Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ asya śrī dhūmāvatīhr̥dayastōtra mahāmantrasya-pippalādar̥ṣiḥ- anuṣṭupchandaḥ- śrī dhūmāvatī dēvatā- dhūṁ bījaṁ- hrīṁ śaktiḥ- klīṁ kīlakaṁ -sarvaśatru saṁhārārthē japē viniyōgaḥ
karanyāsaḥ –
ōṁ dhāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ dhīṁ tarjanībhyāṁ namaḥ |
ōṁ dhūṁ madhyamābhẏāṁ namaḥ |
ōṁ dhaiṁ anāmikābhyāṁ namaḥ |
ōṁ dhauṁ kaniṣṭhakābhẏāṁ namaḥ |
ōṁ dhaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |
aṅganyāsaḥ –
ōṁ dhāṁ hr̥dayāya namaḥ |
ōṁ dhīṁ śirasē svāhā |
ōṁ dhūṁ śikhāyai vaṣaṭ |
ōṁ dhaiṁ kavacāya huṁ |
ōṁ dhauṁ nētratrayāya vauṣaṭ |
ōṁ dhaḥ astrāya phaṭ |
dhyānam |
dhūmrābhāṁ dhūmravastrāṁ prakaṭitadaśanāṁ muktabālāmbarāḍhyāṁ |
kākāṅkasyandanasthāṁ dhavalakarayugāṁ śūrpahastātirūkṣām |
kaṅkāṅkṣutkṣānta dēhaṁ muhurati kuṭilāṁ vāridābhāṁ vicitrāṁ |
dhyāyēddhūmāvatīṁ kuṭilitanayanāṁ bhītidāṁ bhīṣaṇāsyām || 1 ||
kalpādau yā kālikādyā:’cīkalanmadhukaiṭabhau |
kalpāntē trijagatsarvaṁ bhajē dhūmāvatīmaham || 2 ||
guṇāgārā gamyaguṇā yā guṇāguṇavardhinī |
gītāvēdārthatattvajñaiḥ bhajē dhūmāvatīmaham || 3 ||
khaṭvāṅgadhāriṇī kharvakhaṇḍinī khalarakṣasāṁ |
dhāriṇī khēṭakasyāpi bhajē dhūmāvatīmaham || 4 ||
ghūrṇa ghūrṇakarāghōrā ghūrṇitākṣī ghanasvanā |
ghātinī ghātakānāṁ yā bhajē dhūmāvatīmaham || 5 ||
carvantīmastikhaṇḍānāṁ caṇḍamuṇḍavidāriṇīṁ |
caṇḍāṭṭahāsinīṁ dēvīṁ bhajē dhūmāvatīmaham || 6 ||
chinnagrīvāṁ kṣatāñchannāṁ chinnamastāsvarūpiṇīṁ |
chēdinīṁ duṣṭasaṅghānāṁ bhajē dhūmāvatīmaham || 7 ||
jātāyā yācitādēvairasurāṇāṁ vighātinīṁ |
jalpantīṁ bahugarjantīṁ bhajētāṁ dhūmrarūpiṇīm || 8 ||
jhaṅkārakāriṇīṁ jhuñjhā jhañjhamājhamavādinīṁ |
jhaṭityākarṣiṇīṁ dēvīṁ bhajē dhūmāvatīmaham || 9 ||
hētipaṭaṅkārasamyuktān dhanuṣṭaṅkārakāriṇīṁ |
ghōrāghanaghaṭāṭōpāṁ vandē dhūmāvatīmaham || 10 ||
ṭhaṇṭhaṇṭhaṇṭhaṁ manuprītāṁ ṭhaḥṭhaḥmantrasvarūpiṇīṁ |
ṭhamakāhvagatiprītāṁ bhajē dhūmāvatīmaham || 11 ||
ḍamarū ḍiṇḍimārāvāṁ ḍākinīgaṇamaṇḍitāṁ |
ḍākinībhōgasantuṣṭāṁ bhajē dhūmāvatīmaham || 12 ||
ḍhakkānādēnasantuṣṭāṁ ḍhakkāvādanasiddhidāṁ |
ḍhakkāvādacalaccittāṁ bhajē dhūmāvatīmaham || 13 ||
tatvavārtā priyaprāṇāṁ bhavapāthōdhitāriṇīṁ |
tārasvarūpiṇīṁ tārāṁ bhajē dhūmāvatīmaham || 14 ||
thānthīnthūnthēmantrarūpāṁ thainthōthanthaḥsvarūpiṇīṁ |
thakāravarṇasarvasvāṁ bhajē dhūmāvatīmaham || 15 ||
durgāsvarūpiṇīdēvīṁ duṣṭadānavadāriṇīṁ |
dēvadaityakr̥tadhvaṁsāṁ vandē dhūmāvatīmaham || 16 ||
dhvāntākārāndhakadhvaṁsāṁ muktadhammilladhāriṇīṁ |
dhūmadhārāprabhāṁ dhīrāṁ bhajē dhūmāvatīmaham || 17 ||
nartakīnaṭanaprītāṁ nāṭyakarmavivardhinīṁ |
nārasiṁhīṁ narārādhyāṁ nōm̐i dhūmāvatīmaham || 18 ||
pārvatīpatisampūjyāṁ parvatōparivāsinīṁ |
padmārūpāṁ padmapūjyāṁ nōm̐i dhūmāvatīmaham || 19 ||
phūtkārasahitaśvāsāṁ phaṭ-mantraphaladāyinīṁ |
phētkārigaṇasaṁsēvyāṁ sēvē dhūmāvatīmaham || 20 ||
balipūjyāṁ balārādhyāṁ bagalārūpiṇīṁ varāṁ |
brahmādivanditāṁ vidyāṁ vandē dhūmāvatīmaham || 21 ||
bhavyarūpāṁ bhavārādhyāṁ bhuvanēśīsvarūpiṇīṁ |
bhaktabhavyapradāṁ dēvīṁ bhajē dhūmāvatīmaham || 22 ||
māyāṁ madhumatīṁ mānyāṁ makaradhvajamānitāṁ |
matsyamāṁsamadāsvādāṁ manyē dhūmāvatīmaham || 23 ||
yōgayajñaprasannāsyāṁ yōginīparisēvitāṁ |
yaśōdāṁ yajñaphaladāṁ yajēddhūmāvatīmaham || 24 ||
rāmārādhyapadadvandvāṁ rāvaṇadhvaṁsakāriṇīṁ |
ramēśaramaṇīpūjyāmahaṁ dhūmāvatīṁ śrayē || 25 ||
lakṣalīlākalālakṣyāṁ lōkavandyapadāmbujāṁ |
lambitāṁ bījakōśāḍhyāṁ vandē dhūmāvatīmaham || 26 ||
bakapūjyapadāṁbhōjāṁ bakadhyānaparāyaṇāṁ |
bālāntīkārisandhyēyāṁ vandē dhūmāvatīmaham || 27 ||
śaṅkarīṁ śaṅkaraprāṇāṁ saṅkaṭadhvaṁsakāriṇīṁ |
śatrusaṁhāriṇīṁ śuddhāṁ śrayē dhūmāvatīmaham || 28 ||
ṣaḍānanārisaṁhantrīṁ ṣōḍaśīrūpadhāriṇīṁ |
ṣaḍrasāsvādinīṁ sōm̐yāṁ nēvē dhūmāvatīmaham || 29 ||
surasēvitapādābjāṁ surasaukhyapradāyinīṁ |
sundarīgaṇasaṁsēvyāṁ sēvē dhūmāvatīmaham || 30 ||
hērambajananīṁ yōgyāṁ hāsyalāsyavihāriṇīṁ |
hāriṇīṁ śatrusaṅghānāṁ sēvē dhūmāvatīmaham || 31 ||
kṣīrōdatīrasaṁvāsāṁ kṣīrapānapraharṣitāṁ |
kṣaṇadēśējyapādābjāṁ sēvē dhūmāvatīmaham || 32 ||
catustrimśadvarṇakānāṁ prativarṇādināmabhiḥ |
kr̥taṁ tu hr̥dayastōtraṁ dhūmāvatyāssusiddhidam || 33 ||
ya idaṁ paṭhati stōtraṁ pavitraṁ pāpanāśanaṁ |
sa prāpnōti parāṁ siddhaṁ dhūmāvatyāḥ prasādataḥ || 34 ||
paṭhannēkāgracittōyō yadyadicchati mānavaḥ |
tatsarvaṁ samavāpnōti satyaṁ satyaṁ vadāmyaham || 35 ||
iti dhūmāvatīhr̥dayam |
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.