Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
<< śrīmaddēvībhāgavatē dvādaśaskandhē navamō:dhyāyaḥ
[ daśamō’dhyāyaḥ – ēkādaśō’dhyāyaḥ – dvādaśō’dhyāyaḥ ]
atha śrīmaddēvībhāgavatē dvādaśaskandhē daśamō:’dhyāyaḥ ||
vyāsa uvāca |
brahmalōkādūrdhvabhāgē sarvalōkō:’sti yaḥ śrutaḥ |
maṇidvīpaḥ sa ēvāsti yatra dēvī virājatē || 1 ||
sarvasmādadhikō yasmātsarvalōkastataḥ smr̥taḥ |
purā parāmbayaivāyaṁ kalpitō manasēcchayā || 2 ||
sarvādau nijavāsārthaṁ prakr̥tyā mūlabhūtayā |
kailāsādadhikō lōkō vaikuṇṭhādapi cōttamaḥ || 3 ||
gōlōkādapi sarvasmātsarvalōkō:’dhikaḥ smr̥taḥ |
na tatsamaṁ trilōkyāṁ tu sundaraṁ vidyatē kvacit || 4 ||
chatrībhūtaṁ trijagatō bhavasantāpanāśakam |
chāyābhūtaṁ tadēvāsti brahmāṇḍānāṁ tu sattama || 5 ||
bahuyōjanavistīrṇō gambhīrastāvadēva hi |
maṇidvīpasya paritō vartatē tu sudhōdadhiḥ || 6 ||
marutsaṅghaṭ-ṭanōtkīrṇataraṅgaśatasaṅkulaḥ |
ratnācchavālukāyuktō jhaṣaśaṅkhasamākulaḥ || 7 ||
vīcisaṅgharṣasañjātalaharīkaṇaśītalaḥ |
nānādhvajasamāyuktā nānāpōtagatāgataiḥ || 8 ||
virājamānaḥ paritastīraratnadrumō mahān |
taduttaramayōdhātunirmitō gaganē tataḥ || 9 ||
saptayōjanavistīrṇaḥ prākārō vartatē mahān |
nānāśastrapraharaṇā nānāyuddhaviśāradāḥ || 10 ||
rakṣakā nivasantyatra mōdamānāḥ samantataḥ |
caturdvārasamāyuktō dvārapālaśatānvitaḥ || 11 ||
nānāgaṇaiḥ parivr̥tō dēvībhaktiyutairnr̥pa |
darśanārthaṁ samāyānti yē dēvā jagadīśituḥ || 12 ||
tēṣāṁ gaṇā vasantyatra vāhanāni ca tatra hi |
vimānaśatasaṅgharṣaghaṇṭāsvanasamākulaḥ || 13 ||
hayahēṣākhurāghātabadhirīkr̥tadiṅmukhaḥ |
gaṇaiḥ kilakilārāvairvētrahastaiśca tāḍitāḥ || 14 ||
sēvakā dēvasaṅghānāṁ bhrājantē tatra bhūmipa |
tasminkōlāhalē rājanna śabdaḥ kēnacitkvacit || 15 ||
kasyacicchrūyatē:’tyantaṁ nānādhvanisamākulē |
padē padē miṣṭavāriparipūrṇasarāṁsi ca || 16 ||
vāṭikā vividhā rājan ratnadrumavirājitāḥ |
taduttaraṁ mahāsāradhātunirmitamaṇḍalaḥ || 17 ||
sālō:’parō mahānasti gaganasparśi yacchiraḥ |
tējasā syācchataguṇaḥ pūrvasālādayaṁ paraḥ || 18 ||
gōpuradvārasahitō bahuvr̥kṣasamanvitaḥ |
yā vr̥kṣajātayaḥ santi sarvāstāstatra santi ca || 19 ||
nirantaraṁ puṣpayutāḥ sadā phalasamanvitāḥ |
navapallavasamyuktāḥ parasaurabhasaṅkulāḥ || 20 ||
panasā vakulā lōdhrāḥ karṇikārāśca śiṁśapāḥ |
dēvadārukāñcanārā āmrāścaiva sumēravaḥ || 21 ||
likucā hiṅgulāścailā lavaṅgāḥ kaṭphalāstathā |
pāṭalā mucukundāśca phalinyō jaghanēphalāḥ || 22 ||
tālāstamālāḥ sālāśca kaṅkōlā nāgabhadrakāḥ |
punnāgāḥ pīlavaḥ sālvakā vai karpūraśākhinaḥ || 23 ||
aśvakarṇā hastikarṇāstālaparṇāśca dāḍimāḥ |
gaṇikā bandhujīvāśca jambīrāśca kuraṇḍakāḥ || 24 ||
cāmpēyā bandhujīvāśca tathā vai kanakadrumāḥ |
kālāgurudrumāścaiva tathā candanapādapāḥ || 25 ||
kharjūrā yūthikāstālaparṇyaścaiva tathēkṣavaḥ |
kṣīravr̥kṣāśca khadirāściñcābhallātakāstathā || 26 ||
rucakāḥ kuṭajā vr̥kṣā bilvavr̥kṣāstathaiva ca |
tulasīnāṁ vanānyēvaṁ mallikānāṁ tathaiva ca || 27 ||
ityāditarujātīnāṁ vanānyupavanāni ca |
nānāvāpīśatairyuktānyēvaṁ santi dharādhipa || 28 ||
kōkilārāvasamyuktā guñjadbhramarabhūṣitāḥ |
niryāsasrāviṇaḥ sarvē snigdhacchāyāstarūttamāḥ || 29 ||
nānār̥tubhavā vr̥kṣā nānāpakṣisamākulāḥ |
nānārasasrāviṇībhirnadībhiratiśōbhitāḥ || 30 ||
pārāvataśukavrātasārikāpakṣamārutaiḥ |
haṁsapakṣasamudbhūtavātavrātaiścaladdrumam || 31 ||
sugandhagrāhipavanapūritaṁ tadvanōttamam |
sahitaṁ hariṇīyūthairdhāvamānairitastataḥ || 32 ||
nr̥tyadbarhikadambasya kēkārāvaiḥ sukhapradaiḥ |
nāditaṁ tadvanaṁ divyaṁ madhusrāvi samantataḥ || 33 ||
kāṁsyasālāduttarē tu tāmrasālaḥ prakīrtitaḥ |
caturasrasamākāra unnatyā saptayōjanaḥ || 34 ||
dvayōstu sālayōrmadhyē samprōktā kalpavāṭikā |
yēṣāṁ tarūṇāṁ puṣpāṇi kāñcanābhāni bhūmipa || 35 ||
patrāṇi kāñcanābhāni ratnabījaphalāni ca |
daśayōjanagandhō hi prasarpati samantataḥ || 36 ||
tadvanaṁ rakṣitaṁ rājanvasantēnartunāniśam |
puṣpasiṁhāsanāsīnaḥ puṣpacchatravirājitaḥ || 37 ||
puṣpabhūṣābhūṣitaśca puṣpāsavavighūrṇitaḥ |
madhuśrīrmādhavaśrīśca dvē bhāryē tasya sammatē || 38 ||
krīḍataḥ smēravadanē sumastabakakandukaiḥ |
atīva ramyaṁ vipinaṁ madhusrāvi samantataḥ || 39 ||
daśayōjanaparyantaṁ kusumāmōdavāyunā |
pūritaṁ divyagandharvaiḥ sāṅganairgānalōlupaiḥ || 40 ||
śōbhitaṁ tadvanaṁ divyaṁ mattakōkilanāditam |
vasantalakṣmīsamyuktaṁ kāmikāmapravardhanam || 41 ||
tāmrasālāduttaratra sīsasālaḥ prakīrtitaḥ |
samucchrāyaḥ smr̥tō:’pyasya saptayōjanasaṅkhyayā || 42 ||
santānavāṭikāmadhyē sālayōstu dvayōrnr̥pa |
daśayōjanagandhastu prasūnānāṁ samantataḥ || 43 ||
hiraṇyābhāni kusumānyutphullāni nirantaram |
amr̥tadravasamyuktaphalāni madhurāṇi ca || 44 ||
grīṣmarturnāyakastasyā vāṭikāyā nr̥pōttama |
śukraśrīśca śuciśrīśca dvē bhāryē tasya sammatē || 45 ||
santāpatrastalōkāstu vr̥kṣamūlēṣu saṁsthitāḥ |
nānāsiddhaiḥ parivr̥tō nānādēvaiḥ samanvitaḥ || 46 ||
vilāsinīnāṁ br̥ndaistu candanadravapaṅkilaiḥ |
puṣpamālābhūṣitaistu tālavr̥ntakarāmbujaiḥ || 47 ||
prākāraḥ śōbhitō rājan śītalāmbuniṣēvibhiḥ | [ējat]
sīsasālāduttaratrāpyārakūṭamayaḥ śubhaḥ || 48 ||
prākārō vartatē rājanmuniyōjanadairghyavān |
haricandanavr̥kṣāṇāṁ vāṭī madhyē tayōḥ smr̥tā || 49 ||
sālayōradhināthastu varṣarturmēghavāhanaḥ |
vidyutpiṅgalanētraśca jīmūtakavacaḥ smr̥taḥ || 50 ||
vajranirghōṣamukharaścēndradhanvā samantataḥ |
sahasraśō vāridhārā muñcannāstē gaṇāvr̥taḥ || 51 ||
nabhaḥ śrīśca nabhasyaśrīḥ svarasyā rasyamālinī |
ambā dulā niratniścābhramantī mēghayantikā || 52 ||
varṣayantī cipuṇikā vāridhārā ca sammatāḥ |
varṣartōrdvādaśa prōktāḥ śaktayō madavihvalāḥ || 53 ||
navapallavavr̥kṣāśca navīnalatikānvitāḥ |
haritāni tr̥ṇānyēva vēṣṭitā yairdharākhilā || 54 ||
nadīnadapravāhāśca pravahanti ca vēgataḥ |
sarāṁsi kaluṣāmbūni rāgicittasamāni ca || 55 ||
vasanti dēvāḥ siddhāśca yē dēvīkarmakāriṇaḥ |
vāpīkūpataṭākāśca yē dēvyarthaṁ samarpitāḥ || 56 ||
tē gaṇā nivasantyatra savilāsāśca sāṅganāḥ |
ārakūṭamayādagrē saptayōjanadairghyavān || 57 ||
pañcalōhātmakaḥ sālō madhyē mandāravāṭikā |
nānāpuṣpalatākīrṇā nānāpallavaśōbhitā || 58 ||
adhiṣṭhātātra samprōktaḥ śaradr̥turanāmayaḥ |
iṣulakṣmīrūrjalakṣmīrdvē bhāryē tasya sammatē || 59 ||
nānāsiddhā vasantyatra sāṅganāḥ saparicchadāḥ |
pañcalōhamayādagrē saptayōjanadairghyavān || 60 ||
dīpyamānō mahāśr̥ṅgairvartatē raupyasālakaḥ |
pārijātāṭavīmadhyē prasūnastabakānvitā || 61 ||
daśayōjanagandhīni kusumāni samantataḥ |
mōdayanti gaṇānsarvānyē dēvīkarmakāriṇaḥ || 62 ||
tatrādhināthaḥ samprōktō hēmantarturmahōjjvalaḥ |
sagaṇaḥ sāyudhaḥ sarvān rāgiṇō rañjayannr̥pa || 63 ||
sahaśrīśca sahasyaśrīrdvē bhāryē tasya sammatē |
vasanti tatra siddhāśca yē dēvīvratakāriṇaḥ || 64 ||
raupyasālamayādagrē saptayōjanadairghyavān |
sauvarṇasālaḥ samprōktastaptahāṭakakalpitaḥ || 65 ||
madhyē kadambavāṭī tu puṣpapallavaśōbhitā |
kadambamadirādhārāḥ pravartantē sahasraśaḥ || 66 ||
yābhirnipītapītābhirnijānandō:’nubhūyatē |
tatrādhināthaḥ samprōktaḥ śaiśirarturmahōdayaḥ || 67 ||
tapaḥśrīśca tapasyaśrīrdvē bhāryē tasya sammatē |
mōdamānaḥ sahaitābhyāṁ vartatē śiśirākr̥tiḥ || 68 ||
nānāvilāsasamyuktō nānāgaṇasamāvr̥taḥ |
nivasanti mahāsiddhā yē dēvīdānakāriṇaḥ || 69 ||
nānābhōgasamutpannamahānandasamanvitāḥ |
sāṅganāḥ parivāraistu saṅghaśaḥ parivāritāḥ || 70 ||
svarṇasālamayādagrē muniyōjanadairghyavān |
puṣparāgamayaḥ sālaḥ kuṅkumāruṇavigrahaḥ || 71 ||
puṣparāgamayī bhūmirvanānyupavanāni ca |
ratnavr̥kṣālavālāśca puṣparāgamayāḥ smr̥tāḥ || 72 ||
prākārō yasya ratnasya tadratnaracitā drumāḥ |
vanabhūḥ pakṣiṇaścaiva ratnavarṇajalāni ca || 73 ||
maṇḍapā maṇḍapastambhāḥ sarāṁsi kamalāni ca |
prākārē tatra yadyatsyāttatsarvaṁ tatsamaṁ bhavēt || 74 ||
paribhāṣēyamuddiṣṭā ratnasālādiṣu prabhō |
tējasā syāllakṣaguṇaḥ pūrvasālātparō nr̥pa || 75 ||
dikpālā nivasantyatra pratibrahmāṇḍavartinām |
dikpālānāṁ samaṣṭyātmarūpāḥ sphūrjadvarāyudhāḥ || 76 ||
pūrvāśāyāṁ samuttuṅgaśr̥ṅgā pūramarāvatī |
nānōpavanasamyuktō mahēndrastatra rājatē || 77 ||
svargaśōbhā ca yā svargē yāvatī syāttatō:’dhikā |
samaṣṭiśatanētrasya sahasraguṇataḥ smr̥tā || 78 ||
airāvatasamārūḍhō vajrahastaḥ pratāpavān |
dēvasēnāparivr̥tō rājatē:’tra śatakratuḥ || 79 ||
dēvāṅganāgaṇayutā śacī tatra virājatē |
vahnikōṇē vahnipurī vahnipūḥ sadr̥śī nr̥pa || 80 ||
svāhāsvadhāsamāyuktō vahnistatra virājatē |
nijavāhanabhūṣāḍhyō nijadēvagaṇairvr̥taḥ || 81 ||
yāmyāśāyāṁ yamapurī tatra daṇḍadharō mahān |
svabhaṭairvēṣṭitō rājan citraguptapurōgamaiḥ || 82 ||
nijaśaktiyutō bhāsvattanayō:’sti yamō mahān |
nairr̥tyāṁ diśi rākṣasyāṁ rākṣasaiḥ parivāritaḥ || 83 ||
khaḍgadhārī sphurannāstē nirr̥tirnijaśaktiyuk |
vāruṇyāṁ varuṇō rājā pāśadhārī pratāpavān || 84 ||
mahājhaṣasamārūḍhō vāruṇīmadhuvihvalaḥ |
nijaśaktisamāyuktō nijayādōgaṇānvitaḥ || 85 ||
samāstē vāruṇē lōkē varuṇānīratākulaḥ |
vāyukōṇē vāyulōkō vāyustatrādhitiṣṭhati || 86 ||
vāyusādhanasaṁsiddhayōgibhiḥ parivāritaḥ |
dhvajahastō viśālākṣō mr̥gavāhanasaṁsthitaḥ || 87 ||
marudgaṇaiḥ parivr̥tō nijaśaktisamanvitaḥ |
uttarasyāṁ diśi mahān yakṣalōkō:’sti bhūmipa || 88 ||
yakṣādhirājastatrāstē vr̥ddhir̥ddhyādiśaktibhiḥ |
navabhirnidhibhiryuktastundilō dhananāyakaḥ || 89 ||
maṇibhadraḥ pūrṇabhadrō maṇimānmaṇikandharaḥ |
maṇibhūṣō maṇisragvī maṇikārmukadhārakaḥ || 90 ||
ityādiyakṣasēnānīsahitō nijaśaktiyuk |
īśānakōṇē samprōktō rudralōkō mahattaraḥ || 91 ||
anarghyaratnakhacitō yatra rudrō:’dhidaivatam |
manyumāndīptanayanō baddhapr̥ṣṭhamahēṣudhiḥ || 92 ||
sphūrjaddhanurvāmahastō:’dhijyadhanvabhirāvr̥taḥ |
svasamānairasaṅkhyātarudraiḥ śūlavarāyudhaiḥ || 93 ||
vikr̥tāsyaiḥ karālāsyairvamadvahnibhirāsyataḥ |
daśahastaiḥ śatakaraiḥ sahasrabhujasamyutaiḥ || 94 ||
daśapādairdaśagrīvaistrinētrairugramūrtibhiḥ |
antarikṣacarā yē ca yē ca bhūmicarāḥ smr̥tāḥ || 95 ||
rudrādhyāyē smr̥tā rudrāstaiḥ sarvaiśca samāvr̥taḥ |
rudrāṇīkōṭisahitō bhadrakālyādimātr̥bhiḥ || 96 ||
nānāśaktisamāviṣṭa ḍāmaryādigaṇāvr̥taḥ |
vīrabhadrādisahitō rudrō rājanvirājatē || 97 ||
muṇḍamālādharō nāgavalayō nāgakandharaḥ |
vyāghracarmaparīdhānō gajacarmōttarīyakaḥ || 98 ||
citābhasmāṅgaliptāṅgaḥ pramathādigaṇāvr̥taḥ |
ninadaḍḍamarudhvānairbadhirīkr̥tadiṅmukhaḥ || 99 ||
aṭ-ṭahāsāsphōṭaśabdaiḥ santrāsitanabhastalaḥ |
bhūtasaṅghasamāviṣṭō bhūtāvāsō mahēśvaraḥ |
īśānadikpatiḥ sō:’yaṁ nāmnā cēśāna ēva ca || 100 ||
iti śrīmaddēvībhāgavatē mahāpurāṇē dvādaśaskandhē maṇidvīpavarṇanaṁ nāma daśamō:’dhyāyaḥ ||
maṇidvīpavarṇanam (dēvībhāgavatam) – 2 >>
See more dēvī stōtrāṇi for chanting. See more śrī lalitā stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.