Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| daśarathavilāpaḥ ||
mama tvaśvā nivr̥ttasya na prāvartanta vartmani |
uṣṇamaśru vimuñcantaḥ rāmē samprasthitē vanam || 1 ||
ubhābhyāṁ rāja putrābhyāmatha kr̥tvā:’hamañjalim |
prasthitaḥ rathamāsthāya tadduḥkhamapi dhārayan || 2 ||
guhēna sārdhaṁ tatraiva sthitō:’smi divasān bahūn |
āśayā yadi māṁ rāmaḥ punaḥ śabdāpayēditi || 3 ||
viṣayē tē mahārāja rāmavyasanakarśitāḥ |
api vr̥kṣāḥ parimlānaḥ sapuṣpāṅkura kōrakāḥ || 4 ||
upataptōdakā nadyaḥ palvalāni sarāṁsi ca |
pariśuṣkupalāśāni vanānyupavanāni ca || 5 ||
na ca sarpanti sattvāni vyālā na prasaranti ca |
rāma śōkābhibhūtaṁ tanniṣkūjamabhavadvanam || 6 ||
līna puṣkarapatrāśca narēndra kaluṣōdakāḥ |
santapta padmāḥ padminyō līnamīnavihaṅgamāḥ || 7 ||
jalajāni ca puṣpāṇi mālyāni sthalajāni ca |
nādya bhāntyalpagandhīni phalāni ca yathāpuram || 8 ||
atrōdyānāni śūnyāni pralīnavihagāni ca |
na cābhirāmānārāmān paśyāmi manujarṣabha || 9 ||
praviśantamayōdhyāṁ māṁ na kaścidabhinandati |
narā rāmamapaśyantarniśvasanti muhurmuhuḥ || 10 ||
dēva rājarathaṁ dr̥ṣṭvā vinā rāmamihāgatam |
duḥkhādaśrumukhaḥ sarvō rājamārgagatō janaḥ || 11 ||
harmyaiḥ vimānaiḥ prāsādaiḥ avēkṣya rathamāgatam |
hāhākārakr̥tā nāryō rāmādarśana karśitāḥ || 12 ||
āyataiḥ vimalairnētraiḥ aśruvēgapariplutaiḥ |
anyōnyamabhivīkṣantē vyaktamārtatarāḥ striyaḥ || 13 ||
nāmitrāṇāṁ na mitrāṇāmudāsīna janasya ca |
ahamārtatayā kañcit viśēṣamupalakṣayē || 14 ||
aprahr̥ṣṭa manuṣyā ca dīnanāgaturaṅgamā |
ārtasvaraparimlānā viniśvasitanisvanā || 15 ||
nirānandā mahārāja rāma pravrājanāturā |
kausalyā putrahīnēva ayōdhyā pratibhāti mā || 16 ||
sūtasya vacanaṁ śrutvā vācā paramadīnayā |
bāṣpōpahatayā rājā taṁ sūtamidamabravīt || 17 ||
kaikēyyā viniyuktēna pāpābhijana bhāvayā |
mayā na mantrakuśalaiḥ vr̥ddhaiḥ saha samarthitam || 18 ||
na suhr̥dbhirna cāmātyaiḥ mantrayitvā ca naigamaiḥ |
mayā:’yamarthaḥ sammōhāt strī hētōḥ sahasā kr̥taḥ || 19 ||
bhavitavyatayā nūnamidaṁ vā vyasanaṁ mahat |
kulasyāsya vināśāya prāptaṁ sūta yadr̥cchayā || 20 ||
sūta yadyasti tē kiñcit mayā tu sukr̥taṁ kr̥tam |
tvaṁ prāpayāśu māṁ rāmaṁ prāṇāḥ santvarayanti mām || 21 ||
yadyadyāpi mamaivājñā nivartayatu rāghavam |
na śakṣyāmi vinā rāmaṁ muhūrtamapi jīvitum || 22 ||
athavā:’pi mahābāhurgatō dūraṁ bhaviṣyati |
māmēva rathamārōpya śīghraṁ rāmāya darśaya || 23 ||
vr̥ttadaṁṣṭrō mahēṣvāsaḥ kvāsau lakṣmaṇapūrvajaḥ |
yadi jīvāmi sādhvēnaṁ paśyēyaṁ sītayā saha || 24 ||
lōhitākṣaṁ mahābāhumāmukta maṇikuṇḍalam |
rāmaṁ yadi na paśyāyaṁ gamiṣyāmi yama kṣayam || 25 ||
atō nu kiṁ duḥkhataraṁ yō:’hamikṣvākunandanam |
imāmavasthāmāpannō nēha paśyāmi rāghavam || 26 ||
hā rāma rāmānuja hā hā vaidēhi tapasvinī |
na māṁ jānīta duḥkhēna mriyamāṇamanāthavat || 27 ||
sa tēna rājā duḥkhēna bhr̥śamarpitacētanaḥ |
avagāḍhaḥ suduṣpāraṁ śōkasāgamabravīt || 28 ||
rāmaśōkamahābhōgaḥ sītāvirahapāragaḥ |
śvasitōrmimahāvartō bāṣpaphēnajalāvilaḥ || 29 ||
bāhuvikṣēpamīnaughō vikranditamahāsvanaḥ |
prakīrṇakēśaśaivālaḥ kaikēyīvaḍavāmukhaḥ || 30 ||
mamāśruvēgaprabhavaḥ kubjāvākyamahāgrahaḥ |
varavēlō nr̥śaṁsāyāḥ rāmapravrājanāyataḥ || 31 ||
yasmin bata nimagnō:’haṁ kausalyē rāghavaṁ vinā |
dustaraḥ jīvatā dēvi mayā:’yaṁ śōkasāgaraḥ || 32 ||
aśōbhanaṁ yō:’hamihādya rāghavam
didr̥kṣamāṇō na labhē salakṣmaṇam-
-itīva rājā vilapan mahāyaśaḥ
papāta tūrṇaṁ śayanē sa mūrcitaḥ || 33 ||
iti vilapati pārthivē praṇaṣṭē
karuṇataraṁ dviguṇaṁ ca rāmahētōḥ |
vacanamanuniśamya tasya dēvī
bhayamagamat punarēva rāmamātā || 34 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkōnaṣaṣṭhitamaḥ sargaḥ || 59 ||
ayōdhyākāṇḍa ṣaṣṭhitamaḥ sargaḥ (60) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.