Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīdēvyuvāca |
bhagavan karuṇāmbhōdhē śāstrān bhō nidhipāragaḥ |
trailōkyasārayēttattvaṁ jagadrakṣaṇakārakaḥ || 1 ||
bhadrakālyā mahādēvyāḥ kavacaṁ mantragarbhakam |
jaganmaṅgaladaṁ nāma vada śambhō dayānidhē || 2 ||
śrībhairava uvāca |
bhaiṁ bhadrakālīkavacaṁ jaganmaṅgalanāmakam |
guhyaṁ sanātanaṁ puṇyaṁ gōpanīyaṁ viśēṣataḥ || 3 ||
jaganmaṅgalanāmnō:’sya kavacasya r̥ṣiḥ śivaḥ |
uṣṇikchandaḥ samākhyātaṁ dēvatā bhadrakālikā || 4 ||
bhaiṁ bījaṁ hūṁ tathā śaktiḥ svāhā kīlakamucyatē |
dharmārthakāmamōkṣārthē viniyōgaḥ prakīrtitaḥ || 5 ||
asya śrījaganmaṅgalanāmnō bhadrakālī kavacasya śiva r̥ṣiḥ uṣṇik chandaḥ śrībhadrakālī dēvatā bhaiṁ bījaṁ hūṁ śaktiḥ svāhā kīlakaṁ dharmārthakāmamōkṣārthē kavaca pāṭhē viniyōgaḥ |
atha dhyānam |
udyaccandrakalāvataṁsita śikhāṁ krīṅkāravarṇōjjvalāṁ
śyāmāṁ śyāmamukhīṁ ravīndunayanāṁ hūṁvarṇaraktādharām |
bhaiṁ bījāṅkita mānasāṁ śavagatāṁ nīlāmbarōdbhāsitāṁ
svāhālaṅkr̥ta sarvagātralatikāṁ bhaiṁ bhadrakālīṁ bhajē ||
atha kavacam |
ōm | bhaiṁ pātu mē śirō nityaṁ dēvī bhaiṁ bhadrakālikā |
lalāṭaṁ krīṁ sadā pātu mahāratnēśvarī tathā || 1 ||
krīṁ bhruvau pātu mē nityaṁ mahākāmēśvarī tathā |
nētrēvyāt krīṁ ca mē nityaṁ nityānandamayī śivā || 2 ||
gaṇḍau mē pātu bhaiṁ nityaṁ sarvalōkamahēśvarī |
śrutī hrīṁ pātu mē nityaṁ sarvamaṅgalamaṅgalā || 3 ||
nāsāṁ hrīṁ pātu mē nityaṁ mahātribhuvanēśvarī |
adharē hūṁ sadāvyānmē sarvamantramayī tathā || 4 ||
jihvāṁ krīṁ mē sadā pātu viśuddhēśvararūpiṇī |
bhaiṁ hrīṁ hrīṁ mē dantān pātu nityā krīṁ kulasundarī || 5 || [radān]
hrīṁ hūṁ krīṁ mē galaṁ pātu jvālāmaṇḍalamaṇḍanā |
hrīṁ hūṁ krīṁ mē bhujau pātu bhavamōkṣapradāmbikā || 6 ||
hrīṁ hūṁ krīṁ mē karau pātu sarvānandamayī tathā |
stanau krīṁ hūṁ sadā pātu nityā nīlapatākinī || 7 ||
krīṁ bhaiṁ hrīṁ mama vakṣōvyāt brahmavidyāmayī śivā |
bhaiṁ kukṣiṁ mē sadā pātu mahātripurasundarī || 8 ||
aiṁ sauḥ bhaiṁ pātu mē pārśvau vidyā caturdaśātmikā |
aiṁ klīṁ bhaiṁ pātu mē pr̥ṣṭhaṁ sarvamantravibhūṣitā || 9 ||
ōṁ krīṁ aiṁ sauḥ sadāvyānmē nābhiṁ bhaiṁ baindavēśvarī |
ōṁ hrīṁ hūṁ pātu śiśnaṁ mē dēvatā bhagamālinī || 10 ||
hrīṁ hrīṁ hrīṁ mē kaṭiṁ pātu dēvatā bhagarūpiṇī |
hūṁ hūṁ bhaiṁ bhaiṁ sadāvyānmē dēvī brahmasvarūpiṇī || 11 ||
ōṁ krīṁ hūṁ pātu mē jānū mahātripurabhairavī |
ōṁ krīṁ aiṁ sauḥ pātu jaṅghē bālā śrītripurēśvarī || 12 ||
gulphau mē krīṁ sadā pātu śivaśaktisvarūpiṇī |
krīṁ aiṁ sauḥ pātu mē pādau pāyāt śrīkulasundarī || 13 ||
bhaiṁ krīṁ hūṁ śrīṁ sadā pātu pādādhaḥ kulaśēkharā |
ōṁ krīṁ hūṁ śrīṁ sadāvyānmē pādapr̥ṣṭhaṁ mahēśvarī || 14 ||
krīṁ hūṁ śrīṁ bhaiṁ vapuḥ pāyāt sarvaṁ mē bhadrakālikā |
krīṁ hrīṁ hrīṁ pātu māṁ prātardēvēndrī vajrayōginī || 15 ||
hūṁ bhaiṁ māṁ pātu madhyāhnē nityamēkādaśākṣarī |
ōṁ aiṁ sauḥ pātu māṁ sāyaṁ dēvatā paramēśvarī || 16 ||
niśādau krīṁ ca māṁ pātu dēvī śrīṣōḍaśākṣarī |
ardharātrē ca māṁ pātu krīṁ hūṁ bhaiṁ chinnamastakā || 17 ||
niśāvasānasamayē pātu māṁ krīṁ ca pañcamī |
pūrvē māṁ pātu śrīṁ hrīṁ klīṁ rājñī rājyapradāyinī || 18 ||
ōṁ hrīṁ hūṁ māṁ paścimēvyātsarvadā tattvarūpiṇī |
aiṁ sauḥ māṁ dakṣiṇē pātu dēvī dakṣiṇakālikā || 19 ||
aiṁ klīṁ māmuttarē pātu rājarājēśvarī tathā |
vrajantaṁ pātu māṁ śrīṁ hūṁ tiṣṭhantaṁ krīṁ sadāvatu || 20 ||
prabudhaṁ hūṁ sadā pātu suptaṁ māṁ pātu sarvadā |
āgnēyē krīṁ sadā pātu nairr̥tyē hūṁ tathāvatu || 21 ||
vāyavyē krīṁ sadā pāyādaiśānyāṁ bhaiṁ sadāvatu |
urdhvaṁ krīṁ māṁ sadā pātu hyadhastāt hrīṁ tathaiva tu || 22 ||
cauratōyāgnibhītibhyaḥ pāyānmāṁ śrīṁ śivēśvarī |
yakṣabhūtapiśācādi rākṣasēbhyōvatātsadā || 23 ||
aiṁ klīṁ sauḥ hūṁ ca mātaṅgī cōcchiṣṭhapadarūpiṇī |
daityabhūcarabhītibhyō:’vatāddvāviṁśadakṣarī || 24 ||
vismaritaṁ tu yat sthānaṁ yat sthānaṁ nāmavarjitam |
tatsarvaṁ pātu mē nityaṁ dēvī bhaiṁ bhadrakālikā || 25 ||
itīdaṁ kavacaṁ dēvi sarvamantramayaṁ param |
jaganmaṅgalanāmēdaṁ rahasyaṁ sarvakāmikam || 26 ||
rahasyāti rahasyaṁ ca gōpyaṁ guptataraṁ kalau |
mantragarbhaṁ ca sarvasvaṁ bhadrakālyā mayāsmr̥tam || 27 ||
adraṣṭavyamavaktavyaṁ adātavyamavācikam |
dātavyamabhaktēbhyō bhaktēbhyō dīyatē sadā || 28 ||
aśrōtavyamidaṁ varma dīkṣāhīnāya pārvati |
abhaktēbhyōpiputrēbhyō datvā narakamāpnuyāt || 29 ||
mahādāridryaśamanaṁ mahāmaṅgalavardhanam |
bhūrjatvaci likhēddēvi rōcanā candanēna ca || 30 ||
śvētasūtrēṇa saṁvēṣṭya dhārayēnmūrdhni vā bhujē |
mūrdhni dhr̥tvā ca kavacaṁ trailōkyavijayaṁ bhavēt || 31 ||
bhujē dhr̥tvā ripūn rājā jitvā jayamavāpnuyāt |
itīdaṁ kavacaṁ dēvi mūlamantraikasādhanam |
guhyaṁ gōpyaṁ paraṁ puṇyaṁ gōpanīyaṁ svayōnivat || 32 ||
iti śrībhairavītantrē śrī bhadrakālī kavacam |
See more śrī kālikā stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.