Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīdēvyuvāca |
svāmin sarvajagannātha praṇatārtivināśana |
kālikāyāḥ mahāstōtraṁ brūhi bhaktēṣṭadāyakam || 1 ||
śrīdakṣiṇāmūrtiruvāca |
ēvaṁ kālīṁ mahādēvīṁ sampūjya narapuṅgavaḥ |
stōtraṁ japēdidaṁ nityaṁ kālikāyā mahēśvari || 2 ||
ōṁ krīm |
jaya tvaṁ kālikē dēvi jaya mātarmahēśvari |
jaya divyē mahālakṣmi mahākāli namō:’stu tē || 3 ||
muktakēśi namastē:’stu namastubhyaṁ caturbhujē |
vīrakāli namastubhyaṁ mr̥tyukāli namō namaḥ || 4 ||
namaḥ karālavadanē namastē ghōrarūpiṇi |
bhadrakāli namastubhyaṁ mahākālapriyē namaḥ || 5 ||
jaya tvaṁ sarvavidyānāmadhīśvari śivapriyē |
vāgīśvari mahādēvi namastubhyaṁ digambarē || 6 ||
nīlamēghapratīkāśē nīlāmbaravirājitē |
ādimadhyāntarahitē namastē gaṇakālikē || 7 ||
sarvasampatpradē nityaṁ sarvōpadravanāśini |
mahāmāyē mahākr̥ṣṇē bhaktaśatruvināśini || 8 ||
jaganmātarjagadrūpē virūpākṣi namō:’stu tē |
siṁhārūḍhē namastubhyaṁ gajārūḍhē namō namaḥ || 9 ||
namō bhadrāṅgi raktākṣi mahādēvasvarūpiṇi |
nirīśvari nirādhārē nirālambē namō namaḥ || 10 ||
nirguṇē saguṇē tubhyaṁ namastē:’stu sarasvati |
nīlakēśi namastubhyaṁ vyōmakēśi namō:’stu tē || 11 ||
namastē pārvatīrūpē nama uttarakālikē |
namastē caṇḍayōgēśi caṇḍāsyē caṇḍanāyikē || 12 ||
jaya tvaṁ caṇḍikē bhadrē cāmuṇḍē tvāṁ namāmyaham |
namastubhyaṁ mahākāyē namastē mātr̥saṁstutē || 13 ||
namastē siddhasaṁstutyē harirudrādipūjitē |
kālikē tvāṁ namasyāmi tavōktaṁ girisambhavē || 14 ||
phalaśrutiḥ –
ya ētannityamēkāgraḥ prajapēnmānavōttamaḥ |
sa mucyatē mahāpāpairjanmakōṭisamudbhavaiḥ || 15 ||
vyācaṣṭē sarvaśāstrāṇi vivādē jayamāpnuyāt |
mūkō:’pi brahmasadr̥śō vidyayā bhavati dhruvam || 16 ||
ēkēna śravaṇēnaiva grahēdvēdacatuṣṭayam |
mahākavirbhavēnmantrī labhatē mahatīṁ śriyam || 17 ||
jagattrayaṁ vaśīkuryāt mahāsaundaryavān bhavēt |
aṣṭaiśvaryāṇyavāpnōti putrān pautrānanuttamān |
dēvīsāmīpyamāpnōti antē nātra vicāraṇā || 18 ||
iti śrītripurasundarītantrē śrī kālikā stōtram |
See more śrī kālikā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.