Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
athōrupuṇyē mathurāpurē tu
vibhūṣitē mauktikamālikābhiḥ |
śrīdēvakīśaurivivāharaṅgē
sarvaiḥ śrutaṁ vyōmavacaḥ sphuṭārtham || 20-1 ||
avēhi bhō dēvakanandanāyāḥ
sutō:’ṣṭamaḥ kaṁsa tavāntakaḥ syāt |
śrutvēti tāṁ hantumasiṁ dadhānaḥ
kaṁsō niruddhō vasudēvamukhyaiḥ || 20-2 ||
athāha śauriḥ śr̥ṇu kaṁsa putrān
dadāmi tē:’syāḥ śapathaṁ karōmi |
ētadvacō mē vyabhicaryatē cē-
-nmatpūrvajātā narakē patantu || 20-3 ||
śraddhāya śaurērvacanaṁ praśānta-
-stāṁ dēvakīṁ bhōjapatirmumōca |
sarvē ca tuṣṭā yadavō nagaryāṁ
tau dampatī cōṣaturāttamōdam || 20-4 ||
kālē satī putramasūta tātaḥ
kaṁsāya niśśaṅkamadātsutaṁ svam |
hantā na mē:’yaṁ śiśurityudīrya
taṁ pratyadādbhōjapatiśca tasmai || 20-5 ||
athāśu bhūbhāravināśanākhya-
-tvannāṭakaprēkṣaṇakautukēna |
śrīnāradaḥ sarvavidētya kaṁsa-
-madr̥śyahāsaṁ sakalaṁ jagāda || 20-6 ||
tvaṁ bhūpa daityaḥ khalu kālanēmi-
-rjagatprasiddhō hariṇā hataśca |
tatō:’tra jātō:’si surā hariśca
tvāṁ hantumicchantyadhunā:’pi śatrum || 20-7 ||
dēvāstadarthaṁ nararūpiṇō:’tra
vrajē ca jātā vasudēvamukhyāḥ |
nandādayaśca tridaśā imē na
visrambhaṇīyā na ca bāndhavāstē || 20-8 ||
tvaṁ vyōmavāṇīṁ smara dēvakasya
putryāḥ sutēṣvaṣṭamatāṁ gataḥ san |
sa tvāṁ nihantā harirēva śatru-
-ralpō:’pi nōpēkṣya itīryatē hi || 20-9 ||
sarvātmajānāṁ nr̥pa mēlanē:’syāḥ
sarvē:’ṣṭamāḥ syuḥ prathamē ca sarvē |
māyāvinaṁ viddhi hariṁ sadēti
gatē munau krōdhamiyāya kaṁsaḥ || 20-10 ||
sa dēvakīsūnumaraṁ jaghāna
kārāgr̥hē tāṁ patimapyabadhnāt |
tayōḥ sutān ṣaṭ khalu jātamātrān
hatvā kr̥taṁ svaṁ hitamēva mēnē || 20-11 ||
kāyēna vācā manasēndriyairvā
mā jātu pāpaṁ karavāṇi dēvi |
mamāstu satkarmaratiḥ priyastē
bhavāni bhaktaṁ kuru māṁ namastē || 20-12 ||
ēkaviṁśa daśakam (21) – nandasutāvatāram >>
See dēvī nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.