Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śaunaka uvāca |
kailāsaśikharē ramyē nānāpuṣpōpaśōbhitē |
kalpapādapamadhyasthē gandharvagaṇasēvitē || 1 ||
maṇimaṇḍapamadhyasthē nānāratnōpaśōbhitē |
taṁ kadācit sukhāsīnaṁ bhagavantaṁ jagadgurum || 2 ||
kapālakhaṭvāṅgadharaṁ candrārdhakr̥taśēkharam |
triśūlaḍamarudharaṁ mahāvr̥ṣabhavāhanam || 3 ||
jaṭājūṭadharaṁ dēvaṁ vāsukikaṇṭhabhūṣaṇam |
vibhūtibhūṣaṇaṁ dēvaṁ nīlakaṇṭhaṁ trilōcanam || 4 ||
dvīpicarmaparīdhānaṁ śuddhasphaṭikasannibham |
sahasrādityasaṅkāśaṁ girijārdhāṅgabhūṣaṇam || 5 ||
praṇamya śirasā nāthaṁ kāraṇaṁ viśvarūpiṇam |
kr̥tāñjalipuṭō bhūtvā prāha taṁ śikhivāhanaḥ || 6 ||
kārtikēya uvāca |
dēvadēva mahādēva sr̥ṣṭisthityantakāraka |
tvaṁ gatiḥ sarvadēvānāṁ tvaṁ gatiḥ sarvadēhinām || 7 ||
tvaṁ gatiḥ sarvadēvānāṁ sarvēṣāṁ tvaṁ gatirvibhō |
tvamēva jagadādhārastvamēva viśvakāraṇam || 8 ||
tvamēva pūjyaḥ sarvēṣāṁ tvadanyō nāsti mē gatiḥ |
kiṁ guhyaṁ paramaṁ lōkē kimēkaṁ sarvasiddhidam || 9 ||
kimēkaṁ paramaṁ sr̥ṣṭiḥ kiṁ bhaumaiśvaryamōkṣadam |
vinā tīrthēna tapasā vinā vēdairvinā makhaiḥ || 10 ||
vinā jāpyēna dhyānēna kathaṁ siddhimavāpnuyāt |
kasmādutpadyatē sr̥ṣṭiḥ kasmiṁśca vilayō bhavēt || 11 ||
kasmāduttīryatē dēva saṁsārārṇavasaṅkaṭāt |
tadahaṁ śrōtumicchāmi kathayasva mahēśvara || 12 ||
śrīmahādēva uvāca |
sādhu sādhu tvayā pr̥ṣṭō:’smyahaṁ pārvatīnandana |
asti guhyatamaṁ putra kathayiṣyāmyasaṁśayam || 13 ||
sattvaṁ rajastamaścaiva brahmaviṣṇuśivādayaḥ |
yē cānyē bahavō bhūtāḥ sarvē prakr̥tisambhavāḥ || 14 ||
saiva dēvī parāśaktirmahātripurasundarī |
saiva saṁharatē viśvaṁ jagadētaccarācaram || 15 ||
ādhāraṁ sarvabhūtānāṁ saiva rōgārtihāriṇī |
icchāśaktiḥ kriyārūpā brahmaviṣṇuśivātmikā || 16 ||
tridhā śaktisvarūpēṇa sr̥ṣṭisthitivināśinī |
sr̥jati brahmarūpēṇa viṣṇurūpēṇa rakṣati || 17 ||
haratē rudrarūpēṇa jagadētaccarācaram |
yasya yōnau jagatsarvamadyāpi vartatē:’khilam || 18 ||
yasyāṁ pralīyatē cāntē yasyāṁ ca jāyatē punaḥ |
yāṁ samārādhya trailōkyē samprāptaṁ padamuttamam |
tasyāḥ nāmasahasraṁ tē kathayāmi śr̥ṇuṣva tat || 19 ||
asya śrībālāsahasranāmastōtramantrasya, bhagavān dakṣiṇāmurtirvāmadēva r̥ṣiḥ, gāyatrī chandaḥ, prakaṭa gupta guptatara sampradāya kula kaulōttīrṇā nigarbha rahasyātirahasya parāpararahasyā cintya vartinī bālā dēvatā, āṁ bījaṁ, hrīṁ śaktiḥ, klīṁ kīlakaṁ, śrībālāprītyarthē pārāyaṇē viniyōgaḥ |
dhyānam –
ādhārē taruṇārkabimbasadr̥śaṁ hēmaprabhaṁ vāgbhavaṁ
bījaṁ mānmathamindragōpasadr̥śaṁ hr̥tpaṅkajē saṁsthitam |
cakraṁ bhālamayaṁ śaśāṅkaruciraṁ bījaṁ tu tārtīyakaṁ
yē dhyāyanti padatrayaṁ tava śivē tē yānti sūkṣmāṁ gatim ||
stōtraṁ –
kalyāṇī kamalā kālī karālī kāmarūpiṇī |
kāmākṣā kāmadā kāmyā kāmanā kāmacāriṇī || 22 ||
kaumārī karuṇāmūrtiḥ kalikalmaṣanāśinī |
kātyāyanī kalādhārā kaumudī kamalapriyā || 23 ||
kīrtidā buddhidā mēdhā nītijñā nītivatsalā |
māhēśvarī mahāmāyā mahātējā mahēśvarī || 24 ||
kālarātrirmahārātriḥ kālindī kalparūpiṇī |
mahājihvā mahālōlā mahādaṁṣṭrā mahābhujā || 25 ||
mahāmōhāndhakāraghnī mahāmōkṣapradāyinī |
mahādāridryarāśighnī mahāśatruvimardinī || 26 ||
mahāśaktirmahājyōtirmahāsuravimardinī |
mahākāyā mahābījā mahāpātakanāśinī || 27 ||
mahāmakhā mantramayī maṇipuranivāsinī |
mānasī mānadā mānyā manaścakṣuragōcarā || 28 ||
gaṇamātā ca gāyatrī gaṇagandharvasēvitā |
girijā giriśā sādhvī girisūrgirisambhavā || 29 ||
caṇḍēśvarī candrarūpā pracaṇḍā caṇḍamālinī |
carcikā carcitākārā caṇḍikā cārurūpiṇī || 30 ||
yajñēśvarī yajñarūpā japayajñaparāyaṇā |
yajñamātā yajñagōptrī yajñēśī yajñasambhavā || 31 ||
yajñasiddhiḥ kriyāsiddhiryajñāṅgī yajñarakṣakā |
yajñapriyā yajñarūpā yājñī yajñakr̥pālayā || 32 ||
jālandharī jaganmātā jātavēdā jagatpriyā |
jitēndriyā jitakrōdhā jananī janmadāyinī || 33 ||
gaṅgā gōdāvarī gaurī gautamī ca śatahradā |
ghurghurā vēdagarbhā ca rēvikā karasambhavā || 34 ||
sindhurmandākinī kṣiprā yamunā ca sarasvatī |
candrabhāgā vipāśā ca gaṇḍakī vindhyavāsinī || 35 ||
narmadā kanhā kāvērī vētravatyā ca kauśikī |
mahōnatanayā caiva ahalyā campakāvatī || 36 ||
ayōdhyā mathurā māyā kāśī kāñcī avantikā |
dvārāvatī ca tīrthēśī mahākilbiṣanāśinī || 37 ||
padminī padmamadhyasthā padmakiñjalkavāsinī |
padmavaktrā ca padmākṣī padmasthā padmasambhavā || 38 ||
hrīṅkārī kuṇḍalī dhātrī hr̥tpadmasthā sulōcanā |
śrīṅkārī bhūṣaṇā lakṣmīḥ klīṅkārī klēśanāśinī || 39 ||
haripriyā harērmūrtirharinētrakr̥tālayā |
harivaktrōdbhavā śāntā harivakṣaḥsthalasthitā || 40 ||
vaiṣṇavī viṣṇurūpā ca viṣṇumātr̥svarūpiṇī |
viṣṇumāyā viśālākṣī viśālanayanōjjvalā || 41 ||
viśvēśvarī ca viśvātmā viśvēśī viśvarūpiṇī |
śivēśvarī śivādhārā śivanāthā śivapriyā || 42 || [viśvēśvarī]
śivamātā śivākṣī ca śivadā śivarūpiṇī |
bhavēśvarī bhavārādhyā bhavēśī bhavanāyikā || 43 ||
bhavamātā bhavāgamyā bhavakaṇṭakanāśinī |
bhavapriyā bhavānandā bhavānī bhavamōcinī || 44 ||
gītirvarēṇyā sāvitrī brahmāṇī brahmarūpiṇī |
brahmēśī brahmadā brāhmī brahmāṇī brahmavādinī || 45 ||
durgasthā durgarūpā ca durgā durgārtināśinī |
trayīdā brahmadā brāhmī brahmāṇī brahmavādinī || 46 ||
tvaksthā tathā ca tvagrūpā tvaggā tvagārtihāriṇī |
svargamā nirgamā dātrī dāyā dōgdhrī durāpahā || 47 ||
dūraghnī ca durārādhyā dūraduṣkr̥tināśinī |
pañcasthā pañcamī pūrṇā pūrṇāpīṭhanivāsinī || 48 ||
sattvasthā sattvarūpā ca sattvadā sattvasambhavā |
rajaḥsthā ca rajōrūpā rajōguṇasamudbhavā || 49 ||
tāmasī ca tamōrūpā tamasī tamasaḥ priyā |
tamōguṇasamudbhūtā sāttvikī rājasī tamī || 50 ||
kalā kāṣṭhā nimēṣā ca svakr̥tā tadanantarā |
ardhamāsā ca māsā ca saṁvatsarasvarūpiṇī || 51 ||
yugasthā yugarūpā ca kalpasthā kalparūpiṇī |
nānāratnavicitrāṅgī nānābharaṇamaṇḍitā || 52 ||
viśvātmikā viśvamātā viśvapāśā vidhāyinī |
viśvāsakāriṇī viśvā viśvaśaktirvicakṣaṇā || 53 ||
japākusumasaṅkāśā dāḍimīkusumōpamā |
caturaṅgā caturbāhuścaturā cāruhāsinī || 54 ||
sarvēśī sarvadā sarvā sarvajñā sarvadāyinī |
sarvēśvarī sarvavidyā śarvāṇī sarvamaṅgalā || 55 ||
nalinī nandinī nandā ānandānandavardhinī |
vyāpinī sarvabhūtēṣu bhavabhāravināśinī || 56 ||
kulīnā kulamadhyasthā kuladharmōpadēśinī |
sarvaśr̥ṅgāravēṣāḍhyā pāśāṅkuśakarōdyatā || 57 ||
sūryakōṭisahasrābhā candrakōṭinibhānanā |
gaṇēśakōṭilāvaṇyā viṣṇukōṭyarimardinī || 58 ||
dāvāgnikōṭijvalinī rudrakōṭyugrarūpiṇī |
samudrakōṭigambhīrā vāyukōṭimahābalā || 59 ||
ākāśakōṭivistārā yamakōṭibhayaṅkarā |
mērukōṭisamucchrāyā guṇakōṭisamr̥ddhidā || 60 ||
niṣkalaṅkā nirādhārā nirguṇā guṇavarjitā |
aśōkā śōkarahitā tāpatrayavivarjitā || 61 ||
viśiṣṭā viśvajananī viśvamōhavidhāriṇī |
citrā vicitrā citrāśī hētugarbhā kulēśvarī || 62 ||
icchāśāktiḥ jñānaśaktiḥ kriyāśaktiḥ śucismitā |
śrutismr̥timayī satyā śrutirūpā śrutipriyā || 63 ||
śrutiprajñā mahāsatyā pañcatattvōparisthitā |
pārvatī himavatputrī pāśasthā pāśarūpiṇī || 64 ||
jayantī bhadrakālī ca ahalyā kulanāyikā |
bhūtadhātrī ca bhūtēśī bhūtasthā bhūtabhāvinī || 65 ||
mahākuṇḍalinīśaktirmahāvibhavavardhinī |
haṁsākṣī haṁsarūpā ca haṁsasthā haṁsarūpiṇī || 66 ||
sōmasūryāgnimadhyasthā maṇipūrakavāsinī |
ṣaṭpatrāmbhōjamadhyasthā maṇipūranivāsinī || 67 ||
dvādaśārasarōjasthā sūryamaṇḍalavāsinī |
akalaṅkā śaśāṅkābhā ṣōḍaśāranivāsinī || 68 ||
dvipatradalamadhyasthā lalāṭatalavāsinī |
ḍākinī śākinī caiva lākinī kākinī tathā || 69 ||
rākiṇī hākinī caiva ṣaṭcakrakramavāsinī |
sr̥ṣṭisthitivināśā ca sr̥ṣṭisthityantakāriṇī || 70 ||
śrīkaṇṭhā śrīpriyā kaṇṭhanādākhyā bindumālinī |
catuḥṣaṣṭikalādhārā mērudaṇḍasamāśrayā || 71 ||
mahākālī dyutirmēdhā svadhā tuṣṭirmahādyutiḥ |
hiṅgulā maṅgalaśivā suṣumṇāmadhyagāminī || 72 ||
parā ghōrā karālākṣī vijayā jayaśālinī |
hr̥tpadmanilayā dēvī bhīmā bhairavanādinī || 73 ||
ākāśaliṅgasambhūtā bhuvanōdyānavāsinī |
mahāsūkṣmā:’bhayā kālī bhīmarūpā mahābalā || 74 ||
mēnakāgarbhasambhūtā taptakāñcanasannibhā |
antaḥsthā kūṭabījā ca trikūṭācalavāsinī || 75 ||
varṇākṣā varṇarahitā pañcāśadvarṇabhēdinī |
vidyādharī lōkadhātrī apsarā apsaraḥpriyā || 76 ||
dakṣā dākṣāyaṇī dīkṣā dakṣayajñavināśinī |
yaśasvinī yaśaḥpūrṇā yaśōdāgarbhasambhavā || 77 ||
dēvakī dēvamātā ca rādhikā kr̥ṣṇavallabhā |
arundhatī śacīndrāṇī gāndhārī gandhamōdinī || 78 ||
dhyānātītā dhyānagamyā dhyānā dhyānāvadhāriṇī |
lambōdarī ca lambōṣṭhā jāmbavatī jalōdarī || 79 ||
mahōdarī muktakēśī muktikāmārthasiddhidā |
tapasvinī tapōniṣṭhā cāparṇā parṇabhakṣiṇī || 80 ||
bāṇacāpadharā vīrā pāñcālī pañcamapriyā |
guhyā gabhīrā gahanā guhyatattvā nirañjanā || 81 ||
aśarīrā śarīrasthā saṁsārārṇavatāriṇī |
amr̥tā niṣkalā bhadrā sakalā kr̥ṣṇapiṅgalā || 82 ||
cakrēśvarī cakrahastā pāśacakranivāsinī |
padmarāgapratīkāśā nirmalākāśasannibhā || 83 ||
ūrdhvasthā ūrdhvarūpā ca ūrdhvapadmanivāsinī |
kāryakāraṇakartrī ca parvākhyā rūpasaṁsthitā || 84 ||
rasajñā rasamadhyasthā gandhajñā gandharūpiṇī |
parabrahmasvarūpā ca parabrahmanivāsinī || 85 ||
śabdabrahmasvarūpā ca śabdasthā śabdavarjitā |
siddhirvr̥ddhiparā vr̥ddhiḥ satkīrtirdīptisaṁsthitā || 86 ||
svaguhyā śāmbhavīśaktistattvajñā tattvarūpiṇī |
sarasvatī bhūtamātā mahābhūtādhipapriyā || 87 ||
śrutiprajñādimā siddhiḥ dakṣakanyā:’parājitā |
kāmasandīpinī kāmā sadākāmā kutūhalā || 88 ||
bhōgōpacārakuśalā amalā hyamalānanā |
bhaktānukampinī maitrī śaraṇāgatavatsalā || 89 ||
sahasrabhujā cicchaktiḥ sahasrākṣā śatānanā |
siddhalakṣmīrmahālakṣmīrvēdalakṣmīḥ sulakṣaṇā || 90 ||
yajñasārā tapaḥsārā dharmasārā janēśvarī |
viśvōdarī viśvasr̥ṣṭā viśvākhyā viśvatōmukhī || 91 ||
viśvāsyaśravaṇaghrāṇā viśvamālā parātmikā |
taruṇādityasaṅkāśā karaṇānēkasaṅkulā || 92 ||
kṣōbhiṇī mōhinī caiva stambhinī jr̥mbhiṇī tathā |
rathinī dhvajinī sēnā sarvamantramayī trayī || 93 ||
jñānamudrā mahāmudrā japamudrā mahōtsavā |
jaṭājūṭadharā muktā sūkṣmaśāntirvibhīṣaṇā || 94 ||
dvīpicarmaparīdhānā cīravalkaladhāriṇī |
triśūlaḍamarudharā naramālāvibhūṣiṇī || 95 ||
atyugrarūpiṇī cōgrā kalpāntadahanōpamā |
trailōkyasādhinī sādhyā siddhasādhakavatsalā || 96 ||
sarvavidyāmayī sārā asurāmbudhidhāriṇī |
subhagā sumukhī saumyā suśūrā sōmabhūṣaṇā || 97 ||
śuddhasphaṭikasaṅkaśā mahāvr̥ṣabhavāhinī |
mahiṣī mahiṣārūḍhā mahiṣāsuraghātinī || 98 ||
daminī dāminī dāntā dayā dōgdhrī durāpahā |
agnijihvā mahāghōrā:’ghōrā ghōratarānanā || 99 ||
nārāyaṇī nārasiṁhī nr̥siṁhahr̥dayasthitā |
yōgēśvarī yōgarūpā yōgamālā ca yōginī || 100 ||
khēcarī bhūcarī khēlā nirvāṇapadasaṁśrayā |
nāginī nāgakanyā ca suvēgā nāganāyikā || 101 ||
viṣajvālāvatī dīptā kalāśatavibhūṣaṇā |
bhīmavaktrā mahāvaktrā vaktrāṇāṁ kōṭidhāriṇī || 102 ||
mahadātmā ca dharmajñā dharmātisukhadāyinī |
kr̥ṣṇamūrtirmahāmūrtirghōramūrtirvarānanā || 103 ||
sarvēndriyamanōnmattā sarvēndriyamanōmayī |
sarvasaṅgrāmajayadā sarvapraharaṇōdyatā || 104 ||
sarvapīḍōpaśamanī sarvāriṣṭavināśinī |
sarvaiśvaryasamutpattiḥ sarvagrahavināśinī || 105 ||
bhītighnī bhaktigamyā ca bhaktānāmārtināśinī |
mātaṅgī mattamātaṅgī mātaṅgagaṇamaṇḍitā || 106 ||
amr̥tōdadhimadhyasthā kaṭisūtrairalaṅkr̥tā |
amr̥tadvīpamadhyasthā prabalā vatsalōjjvalā || 107 ||
maṇimaṇḍapamadhyasthā ratnasiṁhāsanasthitā |
paramānandamuditā īṣatprahasitānanā || 108 ||
kumudā lalitā lōlā lākṣālōhitalōcanā |
digvāsā dēvadūtī ca dēvadēvādidēvatā || 109 ||
siṁhōparisamārūḍhā himācalanivāsinī |
aṭ-ṭāṭ-ṭahāsinī ghōrā ghōradaityavināśinī || 110 ||
atyugrā raktavasanā nāgakēyūramaṇḍitā |
muktāhārastanōpētā tuṅgapīnapayōdharā || 111 ||
raktōtpaladalākārā madāghūrṇitalōcanā |
gaṇḍamaṇḍitatāṭaṅkā guñjāhāravibhūṣaṇā || 112 ||
saṅgītaraṅgarasanā vīṇāvādyakutūhalā |
samastadēvamūrtiśca hyasurakṣayakāriṇī || 113 ||
khaḍginī śūlahastā ca cakriṇī cākṣamālinī |
pāśinī cakriṇī dāntā vajriṇī vajradaṇḍinī || 114 ||
ānandōdadhimadhyasthā kaṭisūtrairalaṅkr̥tā |
nānābharaṇadīptāṅgī nānāmaṇivibhūṣaṇā || 115 ||
jagadānandasambhūtiścintāmaṇiguṇākarā |
trailōkyanamitā pūjyā cinmayā:’:’nandarūpiṇī || 116 ||
trailōkyanandinī dēvī duḥkhaduḥsvapnanāśinī |
ghōrāgnidāhaśamanī rājadaivādiśālinī || 117 ||
mahāparādharāśighnī mahāvairibhayāpahā |
rāgādidōṣarahitā jarāmaraṇavarjitā || 118 ||
candramaṇḍalamadhyasthā pīyūṣārṇavasambhavā |
sarvadēvaiḥ stutā dēvī sarvasiddhinamaskr̥tā || 119 ||
acintyaśaktirūpā ca maṇimantramahauṣadhī |
svastiḥ svastimatī bālā malayācalasaṁsthitā || 120 ||
dhātrī vidhātrī saṁhārā ratijñā ratidāyinī |
rudrāṇī rudrarūpā ca raudrī raudrārtihāriṇī || 121 ||
sarvajñā cauradharmajñā rasajñā dīnavatsalā |
anāhatā trinayanā nirbharā nirvr̥tiḥ parā || 122 ||
parā ghōrakarālākṣī svamātā priyadāyinī |
mantrātmikā mantragamyā mantramātā samantriṇī || 123 ||
śuddhānandā mahābhadrā nirdvandvā nirguṇātmikā |
dharaṇī dhāriṇī pr̥thvī dharā dhātrī vasundharā || 124 ||
mērumandiramadhyasthā śivā śaṅkaravallabhā |
śrīgatiḥ śrīmatī śrēṣṭhā śrīkarī śrīvibhāvanī || 125 ||
śrīdā śrīmā śrīnivāsā śrīmatī śrīmatāṁ gatiḥ |
umā śāraṅgiṇī kr̥ṣṇā kuṭilā kuṭilālakā || 126 ||
trilōcanā trilōkātmā puṇyadā puṇyakīrtidā |
amr̥tā satyasaṅkalpā satyāśā granthibhēdinī || 127 ||
parēśā paramā vidyā parāvidyā parātparā |
sundarāṅgī suvarṇābhā surāsuranamaskr̥tā || 128 ||
prajā prajāvatī dhanyā dhanadhānyasamr̥ddhidā |
īśānī bhuvanēśānī bhuvanā bhuvanēśvarī || 129 ||
anantā:’nantamahimā jagatsārā jagadbhavā |
acintyaśaktimahimā cintyācintyasvarūpiṇī || 130 ||
jñānagamyā jñānamūrtirjñānadā jñānaśālinī |
amitā ghōrarūpā ca sudhādhārā sudhāvahā || 131 ||
bhāskarī bhāsurī bhātī bhāsvaduttānaśāyinī |
anasūyā kṣamā lajjā durlabhā bhuvanāntikā || 132 ||
viśvavandyā viśvabījā viśvadhīrviśvasaṁsthitā |
śīlasthā śīlarūpā ca śīlā śīlapradāyinī || 133 ||
bōdhinī bōdhakuśalā rōdhinī bādhinī tathā |
vidyōtinī vicitrātmā vidyutpaṭalasannibhā || 134 ||
viśvayōnirmahāyōniḥ karmayōniḥ priyaṁvadā |
rōgiṇī rōgaśamanī mahārōgabhayāpahā || 135 ||
varadā puṣṭidā dēvī mānadā mānavapriyā |
kr̥ṣṇāṅgavāhinī caiva kr̥ṣṇā kr̥ṣṇasahōdarī || 136 ||
śāmbhavī śambhurūpā ca tathaiva śambhusambhavā |
viśvōdarī viśvamātā yōgamudrā ca yōginī || 137 ||
vāgīśvarī yōgamudrā yōginīkōṭisēvitā |
kaulikānandakanyā ca śr̥ṅgārapīṭhavāsinī || 138 ||
kṣēmaṅkarī sarvarūpā divyarūpā digambarā |
dhūmravaktrā dhūmranētrā dhūmrakēśī ca dhūsarā || 139 ||
pinākī rudravētālī mahāvētālarūpiṇī |
tapinī tāpinī dakṣā viṣṇuvidyā tvanāthitā || 140 ||
aṅkurā jaṭharā tīvrā agnijihvā bhayāpahā |
paśughnī paśurūpā ca paśudā paśuvāhinī || 141 ||
pitā mātā ca bhrātā ca paśupāśavināśinī |
candramā candrarēkhā ca candrakāntivibhūṣaṇā || 142 ||
kuṅkumāṅkitasarvāṅgī sudhīrbudbudalōcanā |
śuklāmbaradharā dēvī vīṇāpustakadhāriṇī || 143 ||
śvētavastradharā dēvī śvētapadmāsanasthitā |
raktāmbarā ca raktāṅgī raktapadmavilōcanā || 144 ||
niṣṭhurā krūrahr̥dayā akrūrā mitabhāṣiṇī |
ākāśaliṅgasambhūtā bhuvanōdyānavāsinī || 145 ||
mahāsūkṣmā ca kaṅkālī bhīmarūpā mahābalā |
anaupamyaguṇōpētā sadā madhurabhāṣiṇī || 146 ||
virūpākṣī sahasrākṣī śatākṣī bahulōcanā |
dustarī tāriṇī tārā taruṇī tārarūpiṇī || 147 ||
sudhādhārā ca dharmajñā dharmayōgōpadēśinī |
bhagēśvarī bhagārādhyā bhaginī bhaginīpriyā || 148 ||
bhagaviśvā bhagaklinnā bhagayōnirbhagapradā |
bhagēśvarī bhagarūpā bhagaguhyā bhagāvahā || 149 ||
bhagōdarī bhagānandā bhagāḍhyā bhagamālinī |
sarvasaṅkṣōbhiṇīśaktiḥ sarvavidrāviṇī tathā || 150 ||
mālinī mādhavī mādhvī madarūpā madōtkaṭā |
bhēruṇḍā caṇḍikā jyōtsnā viśvacakṣustapōvahā || 151 ||
suprasannā mahādūtī yamadūtī bhayaṅkarī |
unmādinī mahārūpā divyarūpā surārcitā || 152 ||
caitanyarūpiṇī nityā nityaklinnā madōllasā |
madirānandakaivalyā madirākṣī madālasā || 153 ||
siddhēśvarī siddhavidyā siddhādyā siddhavanditā |
siddhārcitā siddhamātā siddhasarvārthasādhikā || 154 ||
manōnmanī guṇātītā parañjyōtiḥsvarūpiṇī |
parēśī pāragā pārā pārasiddhiḥ parā gatiḥ || 155 ||
vimalā mōhinīrūpā madhupānaparāyaṇā |
vēdavēdāṅgajananī sarvaśāstraviśāradā || 156 ||
sarvavēdamayī vidyā sarvaśāstramayī tathā |
sarvajñānamayī dēvī sarvadharmamayīśvarī || 157 ||
sarvayajñamayī yajvā sarvamantrādhikāriṇī |
trailōkyākarṣiṇī dēvī sarvādyānandarūpiṇī || 158 ||
sarvasampattyadhiṣṭhātrī sarvavidrāviṇī parā |
sarvasaṅkṣōbhiṇī dēvī sarvamaṅgalakāriṇī || 159 ||
trailōkyarañjanī dēvī sarvastambhanakāriṇī |
trailōkyajayinī dēvī sarvōnmādasvarūpiṇī || 160 ||
sarvasammōhinī dēvī sarvavaśyaṅkarī tathā |
sarvārthasādhinī dēvī sarvasampattidāyinī || 161 ||
sarvakāmapradā dēvī sarvamaṅgalakāriṇī |
sarvasiddhipradā dēvī sarvaduḥkhavimōcinī || 162 ||
sarvamr̥tyupraśamanī sarvavighnavināśinī |
sarvāṅgasundarī mātā sarvasaubhāgyadāyinī || 163 ||
sarvadā sarvaśaktiśca sarvaiśvaryaphalapradā |
sarvajñānamayī dēvī sarvavyādhivināśinī || 164 ||
sarvādhārā sarvarūpā sarvapāpaharā tathā |
sarvānandamayī dēvī sarvarakṣāsvarūpiṇī || 165 ||
sarvalakṣmīmayī vidyā sarvēpsitaphalapradā |
sarvaduḥkhapraśamanī paramānandadāyinī || 166 ||
trikōṇanilayā trīṣṭā trimatā tritanusthitā |
traividyā caiva trismārā trailōkyatripurēśvarī || 167 ||
trikōdarasthā trividhā tripurā tripurātmikā |
tridhātrī tridaśā tryakṣā trighnī tripuravāhinī || 168 ||
tripurāśrīḥ svajananī bālātripurasundarī |
śrīmattripurasundaryā mantranāmasahasrakam || 169 ||
guhyādguhyataraṁ putra tava prītyā prakīrtitam |
gōpanīyaṁ prayatnēna paṭhanīyaṁ prayatnataḥ || 170 ||
nātaḥ parataraṁ puṇyaṁ nātaḥ parataraṁ śubham |
nātaḥ parataraṁ stōtraṁ nātaḥ paratarā gatiḥ || 171 ||
stōtraṁ sahasranāmākhyaṁ mama vaktrādviniḥsr̥tam |
yaḥ paṭhētparayā bhaktyā śr̥ṇuyādvā samāhitaḥ || 172 ||
mōkṣārthī labhatē mōkṣaṁ sukhārthī sukhamāpnuyāt |
phalārthī labhatē kāmān dhanārthī labhatē dhanam || 173 ||
vidyārthī labhatē vidyāṁ yaśō:’rthī labhatē yaśaḥ |
kanyārthī labhatē kanyāṁ sutārthī labhatē sutam || 174 ||
gurviṇī labhatē putraṁ kanyā vindati satpatim |
mūrkhō:’pi labhatē śāstraṁ caurō:’pi labhatē gatim || 175 ||
saṅkrāntāvamāvāsyāyāmaṣṭamyāṁ bhaumavāsarē |
paṭhēdvā pāṭhayēdvāpi śr̥ṇuyādvā samāhitaḥ || 176 ||
paurṇamāsyāṁ caturdaśyāṁ navamyāṁ ca viśēṣataḥ |
sa muktaḥ sarvapāpēbhyaḥ kāmēśvarasamō bhavēt || 177 ||
lakṣmīvān sutavāṁścaiva vallabhaḥ sarvayōṣitām |
tasyā vaśyaṁ bhavēddāsyē trailōkyaṁ sacarācaram || 178 ||
rudraṁ dr̥ṣṭvā yathā dēvā viṣṇuṁ dr̥ṣṭvā ca dānavāḥ |
pannagā garuḍaṁ dr̥ṣṭvā siṁhaṁ dr̥ṣṭvā yathā mr̥gāḥ || 179 ||
maṇḍūkā bhōginaṁ dr̥ṣṭvā mārjāraṁ mūṣakō yathā |
kīṭavatprapalāyantē tasya vaktrāvalōkanāt || 180 ||
agnicaurabhayaṁ tasya kadācinnaiva sambhavēt |
pātakā vividhāḥ santi mērumandarasannibhāḥ || 181 ||
bhasmasāttatkṣaṇaṁ kuryāt tr̥ṇaṁ vahniyutaṁ yathā |
ēkadhā paṭhanādēva sarpapāpakṣayō bhavēt || 182 ||
daśadhā paṭhanādēva vāñchāsiddhiḥ prajāyatē |
naśyanti sahasā rōgā daśadhā:’:’vartanēna ca || 183 ||
sahasraṁ vā paṭhēdyastu khēcarō jāyatē naraḥ |
sahasradaśakaṁ yastu paṭhēdbhaktiparāyaṇaḥ || 184 ||
sā tasya jagatāṁ dhātrī pratyakṣā bhavati dhruvam |
lakṣaṁ pūrṇaṁ yadā putra stavarājaṁ paṭhētsudhīḥ || 185 ||
bhavapāśavinirmuktō mama tulyō na saṁśayaḥ |
sarvatīrthēṣu yatpuṇyaṁ sarvayajñēṣu yatphalam || 186 ||
sarvadēvēṣu yatpuṇyaṁ tatphalaṁ parikīrtitam |
tatphalaṁ kōṭiguṇitaṁ sakr̥jjaptvā labhēnnaraḥ || 187 ||
śrutvā mahābalaścāśu putravān sarvasampadaḥ |
dēhāntē paramaṁ sthānaṁ yatsurairapi durlabham || 188 ||
advaitayōgibhirjñēyaṁ mārgagairapi durlabham |
sa yāsyati na sandēhaḥ stavarājaprakīrtanāt || 189 ||
yaḥ sadā paṭhatē bhaktō muktistasya na saṁśayaḥ || 190 ||
iti śrīvāmakēśvaratantrē śrī bālātripurasundarī sahasranāma stōtram |
See more śrī bālā stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.