Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(See ārtatrāṇaparāyaṇāṣṭakam (variation) >> )
prahlāda prabhutāsti cēttava harē sarvatra mē darśayan
stambhē caiva hiraṇyakaśyapupurastatrāvirāsīddhariḥ |
vakṣastasyavidārayannijanakhairvātsalyamāvēdaya-
nnārtatrāṇaparāyaṇassa bhagavānnārāyaṇō mē gatiḥ || 1 ||
śrīrāmā:’rta vibhīṣaṇōyamanaghō rakṣō bhayādāgataḥ
sugrīvānaya pālayaina madhunā paulastyamēvāgatam |
ityuktvā:’bhayamasya sarvaviditō yō rāghavō dattavā-
nārtatrāṇaparāyaṇassa bhagavānnārāyaṇō mē gatiḥ || 2 ||
nakragrastapadaṁ samuddhr̥takaraṁ brahmādidēvāsurāḥ
rakṣantītyanudīnavākyakaruṇaṁ dēvēṣu śaktēṣu yaḥ |
mā bhaiṣīti rarakṣa nakravadanāccakrāyudhaśśrīdharō
ārtatrāṇaparāyaṇassa bhagavānnārāyaṇō mē gatiḥ || 3 ||
hā kr̥ṣṇācyuta hā kr̥pājalanidhē hā pāṇḍavānāṁ sakhē
kvāsi kvāsi suyōdhanādapahr̥tāṁ hā rakṣa māmāturāṁ |
ityuktō:’kṣayavastrarakṣitatanuḥ yō:’pālayaddraupadī-
mārtatrāṇaparāyaṇassa bhagavānnārāyaṇō mē gatiḥ || 4 ||
yatpādābjanakhōdakaṁ trijagatāṁ pāpaughasamśōṣaṇaṁ
yannāmāmr̥tapūrakaṁ ca tapatāṁ saṁsārasantāḍanam |
pāṣāṇōpi yadaṅghripadmarajasā śāpādiśarmōcita-
stvārtatrāṇaparāyaṇassa bhagavānnārāyaṇō mē gatiḥ || 5 ||
yannāmasmaraṇādviṣādasahitō vipraḥ purā:’jāmilaḥ
prāgānmuktimaśōṣitāsu nicayaḥ pāpaughadāvānalāt |
ētadbhāgavatōttamānanr̥patī prāptāmbarīṣā:’rjunā-
vārtatrāṇaparāyaṇassa bhagavānnārāyaṇō mē gatiḥ || 6 ||
nādhīta śrutayō na satyamatayō ghōṣasthitā gōpikāḥ
jāriṇyaḥ kulajātadharmavimukhā adhyātmabhāvaṁ yayuḥ |
bhaktyā yasya tathā vidhāśca sugamāstasyādhiyassamatā
ārtatrāṇaparāyaṇassa bhagavānnārāyaṇō mē gatiḥ || 7 ||
kāvērīhr̥dayābhirāmapulinē puṇyē jaganmaṇḍalē
candrāṁ bhōjavatī taṭī parisarē dhātrā samārādhitē |
śrīraṅgē bhujagēndrabhōgaśayanē śētē sadā yaḥ pumā-
nārtatrāṇaparāyaṇassa bhagavānnārāyaṇō mē gatiḥ || 8 ||
yō rakṣadvasanādibhirvirahitaṁ vipraṁ kucēlādhipaṁ
dāsaṁ dīna cakōra pālanavidhau śrīśaṅkhacakrōjjvalaḥ |
tajjīrṇāmbaramuṣṭimēyapr̥thukaṁ yō:’:’dāya bhuktvā kṣaṇā-
dārtatrāṇaparāyaṇassa bhagavānnārāyaṇō mē gatiḥ || 9 ||
iti śrīmaddēśikācārya viracitaṁ ārtatrāṇaparāyaṇāṣṭakam ||
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
After 5 th sloka it is different