Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
tatō vimānādajaviṣṇurudrā-
-stvadgōpuradvāryavaruhya sadyaḥ |
striyaḥ kr̥tā dēvi tavēcchayaiva
savismayāstvannikaṭaṁ samīyuḥ || 10-1 ||
kr̥tapraṇāmāstava pādayugma-
-nakhēṣu viśvaṁ pratibimbitaṁ tē |
vilōkya sāścaryamamōghavāgbhiḥ
pr̥thak pr̥thak tuṣṭuvurambikē tvām || 10-2 ||
nutiprasannā nijasargaśaktiṁ
mahāsarasvatyabhidhāmajāya |
rakṣārthaśaktiṁ harayē mahāla-
-kṣmyākhyāṁ ca līlāniratē dadātha || 10-3 ||
gaurīṁ mahākālyabhidhāṁ ca datvā
saṁhāraśaktiṁ giriśāya mātaḥ |
navākṣaraṁ mantramudīrayantī
baddhāñjalīṁstān smitapūrvamāttha || 10-4 ||
brahman harē rudra madīyaśakti-
-trayēṇa dattēna sukhaṁ bhavantaḥ |
brahmāṇḍasargasthitisaṁhr̥tīśca
kurvantu mē śāsanayā vinītāḥ || 10-5 ||
mānyā bhavadbhiḥ khalu śaktayō mē
syācchaktihīnaṁ sakalaṁ vinindyam |
smarēta māṁ santatamēvamuktvā
prasthāpayāmāsitha tāṁstrimūrtīn || 10-6 ||
natvā trayastē bhavatīṁ nivr̥ttāḥ
puṁstvaṁ gatā āruruhurvimānam |
sadyastirōdhāḥ sa sudhāsamudrō
dvīpō vimānaśca tirōbabhūvuḥ || 10-7 ||
ēkārṇavē paṅkajasannidhau ca
hatāsurē tē khalu tasthivāṁsaḥ |
dr̥ṣṭaṁ nu satyaṁ kimu buddhimōhaḥ
svapnō nu kiṁ vēti ca na vyajānan || 10-8 ||
tatastrayastē khalu satyalōka-
-vaikuṇṭhakailāsakr̥tādhivāsāḥ |
brahmāṇḍasr̥ṣṭyādiṣu dattacittā-
-stvāṁ sarvaśaktāmabhajanta dēvi || 10-9 ||
sudhāsamudraṁ taralōrmimālaṁ
sthānaṁ maṇidvīpamanōpamaṁ tē |
mañcē niṣaṇṇāṁ bhavatīṁ ca cittē
paśyāni tē dēvi namaḥ prasīda || 10-10 ||
ēkādaśa daśakam (11) – brahmanārada saṁvādam >>
See dēvī nārāyaṇīyam for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.