Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
mahākāla rudra uvāca |
acintyāmitākāraśaktisvarūpā
prativyaktyadhiṣṭhānasattvaikamūrtiḥ |
guṇātītanirdvandvabōdhaikagamyā
tvamēkā parabrahmarūpēṇa siddhā || 1 ||
agōtrākr̥titvādanaikāntikatvā-
-dalakṣyāgamatvādaśēṣākaratvāt |
prapañcālasatvādanārambhakatvāt
tvamēkā parabrahmarūpēṇa siddhā || 2 ||
asādhāraṇatvādasambandhakatvā-
-dabhinnāśrayatvādanākārakatvāt |
avidyātmakatvādanādyantakatvāt
tvamēkā parabrahmarūpēṇa siddhā || 3 ||
yadā naiva dhātā na viṣṇurna rudrō
na kālō na vā pañcabhūtāni nāśā |
tadā kāraṇībhūta sattvaikamūrti-
-stvamēkā parabrahmarūpēṇa siddhā || 4 ||
na mīmāṁsakā naiva kālāditarkā
na sāṅkhyā na yōgā na vēdāntavēdāḥ |
na dēvā vidustē nirākārabhāvaṁ
tvamēkā parabrahmarūpēṇa siddhā || 5 ||
na tē nāmagōtrē na tē janmamr̥tyū
na tē dhāmacēṣṭē na tē duḥkhasaukhyē |
na tē mitraśatrū na tē bandhamōkṣau
tvamēkā parabrahmarūpēṇa siddhā || 6 ||
na bālā na ca tvaṁ vayaskā na vr̥ddhā
na ca strī na ṣaṇḍhaḥ pumānnaiva ca tvam |
na ca tvaṁ surō nāsurō nō narō vā
tvamēkā parabrahmarūpēṇa siddhā || 7 ||
jalē śītalatvaṁ śucau dāhakatvaṁ
vidhau nirmalatvaṁ ravau tāpakatvam |
tavaivāmbikē yasya kasyāpi śakti-
-stvamēkā parabrahmarūpēṇa siddhā || 8 ||
papau kṣvēḍamugraṁ purā yanmahēśaḥ
punaḥ saṁharatyantakālē jagacca |
tavaiva prasādānna ca svasya śaktyā
tvamēkā parabrahmarūpēṇa siddhā || 9 ||
karālākr̥tīnyānanāni śrayantī
bhajantī karāstrādi bāhulyamittham |
jagatpālanāyā:’surāṇāṁ vadhāya
tvamēkā parabrahmarūpēṇa siddhā || 10 ||
ruvantī śivābhirvahantī kapālaṁ
jayantī surārīn vadhantī prasannā |
naṭantī patantī calantī hasantī
tvamēkā parabrahmarūpēṇa siddhā || 11 ||
apādā:’pi vātādhikaṁ dhāvasi tvaṁ
śrutibhyāṁ vihīnā:’pi śabdaṁ śr̥ṇōṣi |
anāsā:’pi jighrasya nētrā:’pi paśya-
-svajihvā:’pi nānārasāsvāda vijñā || 12 ||
yathā bimbamēkaṁ ravērambarasthaṁ
praticchāyayā yāvadēkōdakēṣu |
samudbhāsatē:’nēkarūpaṁ yathāvat
tvamēkā parabrahmarūpēṇa siddhā || 13 ||
yathā bhrāmayitvā mr̥daṁ cakramadhyē
kulālō vidhattē śarāvaṁ ghaṭaṁ ca |
mahāmōhayantrēṣu bhūtānyaśēṣān
tathā mānuṣāṁstvaṁ sr̥jasyādisargē || 14 ||
yathā raṅgarajjvarkadr̥ṣṭiṣvakasmā-
-nr̥ṇāṁ rūpadarvīkarāmbubhramaḥ syāt |
jagatyatra tattanmayē tadvadēva
tvamēkaiva tattannivr̥tau samastam || 15 ||
mahājyōti ēkāra siṁhāsanaṁ yat-
svakīyān surān vāhayasyugramūrtē |
avaṣṭabhya padbhyāṁ śivaṁ bhairavaṁ ca
sthitā tēna madhyē bhavatyēva mukhyā | 16 ||
kva yōgāsanē yōgamudrādinītiḥ
kva gōmāyupōtasya bālānanaṁ ca |
jaganmātarādr̥k tavā:’pūrvalīlā
kathaṁ kāramasmadvidhairdēvi gamyā || 17 ||
viśuddhā parā cinmayī svaprakāśā-
-mr̥tānandarūpā jagadvyāpikā ca |
tavēdr̥gvidhāyā nijākāramūrtiḥ
kimasmābhirantarhr̥di dhyāyitavyā || 18 ||
mahāghōrakālānala jvālajvālā
hitā tyaktavāsā mahāṭ-ṭāṭ-ṭahāsā |
jaṭābhārakālā mahāmuṇḍamālā
viśālā tvamīdr̥ṅmayā dhyāyasē:’mba || 19 ||
tapō naiva kurvan vapuḥ khēdayāmi
vrajannāpi tīrthaṁ padē khañjayāmi |
paṭhannāpi vēdaṁ janiṁ pāvayāmi
tvadaṅghridvayē maṅgalaṁ sādhayāmi || 20 ||
tiraskurvatō:’nyāmarōpāsanārcē
parityaktadharmādhvarasyāsya jantōḥ |
tvadārādhanānyasta cittasya kiṁ mē
kariṣyantyamī dharmarājasya dūtāḥ || 21 ||
na manyē hariṁ nō vidhātāramīśaṁ
na vahniṁ na hyarkaṁ na cēndrādi dēvān |
śivōdīritānēka vākyaprabandhai-
-stvadarcāvidhānaṁ viśatvamba matyām || 22 ||
na vā māṁ vinindantu nāma tyajēnmāṁ
tyajēdbāndhavā jñātayaḥ santyajantu |
yamīyā bhaṭā nārakē pātayantu
tvamēkā gatirmē tvamēkā gatirmē || 23 ||
mahākālarudrōditastōtramētat
sadā bhaktibhāvēna yō:’dhyēti bhaktaḥ |
na cāpanna śōkō na rōgō na mr̥tyu-
-rbhavēt siddhirantē ca kaivalyalābhaḥ || 24 ||
idaṁ śivāyāḥ kathitaṁ sudhādhārākhyaṁ stavam |
ētasya satatābhyāsāt siddhiḥ karatalēsthitā || 25 ||
ētat stōtraṁ ca kavacaṁ padyaṁ tritayamapyadaḥ |
paṭhanīyaṁ prayatnēna naimittikasamarpaṇē || 26 ||
saumyēndīvaranīlanīradaghaṭāprōddāmadēhacchaṭā
lāsyōnmādaninādamaṅgalacayaiḥ śrōṇyantadōlajjaṭāḥ |
sā kālī karavālakālakalanā hantvaśriyaṁ caṇḍikā || 27 ||
kālī krōdhakarālakālabhayadōnmādapramōdālayā
nētrōpāntakr̥tāntadaityanivahāprōddāma dēhābhayā |
pāyādvō jayakālikā pravalikā hūṅkāraghōrānanā
bhaktānāmabhayapradā vijayadā viśvēśasiddhāsanā || 28 ||
karālōnmukhī kālikā bhīmakāntā
kaṭivyāghracarmāvr̥tā dānavāntā |
hūṁ hūṁ kaḍmaḍīnādinī kālikā tu
prasannā sadā naḥ prasannān punātu || 29 ||
ityādināthaviracita mahākālasaṁhitāyāṁ śrī guhyakālī sudhādhārā stavaḥ ||
See more śrī kālikā stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.