Sri Kamala Kavacham – śrī kamalā kavacam


īśvara uvāca |
atha vakṣyē mahēśāni kavacaṁ sarvakāmadam |
yasya vijñānamātrēṇa bhavētsākṣātsadāśivaḥ || 1 ||

nārcanaṁ tasya dēvēśi mantramātraṁ japēnnaraḥ |
sa bhavētpārvatīputraḥ sarvaśāstrēṣu pāragaḥ |
vidyārthinā sadā sēvyā viśēṣē viṣṇuvallabhā || 2 ||

asyāścaturakṣariviṣṇuvanitārūpāyāḥ kavacasya śrībhagavān śiva r̥ṣiranuṣṭupchandō, vāgbhavī dēvatā, vāgbhavaṁ bījaṁ, lajjā śaktiḥ, ramā kīlakaṁ, kāmabījātmakaṁ kavacaṁ, mama supāṇḍitya kavitva sarvasiddhisamr̥ddhayē japē viniyōgaḥ ||

atha kavacam |
aiṅkārī mastakē pātu vāgbhavī sarvasiddhidā |
hrīṁ pātu cakṣuṣōrmadhyē cakṣuryugmē ca śāṅkarī || 1 ||

jihvāyāṁ mukhavr̥ttē ca karṇayōrgaṇḍayōrnasi |
ōṣṭhādharē dantapaṅktau tālumūlē hanau punaḥ || 2 ||

pātu māṁ viṣṇuvanitā lakṣmīḥ śrīvarṇarūpiṇī |
karṇayugmē bhujadvandvē stanadvandvē ca pārvatī || 3 ||

hr̥dayē maṇibandhē ca grīvāyāṁ pārśvayōḥ punaḥ |
sarvāṅgē pātu kāmēśī mahādēvī samunnatiḥ || 4 ||

vyuṣṭiḥ pātu mahāmāyā utkr̥ṣṭiḥ sarvadā:’vatu |
sandhiṁ pātu sadā dēvī sarvatra śambhuvallabhā || 5 ||

vāgbhavī sarvadā pātu pātu māṁ harigēhinī |
ramā pātu sadā dēvī pātu māyā svarāṭ svayam || 6 ||

sarvāṅgē pātu māṁ lakṣmīrviṣṇumāyā surēśvarī |
vijayā pātu bhavanē jayā pātu sadā mama || 7 ||

śivadūtī sadā pātu sundarī pātu sarvadā |
bhairavī pātu sarvatra bhairuṇḍā sarvadā:’vatu || 8 ||

tvaritā pātu māṁ nityamugratārā sadā:’vatu |
pātu māṁ kālikā nityaṁ kālarātriḥ sadā:’vatu || 9 ||

navadurgā sadā pātu kāmākhyā sarvadā:’vatu |
yōginyaḥ sarvadā pāntu mudrāḥ pāntu sadā mama || 10 ||

mātaraḥ pāntu dēvyaśca cakrasthā yōginīgaṇāḥ |
sarvatra sarvakāryēṣu sarvakarmasu sarvadā || 11 ||

pātu māṁ dēvadēvī ca lakṣmīḥ sarvasamr̥ddhidā |
iti tē kathitaṁ divyaṁ kavacaṁ sarvasiddhayē || 12 ||

yatra tatra na vaktavyaṁ yadīcchēdātmanō hitam |
śaṭhāya bhaktihīnāya nindakāya mahēśvari || 13 ||

nyūnāṅgē atiriktāṅgē darśayēnna kadācana |
na stavaṁ darśayēddivyaṁ sandarśya śivahā bhavēt || 14 ||

kulīnāya mahōcchrāya durgābhaktiparāya ca |
vaiṣṇavāya viśuddhāya dadyātkavacamuttamam || 15 ||

nijaśiṣyāya śāntāya dhaninē jñāninē tathā |
dadyātkavacamityuktaṁ sarvatantrasamanvitam || 16 ||

vilikhya kavacaṁ divyaṁ svayambhukusumaiḥ śubhaiḥ |
svaśukraiḥ paraśukraiśca nānāgandhasamanvitaiḥ || 17 ||

gōrōcanākuṅkumēna raktacandanakēna vā |
sutithau śubhayōgē vā śravaṇāyāṁ ravērdinē || 18 ||

aśvinyāṁ kr̥ttikāyāṁ vā phalgunyāṁ vā maghāsu ca |
pūrvabhādrapadāyōgē svātyāṁ maṅgalavāsarē || 19 ||

vilikhēt prapaṭhēt stōtraṁ śubhayōgē surālayē |
āyuṣmatprītiyōgē ca brahmayōgē viśēṣataḥ || 20 ||

indrayōgē śubhayōgē śukrayōgē tathaiva ca |
kaulavē bālavē caiva vaṇijē caiva sattamaḥ || 21 ||

śūnyāgārē śmaśānē vā vijanē ca viśēṣataḥ |
kumārīṁ pūjayitvādau yajēddēvīṁ sanātanīm || 22 ||

matsyamāṁsaiḥ śākasūpaiḥ pūjayētparadēvatām |
ghr̥tādyaiḥ sōpakaraṇaiḥ pūpasūpairviśēṣataḥ || 23 ||

brāhmaṇānbhōjāyitvādau prīṇayētparamēśvarīm |
bahunā kimihōktēna kr̥tē tvēvaṁ dinatrayam || 24 ||

tadādharēnmahārakṣāṁ śaṅkarēṇābhibhāṣitam |
māraṇadvēṣaṇādīni labhatē nātra saṁśayaḥ || 25 ||

sa bhavētpārvatīputraḥ sarvaśāstraviśāradaḥ |
gururdēvō haraḥ sākṣātpatnī tasya harapriyā || 26 ||

abhēdēna bhajēdyastu tasya siddhiradūrataḥ |
sarvadēvamayīṁ dēvīṁ sarvamantramayīṁ tathā || 27 ||

subhaktyā pūjayēdyastu sa bhavētkamalāpriyaḥ |
raktapuṣpaistathā gandhairvastrālaṅkaraṇaistathā || 28 ||

bhaktyā yaḥ pūjayēddēvīṁ labhatē paramāṁ gatim |
nārī vā puruṣō vāpi yaḥ paṭhētkavacaṁ śubham |
mantrasiddhiḥ kāryasiddhirlabhatē nātra saṁśayaḥ || 29 ||

paṭhati ya iha martyō nityamārdrāntarātmā
japaphalamanumēyaṁ lapsyatē yadvidhēyam |
sa bhavati padamuccaiḥ sampadāṁ pādanamraḥ
kṣitipamukuṭalakṣmīrlakṣaṇānāṁ cirāya || 30 ||

iti śrīviśvasāratantrōktaṁ caturakṣarī viṣṇuvanitā kavacaṁ nāma śrī kamalā kavacam |


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed