Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
atha vāmadēvaḥ paramēśvaraṁ sr̥ṣṭisthitilayakāraṇamumāsahitaṁ svaśirasā praṇamyēti hōvāca | adhīhi bhagavan sarvavidyāṁ sarvarahasyavariṣṭhāṁ sadā sadbhiḥ pūjyamānā nigūḍhām | kayā ca pūjayā sarvapāpaṁ vyapōhya parātpara śivasāyujyamāpnōti? kēnaikēna vastunā muktō bhavati ? taṁ hōvāca bhagavān sadāśivaḥ ||
na vaktavyaṁ na vaktavyaṁ na vaktavyaṁ kadācana |
matsvarūpastvayaṁ jñēyō bilvavr̥kṣō vidhānataḥ |
ēkēna bilvapatrēṇa santuṣṭō:’smi mahāmunē ||
iti bruvantaṁ paramēśvaraṁ punaḥ praṇamyēti hōvāca ||
bhagavan sarvalōkēśa satyajñānādilakṣaṇa |
kathaṁ pūjā prakartavyā tāṁ vadasva dayānidhē ||
iti punaḥ pr̥cchantaṁ vāmadēvamāliṅgyēti hōvāca ||
buddhimāṁstvamiti jñātvā vakṣyāmi munisattama |
mama priyēṇa bilvēna tvaṁ kuruṣva madarcanam ||
dravyāṇāmuttamairlōkē mama pūjāvidhau tava |
patrapuṣpākṣatairdivyairbilvapatraiḥ samarcaya ||
bilvapatraṁ vinā pūjā vyarthā bhavati sarvadā |
mama rūpamiti jñēyaṁ sarvarūpaṁ tadēva hi ||
prātaḥ snātvā vidhānēna sandhyākarma samāpya ca |
bhūtirudrākṣabharaṇa udīcīṁ diśamāśrayēt ||
sadyōjātādibhirmantrairnamaskr̥tya punaḥ punaḥ |
pradakṣiṇatrayaṁ kr̥tvā śivarūpamiti sphuṭam ||
dēvīṁ dhyāyēttathā vr̥kṣē viṣṇurūpaṁ ca sarvadā |
brahmarūpaṁ ca vijñēyaṁ sarvarūpaṁ vibhāvayēt ||
vāmadakṣiṇamadhyasthaṁ brahmaviṣṇuśivātmakam |
indrādayaśca yakṣāntā vr̥ntabhāgē vyavasthitāḥ ||
pr̥ṣṭhabhāgē:’mr̥taṁ yasmādarcayēnmama tuṣṭayē |
uttānabilvapatraṁ ca yaḥ kuryānmama mastakē ||
mama sāyujyamāpnōti nātra kāryā vicāraṇā |
trimūrtistriguṇaṁ bailvamagnirūpaṁ tathaiva ca |
brahmarūpaṁ kalārūpaṁ vēdarūpaṁ mahāmunē ||
purātanō:’haṁ puruṣō:’hamīśō hiraṇmayō:’haṁ śivarūpamasmi |
sabilvarūpaṁ saguṇātmarūpaṁ trimūrtirūpaṁ śivarūpamasmi ||
pr̥ṣṭhabhāgē:’mr̥taṁ nyastaṁ dēvairbrahmādibhiḥ purā |
uttānabilvapatrēṇa pūjayēt sarvasiddhayē ||
tasmāt sarvaprayatnēna bilvapatraiḥ sadārcaya |
bilvapatraṁ vinā vastu nāsti kiñcittavānagha ||
tasmāt sarvaprayatnēna bilvapatraiḥ sadārcaya |
uttānapatrapūjāṁ ca yaḥ kuryānmama mastakē ||
iha lōkē:’khilaṁ saukhyaṁ prāpnōtyantē purē mama |
tiṣṭhatyēva mahāvīraḥ punarjanmavivarjitaḥ ||
sōdakairbilvapatraiśca yaḥ kuryānmama pūjanam |
mama sānnidhyamāpnōti pramathaiḥ saha mōdatē ||
satyaṁ satyaṁ punaḥ satyamuddhr̥tya bhujamucyatē |
bilvapūjanatō lōkē matpūjāyāḥ parā na hi ||
trisuparṇaṁ trir̥cāṁ rūpaṁ trisuparṇaṁ trayīmayam |
triguṇaṁ trijaganmūrtitrayaṁ śaktitrayaṁ tridr̥k ||
kālatrayaṁ ca savanatrayaṁ liṅgatrayaṁ tripāt |
tējastrayamakārōkāramakārapraṇavātmakam ||
dēvēṣu brāhmaṇō:’haṁ hi trisuparṇamayācitam |
mahyaṁ vai brāhmaṇāyēdaṁ mayā vijñaptakāmikam ||
dadyādbrahmabhrūṇavīrahatyāyāścānyapātakaiḥ |
muktō:’khaṇḍānandabōdhō brahmabhūyāya kalpatē ||
trisuparṇōpaniṣadaḥ paṭhanātpaṅktipāvanaḥ |
bōdhakō hyā sahasrādvai paṅktiṁ pāvayatē dhruvam ||
trisuparṇaśrutirhyēṣā niṣkr̥tau tridalē ratā |
śraddhatsva vidvannādyaṁ taditi vēdānuśāsanam ||
akhaṇḍānandasaṁbōdhamayō yasmādahaṁ munē |
vinyastāmr̥tabhāgēna suparṇēnāvakuṇṭhaya ||
amr̥taṁ mōkṣavācantu tēnāsmadavakuṇṭhanāt |
prāpyētē bhōgamōkṣau hi sthityantē madanugrahāt ||
uttānabhāgaparṇēna mūrdhni mē nyubjamarpayēt |
mōkṣē:’mr̥tāvakuṇṭhō:’haṁ bhavēyaṁ tava kāmadhuk ||
yēna kēna prakārēṇa bilvakēnāpi māṁ yaja |
tīrthadānatapōyōgasvādhyāyā naiva tatsamāḥ ||
bilvaṁ vidhānataḥ sthāpya vardhayitvā ca taddalaiḥ |
yaḥ pūjayati māṁ bhaktyā sō:’hamēva na saṁśayaḥ ||
ya ētadadhītē brahmahā:’brahmahā bhavati | svarṇastēyyastēyī bhavati | surāpāyyapāyī bhavati | guruvadhūgāmyagāmī bhavati | mahāpātakōpapātakēbhyaḥ pūtō bhavati | na ca punarāvartatē | na ca punarāvartatē | na ca punarāvartatē | ōṁ satyam ||
iti bilvōpaniṣat samāptā |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.