Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ēvaṁ tavaiva kr̥payā munivaryaśīta-
-cchāyāśritō hatabhayaḥ sa sudarśanō:’yam |
vēdadhvaniśravaṇapūtahr̥dāśramāntē
sammōdayan munijanān vavr̥dhē kumāraḥ || 15-1 ||
ābālyamēṣa munibālakasaṅgamēna
klīṁ klīmitīśvari sadā tava bījamantram |
tatrōccacāra kr̥payā:’sya puraḥ kadāci-
-dāvirbabhūvitha nataṁ tamabhāṣathāśca || 15-2 ||
prītā:’smi tē suta jagajjananīmavēhi
māṁ sarvakāmavaradāṁ tava bhadramastu |
candrānanāṁ śaśikalāṁ vimalāṁ subāhōḥ
kāśīśvarasya tanayāṁ vidhinōdvaha tvam || 15-3 ||
naṣṭā bhavēyuracirēṇa tavārivargā
rājyaṁ ca yairapahr̥taṁ punarēṣyasi tvam |
mātr̥dvayēna sacivaiśca samaṁ svadharmān
kuryāḥ sadēti samudīrya tirōdadhātha || 15-4 ||
svapnē tvayā śaśikalā kathitā:’sti bhāra-
-dvājāśramē prathitakōsalavaṁśajātaḥ |
dhīmān sudarśana iti dhruvasandhiputra
ēnaṁ patiṁ vr̥ṇu tavāstu śubhaṁ sadēti || 15-5 ||
svapnānubhūtamanr̥taṁ kimr̥taṁ na vēti
suptōtthitā tu matimatyapi na vyajānāt |
pr̥ṣṭātsudarśanakathāṁ sumukhī dvijātsā
śrutvā:’nuraktahr̥dayaiva babhūva dēvi || 15-6 ||
jñātvā subāhuridamākulamānasastā-
-masmānnivartayitumāśu sahēṣṭapatnyā |
kr̥tvā prayatnamakhilaṁ viphalaṁ ca paśya-
-nnicchāsvayaṁvaravidhiṁ hitamēva mēnē || 15-7 ||
kaścitkadācana sudarśanamētya vipraḥ
prāhāgataḥ śaśikalāvacasā:’hamatra |
sā tvāṁ bravīti nr̥paputra jagajjananyā
vācā vr̥tō:’si patirasmi tavaiva dāsī || 15-8 ||
atrā:’:’gatā nr̥patayō bahavastvamētya
tēṣāṁ sudhīra miṣatāṁ naya māṁ priyāṁ tē |
ēvaṁ vadhūvacanamānaya tāṁ suśīlāṁ
bhadraṁ tavāstvidamudīrya jagāma vipraḥ || 15-9 ||
svapnē ca jāgrati ca paśyati bhaktavarya-
-stvāṁ santataṁ tava vacō madhuraṁ śr̥ṇōti |
aiśvaryamāśu labhatē:’pi ca muktimēti
tvadbhaktimēva mama dēhi namō jananyai || 15-10 ||
ṣōḍaśa daśakam (16) – sudarśanavivāham >>
See dēvī nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.