Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
gr̥tsamada uvāca |
vighnēśavīryāṇi vicitrakāṇi
bandījanairmāgadhakaiḥ smr̥tāni |
śrutvā samuttiṣṭha gajānana tvaṁ
brāhmē jaganmaṅgalakaṁ kuruṣva || 1 ||
ēvaṁ mayā prārthita vighnarāja-
-ścittēna cōtthāya bahirgaṇēśaḥ |
taṁ nirgataṁ vīkṣya namanti dēvāḥ
śambhvādayō yōgimukhāstathāham || 2 ||
śaucādikaṁ tē parikalpayāmi
hēramba vai dantaviśuddhimēvam |
vastrēṇa samprōkṣya mukhāravindaṁ
dēvaṁ sabhāyāṁ vinivēśayāmi || 3 ||
dvijādisarvairabhivanditaṁ ca
śukādibhirmōdasumōdakādyaiḥ |
sambhāṣya cālōkya samutthitaṁ taṁ
sumaṇḍapaṁ kalpya nivēśayāmi || 4 ||
ratnaiḥ sudīptaiḥ pratibimbitaṁ taṁ
paśyāmi cittēna vināyakaṁ ca |
tatrāsanaṁ ratnasuvarṇayuktaṁ
saṅkalpya dēvaṁ vinivēśayāmi || 5 ||
siddhyā ca buddhyā saha vighnarāja
pādyaṁ kuru prēmabharēṇa sarvaiḥ |
suvāsitaṁ nīramathō gr̥hāṇa
cittēna dattaṁ ca sukhōṣṇabhāvam || 6 ||
tataḥ suvastrēṇa gaṇēśamādau
samprōkṣya dūrvādibhirarcayāmi |
cittēna bhāvapriya dīnabandhō
manō vilīnaṁ kuru tē padābjē || 7 ||
karpūrakailādisuvāsitaṁ tu
sukalpitaṁ tōyamathō gr̥hāṇa |
ācamya tēnaiva gajānana tvaṁ
kr̥pākaṭākṣēṇa vilōkayāśu || 8 ||
pravālamuktāphalahāṭakādyaiḥ
susaṁskr̥taṁ hyantarabhāvakēna |
anarghyamarghyaṁ saphalaṁ kuruṣva
mayā pradattaṁ gaṇarāja ḍhuṇḍhē || 9 ||
saugandhyayuktaṁ madhuparkamādyaṁ
saṅkalpitaṁ bhāvayutaṁ gr̥hāṇa |
punastathācamya vināyaka tvaṁ
bhaktāṁśca bhaktēśa surakṣayāśu || 10 ||
suvāsitaṁ campakajātikādyai-
-stailaṁ mayā kalpitamēva ḍhuṇḍhē |
gr̥hāṇa tēna pravimardayāmi
sarvāṅgamēvaṁ tava sēvanāya || 11 ||
tataḥ sukhōṣṇēna jalēna cāha-
-manēkatīrthāhr̥takēna ḍhuṇḍhē |
cittēna śuddhēna ca snāpayāmi
snānaṁ mayā dattamathō gr̥hāṇa || 12 ||
tataḥ payaḥsnānamacintyabhāva
gr̥hāṇa tōyasya tathā gaṇēśa |
punardadhisnānamanāmaya tvaṁ
cittēna dattaṁ ca jalasya caiva || 13 ||
tatō ghr̥tasnānamapāravandya
sutīrthajaṁ vighnahara prasīda |
gr̥hāṇa cittēna sukalpitaṁ tu
tatō madhusnānamathō jalasya || 14 ||
suśarkarāyuktamathō gr̥hāṇa
snānaṁ mayā kalpitamēva ḍhuṇḍhē |
tatō jalasnānamaghāpahantr̥
vighnēśa māyābhramaṁ vārayāśu || 15 ||
suyakṣapaṅkasthamathō gr̥hāṇa
snānaṁ parēśādhipatē tataśca |
kaumaṇḍalīsambhavajaṁ kuruṣva
viśuddhamēvaṁ parikalpitaṁ tu || 16 ||
tatastu sūktairmanasā gaṇēśaṁ
sampūjya dūrvādibhiralpabhāvaiḥ |
apārakairmaṇḍalabhūtabrahma-
-ṇaspatyakaistaṁ hyabhiṣēcayāmi || 17 ||
tataḥ suvastrēṇa tu prōñchanaṁ tvaṁ
gr̥hāṇa cittēna mayā sukalpitam |
tatō viśuddhēna jalēna ḍhuṇḍhē
hyācāntamēvaṁ kuru vighnarāja || 18 ||
agnau viśuddhē tu gr̥hāṇa vastrē
hyanarghyamaulyē manasā mayā tē |
dattē paricchādya nijātmadēhaṁ
tābhyāṁ mayūrēśa janāṁśca pālaya || 19 ||
ācamya vighnēśa punastathaiva
cittēna dattaṁ mukhamuttarīyam |
gr̥hāṇa bhaktapratipālaka tvaṁ
namō yathā tārakasamyutaṁ tu || 20 ||
yajñōpavītaṁ triguṇasvarūpaṁ
sauvarṇamēvaṁ hyahināthabhūtam |
bhāvēna dattaṁ gaṇanātha tattvaṁ
gr̥hāṇa bhaktōddhr̥tikāraṇāya || 21 ||
ācāntamēvaṁ manasā pradattaṁ
kuruṣva śuddhēna jalēna ḍhuṇḍhē |
punaśca kaumaṇḍalakēna pāhi viśvaṁ
prabhō khēlakaraṁ sadā tē || 22 ||
udyaddinēśābhamathō gr̥hāṇa
sindūrakaṁ tē manasā pradattam |
sarvāṅgasaṁlēpanamādarādvai
kuruṣva hēramba ca tēna pūrṇam || 23 ||
sahasraśīrṣaṁ manasā mayā tvaṁ
dattaṁ kirīṭaṁ tu suvarṇajaṁ vai |
anēkaratnaiḥ khacitaṁ gr̥hāṇa
brahmēśa tē mastakaśōbhanāya || 24 ||
vicitraratnaiḥ kanakēna ḍhuṇḍhē
yutāni cittēna mayā parēśa |
dattāni nānāpadakuṇḍalāni
gr̥hāṇa śūrpaśrutibhūṣaṇāya || 25 ||
śuṇḍāvibhūṣārthamanantakhēlin
suvarṇajaṁ kañcukamāgr̥hāṇa |
ratnaiśca yuktaṁ manasā mayā ya-
-ddattaṁ prabhō tatsaphalaṁ kuruṣva || 26 ||
suvarṇaratnaiśca yutāni ḍhuṇḍhē
sadaikadantābharaṇāni kalpya |
gr̥hāṇa cūḍākr̥tayē parēśa
dattāni dantasya ca śōbhanārtham || 27 ||
ratnaiḥ suvarṇēna kr̥tāni tāni
gr̥hāṇa catvāri mayā prakalpya |
sambhūṣaya tvaṁ kaṭakāni nātha
caturbhujēṣu hyaja vighnahārin || 28 ||
vicitraratnaiḥ khacitaṁ suvarṇa-
-sambhūtakaṁ gr̥hya mayā pradattam |
tathāṅgulīṣvaṅgulikaṁ gaṇēśa
cittēna saṁśōbhaya tatparēśa || 29 ||
vicitraratnaiḥ khacitāni ḍhuṇḍhē
kēyūrakāṇi hyatha kalpitāni |
suvarṇajāni pramathādhinātha
gr̥hāṇa dattāni tu bāhuṣu tvam || 30 ||
pravālamuktāphalaratnajaistvaṁ
suvarṇasūtraiśca gr̥hāṇa kaṇṭhē |
cittēna dattā vividhāśca mālā
urōdarē śōbhaya vighnarāja || 31 ||
candraṁ lalāṭē gaṇanātha pūrṇaṁ
vr̥ddhikṣayābhyāṁ tu vihīnamādyam |
saṁśōbhaya tvaṁ varasamyutaṁ tē
bhaktipriyatvaṁ prakaṭīkuruṣva || 32 ||
cintāmaṇiṁ cintitadaṁ parēśa
hr̥ddēśagaṁ jyōtirmayaṁ kuruṣva |
maṇiṁ sadānandasukhapradaṁ ca
vighnēśa dīnārthada pālayasva || 33 ||
nābhau phaṇīśaṁ ca sahasraśīrṣaṁ
saṁvēṣṭanēnaiva gaṇādhinātha |
bhaktaṁ subhūṣaṁ kuru bhūṣaṇēna
varapradānaṁ saphalaṁ parēśa || 34 ||
kaṭītaṭē ratnasuvarṇayuktāṁ
kāñcīṁ sucittēna ca dhārayāmi |
vighnēśa jyōtirgaṇadīpanīṁ tē
prasīda bhaktaṁ kuru māṁ dayābdhē || 35 ||
hēramba tē ratnasuvarṇayuktē
sunūpurē mañjirakē tathaiva |
sukiṅkiṇīnādayutē subuddhyā
supādayōḥ śōbhaya mē pradattē || 36 ||
ityādi nānāvidhabhūṣaṇāni
tavēcchayā mānasakalpitāni |
sambhūṣayāmyēva tvadaṅgakēṣu
vicitradhātuprabhavāni ḍhuṇḍhē || 37 ||
sucandanaṁ raktamamōghavīryaṁ
sugharṣitaṁ hyaṣṭakagandhamukhyaiḥ |
yuktaṁ mayā kalpitamēkadanta
gr̥hāṇa tē tvaṅgavilēpanārtham || 38 ||
liptēṣu vaicitryamathāṣṭagandhai-
-raṅgēṣu tē:’haṁ prakarōmi citram |
prasīda cittēna vināyaka tvaṁ
tataḥ suraktaṁ ravimēva phālē || 39 ||
ghr̥tēna vai kuṅkumakēna raktān
sutaṇḍulāṁstē parikalpayāmi |
phālē gaṇādhyakṣa gr̥hāṇa pāhi
bhaktān subhaktipriya dīnabandhō || 40 ||
gr̥hāṇa bhō campakamālatīni
jalapaṅkajāni sthalapaṅkajāni |
cittēna dattāni ca mallikāni
puṣpāṇi nānāvidhavr̥kṣajāni || 41 ||
puṣpōpari tvaṁ manasā gr̥hāṇa
hēramba mandāraśamīdalāni |
mayā sucittēna prakalpitāni
hyapārakāṇi praṇavākr̥tē tu || 42 ||
dūrvāṅkurānvai manasā pradattāṁ-
-stripañcapatrairyutakāṁśca snigdhān |
gr̥hāṇa vighnēśvara saṅkhyayā tvaṁ
hīnāṁśca sarvōpari vakratuṇḍa || 43 ||
daśāṅgabhūtaṁ manasā mayā tē
dhūpaṁ pradattaṁ gaṇarāja ḍhuṇḍhē |
gr̥hāṇa saurabhyakaraṁ parēśa
siddhyā ca buddhyā saha bhaktapāla || 44 ||
dīpaṁ suvartyā yutamādarāttē
dattaṁ mayā mānasakaṁ gaṇēśa |
gr̥hāṇa nānāvidhajaṁ ghr̥tādi-
-tailādisambhūtamamōghadr̥ṣṭē || 45 ||
bhōjyaṁ ca lēhyaṁ gaṇarāja pēyaṁ
cōṣyaṁ ca nānāvidhaṣaḍrasāḍhyam |
gr̥hāṇa naivēdyamathō mayā tē
sukalpitaṁ puṣṭipatē mahātman || 46 ||
suvāsitaṁ bhōjanamadhyabhāgē
jalaṁ mayā dattamathō gr̥hāṇa |
kamaṇḍalusthaṁ manasā gaṇēśa
pibasva viśvādikatr̥ptikārin || 47 ||
tataḥ karōdvartanakaṁ gr̥hāṇa
saugandhyayuktaṁ mukhamārjanāya |
suvāsitēnaiva sutīrthajēna
sukalpitaṁ nātha gr̥hāṇa ḍhuṇḍhē || 48 ||
punastathācamya suvāsitaṁ ca
dattaṁ mayā tīrthajalaṁ pibasva |
prakalpya vighnēśa tataḥ paraṁ tē
samprōñchanaṁ hastamukhē karōmi || 49 ||
drākṣādirambhāphalacūtakāni
kharjūrakārkandhukadāḍimāni |
susvādayuktāni mayā prakalpya
gr̥hāṇa dattāni phalāni ḍhuṇḍhē || 50 ||
punarjalēnaiva karādikaṁ tē
saṅkṣālayāmi manasā gaṇēśa |
suvāsitaṁ tōyamathō pibasva
mayā pradattaṁ manasā parēśa || 51 ||
aṣṭāṅgayuktaṁ gaṇanātha dattaṁ
tāmbūlakaṁ tē manasā mayā vai |
gr̥hāṇa vighnēśvara bhāvayuktaṁ
sadā sakr̥ttuṇḍaviśōdhanārtham || 52 ||
tatō mayā kalpitakē gaṇēśa
mahāsanē ratnasuvarṇayuktē |
mandārakārpāsakayuktavastrai-
-ranarghyasañchāditakē prasīda || 53 ||
tatastvadīyāvaraṇaṁ parēśa
sampūjayāmi manasā yathāvat |
nānōpacāraiḥ paramapriyaistu
tvatprītikāmārthamanāthabandhō || 54 ||
gr̥hāṇa lambōdara dakṣiṇāṁ tē
hyasaṅkhyabhūtāṁ manasā pradattām |
sauvarṇamudrādikamukhyabhāvāṁ
pāhi prabhō viśvamidaṁ gaṇēśa || 55 ||
rājōpacārānvividhāngr̥hāṇa
hastyaśvachatrādikamādarādvai |
cittēna dattān gaṇanātha ḍhuṇḍhē
hyapārasaṅkhyān sthirajaṅgamāṁstē || 56 ||
dānāya nānāvidharūpakāṁstē
gr̥hāṇa dattānmanasā mayā vai |
padārthabhūtān sthirajaṅgamāṁśca
hēramba māṁ tāraya mōhabhāvāt || 57 ||
mandārapuṣpāṇi śamīdalāni
dūrvāṅkurāṁstē manasā dadāmi |
hēramba lambōdara dīnapāla
gr̥hāṇa bhaktaṁ kuru māṁ padē tē || 58 ||
tatō haridrāmabiraṁ gulālaṁ
sindūrakaṁ tē parikalpayāmi |
suvāsitaṁ vastu suvāsabhūtai-
-rgr̥hāṇa brahmēśvara śōbhanārtham || 59 ||
tataḥ śukādyāḥ śivaviṣṇumukhyā
indrādayaḥ śēṣamukhāstathānyē |
munīndrakāḥ sēvakabhāvayuktāḥ
sabhāsanasthaṁ praṇamanti ḍhuṇḍhim || 60 ||
vāmāṅgakē śaktiyutā gaṇēśaṁ
siddhistu nānāvidhasiddhibhistam |
atyantabhāvēna susēvatē tu
māyāsvarūpā paramārthabhūtā || 61 ||
gaṇēśvaraṁ dakṣiṇabhāgasaṁsthā
buddhiḥ kalābhiśca subōdhikābhiḥ |
vidyābhirēvaṁ bhajatē parēśa
māyāsu sāṅkhyapradacittarūpāḥ || 62 ||
pramōdamōdādayaḥ pr̥ṣṭhabhāgē
gaṇēśvaraṁ bhāvayutā bhajantē |
bhaktēśvarā mudgalaśambhumukhyāḥ
śukādayastaṁ sma purō bhajantē || 63 ||
gandharvamukhyā madhuraṁ jaguśca
gaṇēśagītaṁ vividhasvarūpam |
nr̥tyaṁ kalāyuktamathō purastā-
-ccakrustathā hyapsarasō vicitram || 64 ||
ityādinānāvidhabhāvayuktaiḥ
saṁsēvitaṁ vighnapatiṁ bhajāmi |
cittēna dhyātvā tu nirañjanaṁ vai
karōmi nānāvidhadīpayuktam || 65 ||
caturbhujaṁ pāśadharaṁ gaṇēśaṁ
tathāṅkuśaṁ dantayutaṁ tamēvam |
trinētrayuktaṁ tvabhayaṅkaraṁ taṁ
mahōdaraṁ caikaradaṁ gajāsyam || 66 ||
sarpōpavītaṁ gajakarṇadhāraṁ
vibhūtibhiḥ sēvitapādapadmam |
dhyāyēdgaṇēśaṁ vividhaprakāraiḥ
supūjitaṁ śaktiyutaṁ parēśam || 67 ||
tatō japaṁ vai manasā karōmi
svamūlamantrasya vidhānayuktam |
asaṅkhyabhūtaṁ gaṇarāja hastē
samarpayāmyēva gr̥hāṇa ḍhuṇḍhē || 68 ||
ārārtikāṁ karpūrakādibhūtā-
-mapāradīpāṁ prakarōmi pūrṇām |
cittēna lambōdara tāṁ gr̥hāṇa
hyajñānadhvāntāghaharāṁ nijānām || 69 ||
vēdēṣu vighnēśvarakaiḥ sumantraiḥ
sumantritaṁ puṣpadalaṁ prabhūtam |
gr̥hāṇa cittēna mayā pradatta-
-mapāravr̥ttyā tvatha mantrapuṣpam || 70 ||
apāravr̥tyā stutimēkadantaṁ
gr̥hāṇa cittēna kr̥tāṁ gaṇēśa |
yuktāṁ śrutismārtabhavaiḥ purāṇaiḥ
sarvaiḥ parēśādhipatē mayā tē || 71 ||
pradakṣiṇā mānasakalpitāstā
gr̥hāṇa lambōdara bhāvayuktāḥ |
saṅkhyāvihīnā vividhasvarūpā
bhaktān sadā rakṣa bhavārṇavādvai || 72 ||
natiṁ tatō vighnapatē gr̥hāṇa
sāṣṭāṅgakādyāṁ vividhasvarūpām |
saṅkhyāvihīnāṁ manasā kr̥tāṁ tē
siddhyā ca buddhyā paripālayāśu || 73 ||
nyūnātiriktaṁ tu mayā kr̥taṁ cē-
-ttadarthamantē manasā gr̥hāṇa |
dūrvāṅkurānvighnapatē pradattān
sampūrṇamēvaṁ kuru pūjanaṁ mē || 74 ||
kṣamasva vighnādhipatē madīyān
sadāparādhān vividhasvarūpān |
bhaktiṁ madīyāṁ saphalāṁ kuruṣva
samprārthayāmi manasā gaṇēśa || 75 ||
tataḥ prasannēna gajānanēna
dattaṁ prasādaṁ śirasābhivandya |
svamastakē taṁ paridhārayāmi
cittēna vighnēśvaramānatō:’smi || 76 ||
utthāya vighnēśvara ēva tasmā-
-dgatastatastvantaradhānaśaktyā |
śivādayastaṁ praṇipatya sarvē
gatāḥ sucittēna ca cintayāmi || 77 ||
sarvānnamaskr̥tya tatō:’hamēva
bhajāmi cittēna gaṇādhipaṁ tam |
svasthānamāgatya mahānubhāvai-
-rbhaktairgaṇēśasya ca khēlayāmi || 78 ||
ēvaṁ trikālēṣu gaṇādhipaṁ taṁ
cittēna nityaṁ paripūjayāmi |
tēnaiva tuṣṭaḥ pradadātu bhāvaṁ
viśvēśvarō bhaktimayaṁ tu mahyam || 79 ||
gaṇēśapādōdakapānakaṁ ca
hyucchiṣṭagandhasya sulēpanaṁ tu |
nirmālyasandhāraṇakaṁ subhōjyaṁ
lambōdarasyāstu hi bhuktaśēṣam || 80 ||
yaṁ yaṁ karōmyēva tadēva dīkṣā
gaṇēśvarasyāstu sadā gaṇēśa |
prasīda nityaṁ tava pādabhaktaṁ
kuruṣva māṁ brahmapatē dayālō || 81 ||
tatastu śayyāṁ parikalpayāmi
mandārakārpāsakavastrayuktām |
suvāsapuṣpādibhirarcitāṁ
tē gr̥hāṇa nidrāṁ kuru vighnarāja || 82 ||
siddhyā ca buddhyā sahitaṁ gaṇēśa
sunidritaṁ vīkṣya tathāhamēva |
gatvā svavāsaṁ ca karōmi nidrāṁ
dhyātvā hr̥di brahmapatiṁ tadīyaḥ || 83 ||
ētādr̥śaṁ saukhyamamōghaśaktē
dēhi prabhō mānasajaṁ gaṇēśa |
mahyaṁ ca tēnaiva kr̥tārtharūpō
bhavāmi bhaktirasalālasō:’ham || 84 ||
gārgya uvāca |
ēvaṁ nityaṁ mahārāja gr̥tsamadō mahāyaśāḥ |
cakāra mānasīṁ pūjāṁ yōgīndrāṇāṁ guruḥ svayam || 85 ||
ya ētāṁ mānasīṁ pūjāṁ kariṣyati narōttamaḥ |
paṭhiṣyati sadā sō:’pi gāṇapatyō bhaviṣyati || 86 ||
śrāvayiṣyati yō martyaḥ śrōṣyatē bhāvasamyutaḥ |
sa kramēṇa mahīpāla brahmabhūtō bhaviṣyati || 87 ||
yaṁ yamicchati taṁ taṁ vai saphalaṁ tasya jāyatē |
antē svānandagaḥ sō:’pi yōgivandyō bhaviṣyati || 88 ||
iti śrīmadāntyē maudgalyē gaṇēśamānasapūjā sampūrṇam |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.