Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dakṣa uvāca |
gaṇēśakīlakaṁ brahman vada sarvārthadāyakam |
mantrādīnāṁ viśēṣēṇa siddhidaṁ pūrṇabhāvataḥ || 1 ||
mudgala uvāca |
kīlakēna vihīnāśca mantrā naiva sukhapradāḥ |
ādau kīlakamēvaṁ vai paṭhitvā japamācarēt || 2 ||
tadā vīryayutā mantrā nānāsiddhipradāyakāḥ |
bhavanti nātra sandēhaḥ kathayāmi yathāśrutam || 3 ||
samādiṣṭaṁ cāṅgirasā mahyaṁ guhyatamaṁ param |
siddhidaṁ vai gaṇēśasya kīlakaṁ śr̥ṇu mānada || 4 ||
asya śrīgaṇēśakīlakasya śiva r̥ṣiḥ anuṣṭupchandaḥ śrīgaṇapatirdēvatā ōṁ gaṁ yōgāya svāhā ōṁ gaṁ bījaṁ vidyā:’vidyāśaktigaṇapati prītyarthē japē viniyōgaḥ ||
chandar̥ṣyādinyāsāṁśca kuryādādau tathā parān |
ēkākṣarasyaiva dakṣa ṣaḍaṅgānācarēt sudhīḥ || 5 ||
tatō dhyāyēdgaṇēśānaṁ jyōtīrūpadharaṁ param |
manōvāṇīvihīnaṁ ca caturbhujavirājitam || 6 ||
śuṇḍādaṇḍamukhaṁ pūrṇaṁ draṣṭuṁ naiva praśakyatē |
vidyā:’vidyāsamāyuktaṁ vibhūtibhirupāsitam || 7 ||
ēvaṁ dhyātvā gaṇēśānaṁ mānasaiḥ pūjayētpr̥thak |
pañcōpacārakairdakṣa tatō japaṁ samācarēt || 8 ||
ēkaviṁśativāraṁ tu japaṁ kuryātprajāpatē |
tataḥ stōtraṁ samuccārya paścātsarvaṁ samācarēt || 9 ||
rūpaṁ balaṁ śriyaṁ dēhi yaśō vīryaṁ gajānana |
mēdhāṁ prajñāṁ tathā kīrtiṁ vighnarāja namō:’stu tē || 10 ||
yadā dēvādayaḥ sarvē kuṇṭhitā daityapaiḥ kr̥tāḥ |
tadā tvaṁ tānnihatya sma karōṣi vīryasamyutān || 11 ||
tathā mantrā gaṇēśāna kuṇṭhitāśca durātmabhiḥ |
śāpaiśca tān savīryāṁstē kuruṣva tvaṁ namō namaḥ || 12 ||
śaktayaḥ kuṇṭhitāḥ sarvāḥ smaraṇēna tvayā prabhō |
jñānayuktāḥ savīryāśca kr̥tā vighnēśa tē namaḥ || 13 ||
carācaraṁ jagatsarvaṁ sattāhīnaṁ yadā bhavēt |
tvayā sattāyutaṁ ḍhuṇḍhē smaraṇēna kr̥taṁ ca tē || 14 ||
tattvāni vīryahīnāni yadā jātāni vighnapa |
smr̥tyā tē vīryayuktāni punarjātāni tē namaḥ || 15 ||
brahmāṇi yōgahīnāni jātāni smaraṇēna tē |
yadā punargaṇēśāna yōgayuktāni tē namaḥ || 16 ||
ityādi vividhaṁ sarvaṁ smaraṇēna ca tē prabhō |
sattāyuktaṁ babhūvaiva vighnēśāya namō namaḥ || 17 ||
tathā mantrā gaṇēśāna vīryahīnā babhūvirē |
smaraṇēna punarḍhuṇḍhē vīryayuktān kuruṣva tē || 18 ||
sarvaṁ sattāsamāyuktaṁ mantrapūjādikaṁ prabhō |
mama nāmnā bhavatu tē vakratuṇḍāya tē namaḥ || 19 ||
utkīlaya mahāmantrān japēna stōtrapāṭhataḥ |
sarvasiddhipradā mantrā bhavantu tvatprasādataḥ || 20 ||
gaṇēśāya namastubhyaṁ hērambāyaikadantinē |
svānandavāsinē tubhyaṁ brahmaṇaspatayē namaḥ || 21 ||
gaṇēśakīlakamidaṁ kathitaṁ tē prajāpatē |
śivaprōktaṁ tu mantrāṇāmutkīlanakaraṁ param || 22 ||
yaḥ paṭhiṣyati bhāvēna japtvā tē mantramuttamam |
sa sarvasiddhimāpnōti nānāmantrasamudbhavām || 23 ||
ēnaṁ tyaktvā gaṇēśasya mantraṁ japati nityadā |
sa sarvaphalahīnaśca jāyatē nātra saṁśayaḥ || 24 ||
sarvasiddhipradaṁ prōktaṁ kīlakaṁ paramādbhutam |
purānēna svayaṁ śambhurmantrajāṁ siddhimālabhat || 25 ||
viṣṇubrahmādayō dēvā munayō yōginaḥ parē |
anēna mantrasiddhiṁ tē lēbhirē ca prajāpatē || 26 ||
ailaḥ kīlakamādyaṁ vai kr̥tvā mantraparāyaṇaḥ |
gataḥ svānandapūryāṁ sa bhaktarājō babhūva ha || 27 ||
sastrīkō jaḍadēhēna brahmāṇḍamavalōkya tu |
gaṇēśadarśanēnaiva jyōtīrūpō babhūva ha || 28 ||
dakṣa uvāca |
ailō jaḍaśarīrasthaḥ kathaṁ dēvādikairyutam |
brahmāṇḍaṁ sa dadarśaiva tanmē vada kutūhalam || 29 ||
puṇyarāśiḥ svayaṁ sākṣānnarakādīn mahāmatē |
apaśyacca kathaṁ sō:’pi pāpidarśanayōgyakān || 30 ||
mudgalavāca |
vimānasthaḥ svayaṁ rājā kr̥payā tān dadarśa ha |
gāṇēśānāṁ jaḍasthaśca śivaviṣṇumukhān prabhō || 31 ||
svānandagē vimānē yē saṁsthitāstē śubhāśubhē |
yōgarūpatayā sarvē dakṣa paśyanti cāñjasā || 32 ||
ētattē kathitaṁ sarvamailasya caritaṁ śubham |
yaḥ śr̥ṇōti sa vai martyaḥ bhuktiṁ muktiṁ labhēddhruvam || 33 ||
iti śrīmudgalamahāpurāṇē pañcamēkhaṇḍē lambōdaracaritē śravaṇamāhātmyavarṇanaṁ nāma pañcacatvāriṁśattamō:’dhyāyē śrīgaṇēśakīlakastōtraṁ sampūrṇam |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.