Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
yudhājitaṁ śatrujitaṁ ca hatvā
raṇāṅgaṇasthā nutibhiḥ prasannā |
subāhumukhyānanugr̥hya bhaktān
sarvēṣu paśyatsu tirōdadhātha || 17-1 ||
pr̥ṣṭō nr̥pān prāha sudarśanastān
dr̥ṣṭā bhavadbhiḥ khalu sarvaśaktā |
yā nirguṇā yōgibhirapyadr̥śyā
dr̥śyā ca bhaktaiḥ saguṇā vinītaiḥ || 17-2 ||
yā rājasīdaṁ sr̥jatīva śakti-
-ryā sātvikī pālayatīva viśvam |
yā tāmasī saṁharatīva sarvaṁ
sadvastu saivānyadasatsamastam || 17-3 ||
bhaktārtihantrī karuṇāmayī sā
bhaktadruhāṁ bhītikarī prakāmam |
vasan bharadvājatapōvanāntē
cirāya mātrā saha tāṁ bhajē:’ham || 17-4 ||
tāmēva bhaktyā bhajatēha bhukti-
-muktipradāmastu śubhaṁ sadā vaḥ |
śrutvēdamānamramukhāstathēti
sammantrya bhūpāśca tatō nivr̥ttāḥ || 17-5 ||
sudarśanō mātr̥vadhūsamētaḥ
subāhumāpr̥chya rathādhirūḍhaḥ |
purīmayōdhyāṁ praviśan purēva
sītāpatistōṣayati sma sarvān || 17-6 ||
līlāvatīṁ prāpya vimātaraṁ ca
natvā viṣaṇṇāṁ hataputratātām |
saduktibhiḥ karmagatīḥ prabōdhya
sa sāntvayāmāsa mahēśi bhaktaḥ || 17-7 ||
janēṣu paśyatsu sudarśanō:’tra
tvāṁ pūjayitvā guruṇā:’bhiṣiktaḥ |
rājyē tvadīyaṁ gr̥hamāśu kr̥tvā
pūjāvidhānādi ca saṁvr̥dhatta || 17-8 ||
tasmin nr̥pē tvatsadanāni kr̥tvā
janāḥ pratigrāmamapūjayaṁstvām |
kāśyāṁ subāhuśca tathā:’karōttē
sarvatra pētuḥ karuṇākaṭākṣāḥ || 17-9 ||
na karmaṇā na prajayā dhanēna
na yōgasāṅkhyādivicintayā ca |
na ca vratēnāpi sukhānubhūti-
-rbhaktyaiva martyaḥ sukhamēti mātaḥ || 17-10 ||
nāhaṁ subāhuśca sudarśanaśca
na mē bharadvājamuniḥ śaraṇyaḥ |
guruḥ suhr̥dbandhurapi tvamēva
mahēśvari tvāṁ satataṁ namāmi || 17-11 ||
aṣṭādaśa daśakam (18) – rāma kathā >>
See dēvī nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.