Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
athāha kr̥ṣṇaḥ śr̥ṇu cintayā:’laṁ
gr̥hāśramastē na ca bandhakr̥tsyāt |
bandhasya muktēśca manō hi hētu-
-rmanōjayārthaṁ bhaja viśvadhātrīm || 8-1 ||
yasyāḥ prasādē saphalaṁ samastaṁ
yadaprasādē viphalaṁ samastam |
māhātmyamasyā viditaṁ jagatsu
mayā kr̥taṁ bhāgavataṁ śr̥ṇu tvam || 8-2 ||
viṣṇurjagatyēkasamudralīnē
bālaḥ śayānō vaṭapatra ēkaḥ |
svabālatāhētuvicāramagnaḥ
śuśrāva kāmapyaśarīrivācam || 8-3 ||
sanātanaṁ satyamahaṁ madanya-
-tsatyaṁ na ca syādahamēva sarvam |
śrutvēdamunmīlitadr̥ṣṭirēṣa
smitānanāṁ tvāṁ jananīṁ dadarśa || 8-4 ||
caturbhujā śaṅkhagadāripadma-
-dharā kr̥pādyaiḥ saha śaktijālaiḥ |
sthitā jalōparyamalāmbarā tvaṁ
prahr̥ṣṭacittaṁ harimēvamāttha || 8-5 ||
kiṁ vismayēnācyuta vismr̥tā:’haṁ
tvayā parāśaktimahāprabhāvāt |
sā nirguṇā vāṅmanasōragamyā
māṁ sātvikīṁ śaktimavēhi lakṣmīm || 8-6 ||
śrutastvayā yastvaśarīriśabdō
hitāya tē dēva tayā sa uktaḥ |
ayaṁ hi sarvaśrutiśāstrasārō
mā vismarēmaṁ hr̥di rakṣaṇīyam || 8-7 ||
nātaḥ paraṁ jñēyamavēhi kiñci-
-tpriyō:’si dēvyāḥ śr̥ṇu mē vacastvam |
tvannābhipadmāddruhiṇō bhavētsa
kartā jagatpālaya tatsamastam || 8-8 ||
bhrūmadhyataḥ padmabhavasya kōpā-
-drudrō bhaviṣyan sakalaṁ harēcca |
dēvīṁ sadā saṁsmara tē:’stu bhadra-
-mēvaṁ nigadyāśu tirōdadhātha || 8-9 ||
harēridaṁ jñānamajasya labdha-
-majātsurarṣēśca tatō mamāpi |
mayā tvidaṁ vistarataḥ sutōktaṁ
yatsūrayō bhāgavataṁ vadanti || 8-10 ||
dēvyā mahattvaṁ khalu varṇyatē:’tra
yadbhaktimāptasya gr̥hē na bandhaḥ |
yadbhaktihīnastvagr̥hē:’pi baddhō
rājā:’pi muktō janakō gr̥hasthaḥ || 8-11 ||
vidēharājaṁ tamavāpya pr̥ṣṭvā
svadharmaśaṅkāḥ parihr̥tya dhīraḥ |
phalēṣvasaktaḥ kuru karma tēna
karmakṣayaḥ syāttava bhadramastu || 8-12 ||
śrutvēti sadyaḥ śuka āśramātsa
prasthāya vaidēhapuraṁ samētya |
pratyudgataḥ sarvajanairnr̥pāya
nyavēdayatsvāgamanasya hētum || 8-13 ||
gr̥hasthadharmasya mahattvamasmā-
-dvijñāya dhīmān sa śukō nivr̥ttaḥ |
pitrāśramaṁ prāpya sutāṁ pitr̥ṇāṁ
vyāsē:’tihr̥ṣṭē gr̥hiṇīṁ cakāra || 8-14 ||
utpādya putrāṁścaturaḥ sutāṁ ca
gr̥hasthadharmān vidhinā:’:’caran saḥ |
pradāya caināṁ munayē:’ṇuhāya
babhūva kālē kr̥tasarvakr̥tyaḥ || 8-15 ||
hitvā:’:’śramaṁ tātamapīśaśaila-
-śr̥ṅgē tapasvī sahasōtpatan khē |
babhau sa bhāsvāniva tadviyōga-
-khinnaṁ śivō vyāsamasāntvayacca || 8-16 ||
sarvatra śaṅkākulamēva cittaṁ
mamēha vikṣiptamadhīramārtam |
kartavyamūḍhō:’smi sadā śivē māṁ
dhīraṁ kuru tvaṁ varadē namastē || 8-17 ||
navama daśakam (9) – bhuvanēśvarīdarśanam >>
See dēvī nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.