Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīmahākāla uvāca |
mahākautūhalastōtraṁ hr̥dayākhyaṁ mahōttamam |
śr̥ṇu priyē mahāgōpyaṁ dakṣiṇāyāḥ sugōpitam || 1 ||
avācyamapi vakṣyāmi tava prītyā prakāśitam |
anyēbhyaḥ kuru gōpyaṁ ca satyaṁ satyaṁ ca śailajē || 2 ||
śrīdēvyuvāca |
kasmin yugē samutpannaṁ kēna stōtraṁ kr̥taṁ purā |
tatsarvaṁ kathyatāṁ śambhō mahēśvara dayānidhē || 3 ||
śrīmahākāla uvāca |
purā prajāpatēḥ śīrṣacchēdanaṁ kr̥tavānaham |
brahmahatyākr̥taiḥ pāpairbhairavatvaṁ mamāgatam || 4 ||
brahmahatyā vināśāya kr̥taṁ stōtraṁ mayā priyē |
kr̥tyārināśakaṁ stōtraṁ brahmahatyāpahārakam || 5 ||
asya śrī dakṣiṇakālī hr̥daya stōtra mantrasya śrīmahākāla r̥ṣiḥ uṣṇik chandaḥ śrīdakṣiṇakālikā dēvatā krīṁ bījaṁ hrīṁ śaktiḥ namaḥ kīlakaṁ sarvapāpakṣayārthē japē viniyōgaḥ ||
karanyāsaḥ –
ōṁ krāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ krīṁ tarjanībhyāṁ namaḥ |
ōṁ krūṁ madhyamābhyāṁ namaḥ |
ōṁ kraiṁ anāmikābhyāṁ namaḥ |
ōṁ krauṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ kraḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |
hr̥dayādi nyāsaḥ –
ōṁ krāṁ hr̥dayāya namaḥ |
ōṁ krīṁ śirasē svāhā |
ōṁ krūṁ śikhāyai vaṣaṭ |
ōṁ kraiṁ kavacāya hum |
ōṁ krauṁ nētratrayāya vauṣaṭ |
ōṁ kraḥ astrāya phaṭ |
dhyānam –
dhyāyētkālīṁ mahāmāyāṁ trinētrāṁ bahurūpiṇīm |
caturbhujāṁ lalajjihvāṁ pūrṇacandranibhānanām || 1 ||
nīlōtpaladalaprakhyāṁ śatrusaṅghavidāriṇīm |
vara muṇḍaṁ tathā khaḍgaṁ musalaṁ varadaṁ tathā || 2 ||
bibhrāṇāṁ raktavadanāṁ daṁṣṭrālīṁ ghōrarūpiṇīm |
aṭ-ṭāṭ-ṭahāsaniratāṁ sarvadā ca digambarām || 3 ||
śavāsanasthitāṁ dēvīṁ muṇḍamālāvibhūṣitām |
iti dhyātvā mahādēvīṁ tatastu hr̥dayaṁ paṭhēt || 4 ||
atha hr̥daya stōtram |
kālikā ghōrarūpāḍhyā sarvakāmaphalapradā |
sarvadēvastutā dēvī śatrunāśaṁ karōtu mē || 5 ||
hrīṁ hrīṁ svarūpiṇī śrēṣṭhā triṣulōkēṣu durlabhā |
tava snēhānmayākhyātaṁ na dēyaṁ yasya kasyacit || 6 ||
atha dhyānam pravakṣyāmi niśāmaya parātmikē |
yasya vijñānamātrēṇa jīvanmuktō bhaviṣyati || 7 ||
nāgayajñōpavītāṁ ca candrārdhakr̥taśēkharām |
jaṭājūṭāṁ ca sañcintya mahākālasamīpagām || 8 ||
ēvaṁ nyāsādayaḥ sarvē yē prakurvanti mānavāḥ |
prāpnuvanti ca tē mōkṣaṁ satyaṁ satyaṁ varānanē || 9 ||
yantraṁ śr̥ṇu paraṁ dēvyāḥ sarvābhīṣṭapradāyakam |
gōpyādgōpyataraṁ gōpyaṁ gōpyādgōpyataraṁ mahat || 10 ||
trikōṇaṁ pañcakaṁ cāṣṭakamalaṁ bhūpurānvitam |
muṇḍapaṅktiṁ ca jvālaṁ ca kālīyantraṁ susiddhidam || 11 ||
mantraṁ tu pūrvaṁ kathitaṁ dhārayasva sadā priyē |
dēvyā dakṣiṇakālyāstu nāma mālāṁ niśāmaya || 12 ||
kālī dakṣiṇakālī ca kr̥ṣṇarūpā parātmikā |
muṇḍamālī viśālākṣī sr̥ṣṭisaṁhārakāriṇī || 13 ||
sthitirūpā mahāmāyā yōganidrā bhagātmikā |
bhagasarpiḥ pānaratā bhagadhyēyā bhagāṅgajā || 14 ||
ādyā sadā navā ghōrā mahātējāḥ karālikā |
prētavāhā siddhilakṣmīraniruddhā sarasvatī || 15 ||
nāmānyētāni subhagē yē paṭhanti dinē dinē |
tēṣāṁ dāsasya dāsō:’haṁ satyaṁ satyaṁ mahēśvari || 16 ||
ōm | kālīṁ kālaharāṁ dēvīṁ kaṅkālīṁ bījarūpiṇīm |
kālarūpāṁ kalātītāṁ kālikāṁ dakṣiṇāṁ bhajē || 17 ||
kuṇḍagōlapriyāṁ dēvīṁ svayambhū kusumē ratām |
ratipriyāṁ mahāraudrīṁ kālikāṁ praṇamāmyaham || 18 ||
dūtīpriyāṁ mahādūtīṁ dūtīyōgēśvarīṁ parām |
dūtīyōgōdbhavaratāṁ dūtīrūpāṁ namāmyaham || 19 ||
krīṁ mantrēṇa jalaṁ japtvā saptadhā sēcanēna tu |
sarvērōgāḥ vinaśyanti nātra kāryā vicāraṇā || 20 ||
krīṁ svāhāntairmahāmantraiścandanaṁ sādhayēttataḥ |
tilakaṁ kriyatē prājñairlōkōvaśyō bhavētsadā || 21 ||
krīṁ hūṁ hrīṁ mantrajaptaiśca hyakṣataiḥ saptabhiḥ priyē |
mahābhayavināśaśca jāyatē nātra saṁśayaḥ || 22 ||
krīṁ hrīṁ hūṁ svāhā mantrēṇa śmaśānē bhasma mantrayēt |
śatrōrgr̥hē pratikṣiptvā śatrōrmr̥tyurbhaviṣyati || 23 ||
hūṁ hrīṁ krīṁ caiva uccāṭē puṣpaṁ saṁśōdhya saptadhā |
ripūṇāṁ caiva cōccāṭaṁ nayatyēva na saṁśayaḥ || 24 ||
ākarṣaṇē ca krīṁ krīṁ krīṁ japtvākṣatān pratikṣipēt |
sahasrayōjanasthā ca śīghramāgacchati priyē || 25 ||
krīṁ krīṁ krīṁ hrūṁ hrūṁ hrīṁ hrīṁ ca kajjalaṁ śōdhitaṁ tathā |
tilakēna jaganmōhaḥ saptadhā mantramācarēt || 26 ||
hr̥dayaṁ paramēśāni sarvapāpaharaṁ param |
aśvamēdhādiyajñānāṁ kōṭi kōṭi guṇōttaram || 27 ||
kanyādānādi dānānāṁ kōṭi kōṭiguṇaṁ phalam |
dūtīyāgādi yāgānāṁ kōṭi kōṭi phalaṁ smr̥tam || 28 ||
gaṅgādi sarvatīrthānāṁ phalaṁ kōṭiguṇaṁ smr̥tam |
ēkadhā pāṭhamātrēṇa satyaṁ satyaṁ mayōditam || 29 ||
kaumārīsvēṣṭarūpēṇa pūjāṁ kr̥tvā vidhānataḥ |
paṭhēt- stōtraṁ mahēśāni jīvanmuktaḥ sa ucyatē || 30 ||
rajasvalābhagaṁ dr̥ṣṭvā paṭhēdēkāgramānasaḥ |
labhatē paramaṁ sthānaṁ dēvīlōkē varānanē || 31 ||
mahāduḥkhē mahārōgē mahāsaṅkaṭakē dinē |
mahābhayē mahāghōrē paṭhēt- stōtraṁ mahōttamam |
satyaṁ satyaṁ punaḥ satyaṁ gōpayēnmātr̥jāravat || 32 ||
iti mahākautūhalaṁ nāma śrī dakṣiṇakālī hr̥daya stōtram |
See more śrī kālikā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.