Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sūryānvayē dāśarathī ramēśō
rāmābhidhō:’bhūdbharatō:’tha jātaḥ |
jyēṣṭānuvartī khalu lakṣmaṇaśca
śatrughnanāmā:’pi jagadvidhātri || 18-1 ||
vimātr̥vākyōjjhitarājyabhōgō
rāmaḥ sasītaḥ sahalakṣmaṇaśca |
caran jaṭāvalkalavānaraṇyē
gōdāvarītīramavāpa dēvi || 18-2 ||
taṁ vañcayan rāvaṇa ētya māyī
jahāra sītāṁ yatirūpadhārī |
rāmasya patnīvirahāturasya
śrutvā vilāpaṁ vanamapyarōdīt || 18-3 ||
śrīnāradō:’bhyētya jagāda rāmaṁ
kiṁ rōdiṣi prākr̥tamartyatulyaḥ |
tvaṁ rāvaṇaṁ hantumihāvatīrṇō
hariḥ kathaṁ vismarasīdamārya || 18-4 ||
kr̥tē yugē vēdavatīti kanyā
hariṁ śrutijñā patimāptumaicchat |
sā puṣkaradvīpagatā tadartha-
-mēkākinī tīvratapaścakāra || 18-5 ||
śrutā tayā:’bhūdaśarīrivāktē
hariḥ patirbhāvini janmani syāt |
niśamya taddhr̥ṣṭamanāstathaiva
kr̥tvā tapastatra nināya kālam || 18-6 ||
tāṁ rāvaṇaḥ kāmaśarārditaḥ saṁ-
-ścakarṣa sā ca stavanēna dēvīm |
prasādya kōpāruṇalōcanābhyāṁ
nirīkṣya taṁ niścalamātatāna || 18-7 ||
śaśāpa taṁ ca tvamarē madarthē
sabāndhavō rākṣasa naṅkṣyasīti |
svaṁ kauṇapaspr̥ṣṭamaśuddhadēhaṁ
yōgēna sadyō vijahau satī sā || 18-8 ||
jātā punaḥ sā mithilēśakanyā
kālē hariṁ tvāṁ patimāpa daivāt |
sa hanyatāṁ satvaramāśarēndra-
-stannāśakālastu samāgataśca || 18-9 ||
tadarthamārādhaya lōkanāthāṁ
navāhayajñēna kr̥tōpavāsaḥ |
prasādya tāmēva surā narāśca
kāmān labhantē śubhamēva tē syāt || 18-10 ||
ityūcivāṁsaṁ munimēva rāma
ācāryamākalpya salakṣmaṇastvām |
sampūjya susmēramukhīṁ vratāntē
siṁhādhirūḍhāṁ ca purō dadarśa || 18-11 ||
bhaktyā nataṁ taṁ drutamāttha rāma
haristvamaṁśēna madājñayaiva |
jātō naratvēna daśāsyahatyai
dadāmi tacchaktimahaṁ tavēha || 18-12 ||
śrutvā tavōktiṁ sa hanūmadādyaiḥ
sākaṁ kapīndraiḥ kr̥tasētubandhaḥ |
laṅkāṁ praviṣṭō hatarāvaṇādyaḥ
purīmayōdhyāmagamatsasītaḥ || 18-13 ||
hā dēvi bhaktirna hi mē guruśca
na caiva vastugrahaṇē paṭutvam |
satsaṅgatiścāpi na tē patantu
kr̥pākaṭākṣā mayi tē namō:’stu || 18-14 ||
ēkōnaviṁśa daśakam (19) – bhūmyāḥ duḥkham >>
See dēvī nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.