Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
samādhimagnē giriśē viriñcā-
-ttapaḥprasannātkila tārakākhyaḥ |
daityō varaṁ prāpya vijitya dēvān
sabāndhavaḥ svargasukhānyabhuṅkta || 1 ||
varaiḥ sa bhargaurasaputramātra-
-vadhyatvamāptō:’sya ca patnyabhāvāt |
sarvādhipatyaṁ svabalaṁ ca mōhā-
-nmattō bhr̥śaṁ śāśvatamēva mēnē || 30-2 ||
naṣṭākhilāḥ śrīharayē surāstē
nivēdayāmāsuraśēṣaduḥkham |
sa cāha dēvā anayēna nūna-
-mupēkṣatē nō jananī kr̥pārdrā || 30-3 ||
tadvismr̥tērjātamidaṁ karēṇa
yaṣṭyā ca yā tāḍayati svaputram |
tāmēva bālaḥ sa nijēṣṭadātrīṁ
sāsraṁ rudanmātaramabhyupaiti || 30-4 ||
mātā hi naḥ śaktirimāṁ prasannāṁ
kuryāma bhaktyā tapasā ca śīghram |
sarvāpadaḥ saiva hariṣyatīti
śrutvāmarāstvāṁ nunuvurmahēśi || 30-5 ||
niśamya tēṣāṁ śrutivākyagarbha-
-stutiṁ prasannā vibudhāṁstvamāttha |
alaṁ viṣādēna surāḥ samastaṁ
jānē hariṣyāmi bhayaṁ drutaṁ vaḥ || 30-6 ||
himādriputrī vibudhāstadarthaṁ
jāyēta gaurī mama śaktirēkā |
sā ca pradēyā vr̥ṣabhadhvajāya
tayōḥ sutastaṁ ditijaṁ ca hanyāt || 30-7 ||
itthaṁ niśamyāstabhayēṣu dēvē-
-ṣvabhyarthitā dēvi himācalēna |
tvaṁ varṇayantī nijatattvamēbhyaḥ
pradarśayāmāsitha viśvarūpam || 30-8 ||
sahasraśīrṣaṁ ca sahasravaktraṁ
sahasrakarṇaṁ ca sahasranētram |
sahasrahastaṁ ca sahasrapāda-
-manēkavidyutprabhamujjvalaṁ ca || 30-9 ||
dr̥ṣṭvēdamīśvaryakhilairbhiyōktā
tvaṁ cōpasaṁhr̥tya virāṭsvarūpam |
kr̥pāvatī smēramukhī punaśca
nivr̥ttimārgaṁ girayē nyagādīḥ || 30-10 ||
uktvā:’khilaṁ saṁsr̥timuktimārgaṁ
surēṣu paśyatsu tirōdadhātha |
śrutvā:’drimukhyāstava gītamuccai-
-rdēvā japadhyānaparā babhūvuḥ || 30-11 ||
athaikadā prādurabhūddhimādrau
śāktaṁ mahō dakṣagr̥hē yathā prāk |
kramēṇa taddēvi babhūva kanyā
sā pārvatīti prathitā jagatsu || 30-12 ||
himādriṇaiṣā ca harāya dattā
tayōḥ sutaḥ skanda iti prasiddhaḥ |
sa tārakākhyaṁ ditijaṁ nihatya
rarakṣa lōkānakhilān mahēśi || 30-13 ||
durvāsasaḥ śāpabalēna śakrō
naṣṭākhilaśrīrvacanēna viṣṇōḥ |
kṣīrōdadhiṁ sāsuradēvasaṅghō
mamantha tasmādudabhūcca lakṣmīḥ || 30-14 ||
yā pūjitēndrēṇa ramā tavaikā
śaktiḥ svaraiśvaryapunaḥpradānāt |
śāpānmunērdēvagaṇānvimōcya
kaṭākṣatastē harimāpa bhūyaḥ || 30-15 ||
tvaṁ sarvaśaktirna jitā:’si kēnā-
-pyanyān jayasyēva sadā śaraṇyā |
mātēva patnīva sutēva vā tvaṁ
vibhāsi bhaktasya namō namastē || 30-16 ||
ēkatriṁśa daśakam (31) – bhrāmaryavatāram >>
See dēvī nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.