
yāṁ smr̥tvā svapadaikabōdhamayatē sthūlē:’pi dēhē janaḥ
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 14 ||
yā pāśāṅkuśacāpasāyakakarā candrārdhacūḍālasat
kāñcīdāmavibhūṣitā smitamukhī mandāramālādharā |
nīlēndīvaralōcanā śubhakarī tyāgādhirājēśvarī
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 15 ||
yā bhaktēṣu dadāti santatasukhaṁ vāṇīṁ ca lakṣmīṁ tathā
saundaryaṁ nigamāgamārthakavitāṁ satputrasampatsukham |
satsaṅgaṁ sukalatratāṁ suvinayaṁ sāyujyamuktiṁ parāṁ
tāṁ vandē hr̥dayatrikōṇanilayāṁ śrīrājarājēśvarīm || 16 ||
iti tyāgarāja viracitaṁ śrī rājarājēśvarī stavaḥ |
See more śrī lalitā stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.