Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sitatarasaṁvidavāpyaṁ sadasatkalanāvihīnamanupādhi |
jayati jagattrayarūpaṁ nīrūpaṁ dēvi tē rūpam || 1 ||
ēkamanēkākāraṁ prasr̥tajagadvyāptivikr̥tiparihīnam |
jayati tavādvayarūpaṁ vimalamalaṁ citsvarūpākhyam || 2 ||
jayati tavōcchaladantaḥ svacchēcchāyāḥ svavigrahagrahaṇam |
kimapi niruttarasahajasvarūpasaṁvitprakāśamayam || 3 ||
vāntvā samastakālaṁ bhūtyā jhaṅkāraghōramūrtimapi |
nigrahamasmin kr̥tvānugrahamapi kurvatī jayasi || 4 ||
kālasya kāli dēhaṁ vibhajya munipañcasaṅkhyayā bhinnam |
svasmin virājamānaṁ tadrūpaṁ kurvatī jayasi || 5 ||
bhairavarūpī kālaḥ sr̥jati jagatkāraṇādikīṭāntam |
icchāvaśēna yasyāḥ sā tvaṁ bhuvanāmbikā jayasi || 6 ||
jayati śaśāṅkadivākarapāvakadhāmatrayāntaravyāpi |
janani tava kimapi vimalaṁ svarūparūpaṁ parandhāma || 7 ||
ēkaṁ svarūparūpaṁ prasarasthitivilayabhēdastrividham |
pratyēkamudayasaṁsthitilayaviśramataścaturvidhaṁ tadapi || 8 ||
iti vasupañcakasaṅkhyaṁ vidhāya sahajasvarūpamātmīyam |
viśvavivartāvartapravartaka jayati tē rūpam || 9 ||
sadasadvibhēdasūtērdalanaparā kāpi sahajasaṁvittiḥ |
uditā tvamēva bhagavati jayasi jayādyēna rūpēṇa || 10 ||
jayati samastacarācaravicitraviśvaprapañcaracanōrmi |
amalasvabhāvajaladhau śāntaṁ kāntaṁ ca tē rūpam || 11 ||
sahajōllāsavikāsaprapūritāśēṣaviśvavibhavaiṣā |
pūrṇā tavāmba mūrtirjayati parānandasampūrṇā || 12 ||
kavalitasakalajagatrayavikaṭamahākālakavalanōdyuktā |
upabhuktabhāvavibhavaprabhavāpi kr̥śōdarī jayasi || 13 ||
rūpatrayaparivarjitamasamaṁ rūpatrayāntaravyāpi |
anubhavarūpamarūpaṁ jayati paraṁ kimapi tē rūpam || 14 ||
avyayamakulamamēyaṁ vigalitasadasadvivēkakallōlam |
jayati prakāśavibhavasphītaṁ kālyāḥ paraṁ dhāma || 15 ||
r̥tumunisaṅkhyaṁ rūpaṁ vibhajya pañcaprakāramēkaikam |
divyaughamudgirantī jayati jagattāriṇī jananī || 16 ||
bhūdiggōkhagadēvīcakrasañjñānavibhavaparipūrṇam |
nirupamaviśrāntimayaṁ śrīpīṭhaṁ jayati tē rūpam || 17 ||
pralayalayāntarabhūmau vilasitasadasatprapañcaparihīnām |
dēvi niruttaratarāṁ naumi sadā sarvataḥ prakaṭām || 18 ||
yādr̥ṅmahāśmaśānē dr̥ṣṭaṁ dēvyāḥ svarūpamakulastham |
tādr̥g jagatrayamidaṁ bhavatu tavāmba prasādēna || 19 ||
itthaṁ svarūpastutirabhyadhāyi
samyaksamāvēśadaśāvaśēna |
mayā śivēnāstu śivāya samyak
mamaiva viśvasya tu maṅgalāya || 20 ||
iti śrīśrījñānanētrapāda racitaṁ śrī kālikā svarūpa stutiḥ |
See more śrī kālikā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.