Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
brahmādyā ūcuḥ |
namō namastē jagadēkanāthē
namō namaḥ śrītripurābhidhānē |
namō namō bhaṇḍamahāsuraghnē
namō:’stu kāmēśvari vāmakēśi || 1 ||
cintāmaṇē cintitadānadakṣē-
-:’cintyē cidākārataraṅgamālē |
citrāmbarē citrajagatprasūtē
citrākhya nityābhigatē namastē || 2 ||
mōkṣapradē mugdhaśaśāṅkacūḍē
mugdhasmitē mōhavibhēdadakṣē |
mudrēśvarīcarcitarājatantrē
mudrāpriyē dēvi namō namastē || 3 ||
krūrāndhakadhvaṁsini kōmalāṅgē
kōpēṣu kālī tanumādadhānē |
krōḍānanāpālita sainyacakrē
krōḍīkr̥tāśēṣadayē namastē || 4 ||
ṣaḍaṅgadēvī parivāraguptē
ṣaḍaṅgayuktaśrutivākyamr̥gyē |
ṣaṭcakrasaṁsthē ca ṣaḍūrmihantri
ṣaḍbhāvarūpē lalitē namastē || 5 ||
kāmēśvarīmukhyasamastanityā
kāntāsanāntē kamalāyatākṣi |
kāmapradē kāmini kāmaśambhōḥ
kāmyē kalānāmadhipē namastē || 6 ||
divyaugha siddhaugha naraugharūpē
divyē dinādhīśa sahasrakāntē |
dēdīpyamānē dayayā sanāthē
dēvādidēvapramadē namastē || 7 ||
sadāṇimādyaṣṭakasēvanīyē
sadāśivātmōjjvalamañcavāsē |
saumyē sadēkāyanapādapūjyē
savitri lōkasya namō namastē || 8 ||
brāhmīmukhairmātr̥gaṇairniṣēvyē
brahmapriyē brāhmaṇabandhahantri |
brahmāmr̥tasrōtasi rājahaṁsi
brahmēśvari śrīlalitē namastē || 9 ||
saṅkṣōbhiṇī mukhyasamastamudrā-
-saṁsēvitē saṁsaraṇaprahantri |
saṁsāralīlākari sārasākṣi
sadā namastē lalitē:’dhināthē || 10 ||
nityākalāṣōḍaśakēna kāmā-
-karṣiṇyadhiśrīpramathēna sēvyē |
nityē nirātaṅkadayāprapañcē
nīlālakaśrēṇi namō namastē || 11 ||
anaṅgapuṣpādibhirunnadābhi-
-ranaṅgadēvībhirajasrasēvyē |
abhavyahantryakṣararāśirūpē
hatārivargē lalitē namastē || 12 ||
saṅkṣōbhiṇīmukhyacaturdaśārci-
-rmālāvr̥tōdāra mahāpradīptē |
ātmānamābibhrati vibhramāḍhyē
śubhrāśrayē śuddhapadē namastē || 13 ||
sasarvasiddhyādikaśaktibr̥ndyē
sarvajñavijñātapadāravindē |
sarvādhikē sarvagatē samasta-
-siddhipradē śrīlalitē namastē || 14 ||
sarvajñatāyukprathamābhiranya-
-dēvībhirapyāśrita cakrabhūmē |
sarvāmarākāṅkṣitapūrayitri
sarvasya lōkasya savitri pāhi || 15 ||
vandē vaśinyādikavāgvibhūtē
vardhiṣṇucakradyutivāhavāhē |
balāhaka śyāmakacē vacōbdhē
varapradē sundari pāhi viśvam || 16 ||
bāṇādidivyāyudhasārvabhaumē
bhaṇḍāsurānīkavanāntadāvē |
atyugratējōjjvalitāmburāśē
prāpalyamānē paritō namastē || 17 ||
kāmēśi vajrēśi bhagēśirūpē
kalyē kalē kālavilōpadakṣē |
kathāvaśēṣīkr̥tadaityasainyē
kāmēśakāntē kamalē namastē || 18 ||
bindusthitē bindukalaikarūpē
brahmātmikē br̥ṁhitacitprakāśē |
br̥hatkucāmbhōgavilōlahārē
br̥hatprabhāvē varadē namastē || 19 ||
kāmēśvarōtsaṅgasadānivāsē
kālātmikē kandalitānukampē |
kalpāvasānōtthita kālirūpē
kāmapradē kalpalatē namastē || 20 ||
sarvāruṇē sāndrasudhāṁśusītē
sāraṅgaśābākṣi sarōjavaktrē |
sārasyasārasya sadaikabhūmē
samasta vidyēśvari sannatistē || 21 ||
iti brahmādikr̥ta śrī lalitā stōtram |
See more śrī lalitā stōtrāṇi for chanting. See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.