Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
īśvara uvāca |
atha vakṣyē mahēśāni kavacaṁ sarvakāmadam |
yasya vijñānamātrēṇa bhavētsākṣātsadāśivaḥ || 1 ||
nārcanaṁ tasya dēvēśi mantramātraṁ japēnnaraḥ |
sa bhavētpārvatīputraḥ sarvaśāstrēṣu pāragaḥ |
vidyārthinā sadā sēvyā viśēṣē viṣṇuvallabhā || 2 ||
asyāścaturakṣariviṣṇuvanitārūpāyāḥ kavacasya śrībhagavān śiva r̥ṣiranuṣṭupchandō, vāgbhavī dēvatā, vāgbhavaṁ bījaṁ, lajjā śaktiḥ, ramā kīlakaṁ, kāmabījātmakaṁ kavacaṁ, mama supāṇḍitya kavitva sarvasiddhisamr̥ddhayē japē viniyōgaḥ ||
atha kavacam |
aiṅkārī mastakē pātu vāgbhavī sarvasiddhidā |
hrīṁ pātu cakṣuṣōrmadhyē cakṣuryugmē ca śāṅkarī || 1 ||
jihvāyāṁ mukhavr̥ttē ca karṇayōrgaṇḍayōrnasi |
ōṣṭhādharē dantapaṅktau tālumūlē hanau punaḥ || 2 ||
pātu māṁ viṣṇuvanitā lakṣmīḥ śrīvarṇarūpiṇī |
karṇayugmē bhujadvandvē stanadvandvē ca pārvatī || 3 ||
hr̥dayē maṇibandhē ca grīvāyāṁ pārśvayōḥ punaḥ |
sarvāṅgē pātu kāmēśī mahādēvī samunnatiḥ || 4 ||
vyuṣṭiḥ pātu mahāmāyā utkr̥ṣṭiḥ sarvadā:’vatu |
sandhiṁ pātu sadā dēvī sarvatra śambhuvallabhā || 5 ||
vāgbhavī sarvadā pātu pātu māṁ harigēhinī |
ramā pātu sadā dēvī pātu māyā svarāṭ svayam || 6 ||
sarvāṅgē pātu māṁ lakṣmīrviṣṇumāyā surēśvarī |
vijayā pātu bhavanē jayā pātu sadā mama || 7 ||
śivadūtī sadā pātu sundarī pātu sarvadā |
bhairavī pātu sarvatra bhairuṇḍā sarvadā:’vatu || 8 ||
tvaritā pātu māṁ nityamugratārā sadā:’vatu |
pātu māṁ kālikā nityaṁ kālarātriḥ sadā:’vatu || 9 ||
navadurgā sadā pātu kāmākhyā sarvadā:’vatu |
yōginyaḥ sarvadā pāntu mudrāḥ pāntu sadā mama || 10 ||
mātaraḥ pāntu dēvyaśca cakrasthā yōginīgaṇāḥ |
sarvatra sarvakāryēṣu sarvakarmasu sarvadā || 11 ||
pātu māṁ dēvadēvī ca lakṣmīḥ sarvasamr̥ddhidā |
iti tē kathitaṁ divyaṁ kavacaṁ sarvasiddhayē || 12 ||
yatra tatra na vaktavyaṁ yadīcchēdātmanō hitam |
śaṭhāya bhaktihīnāya nindakāya mahēśvari || 13 ||
nyūnāṅgē atiriktāṅgē darśayēnna kadācana |
na stavaṁ darśayēddivyaṁ sandarśya śivahā bhavēt || 14 ||
kulīnāya mahōcchrāya durgābhaktiparāya ca |
vaiṣṇavāya viśuddhāya dadyātkavacamuttamam || 15 ||
nijaśiṣyāya śāntāya dhaninē jñāninē tathā |
dadyātkavacamityuktaṁ sarvatantrasamanvitam || 16 ||
vilikhya kavacaṁ divyaṁ svayambhukusumaiḥ śubhaiḥ |
svaśukraiḥ paraśukraiśca nānāgandhasamanvitaiḥ || 17 ||
gōrōcanākuṅkumēna raktacandanakēna vā |
sutithau śubhayōgē vā śravaṇāyāṁ ravērdinē || 18 ||
aśvinyāṁ kr̥ttikāyāṁ vā phalgunyāṁ vā maghāsu ca |
pūrvabhādrapadāyōgē svātyāṁ maṅgalavāsarē || 19 ||
vilikhēt prapaṭhēt stōtraṁ śubhayōgē surālayē |
āyuṣmatprītiyōgē ca brahmayōgē viśēṣataḥ || 20 ||
indrayōgē śubhayōgē śukrayōgē tathaiva ca |
kaulavē bālavē caiva vaṇijē caiva sattamaḥ || 21 ||
śūnyāgārē śmaśānē vā vijanē ca viśēṣataḥ |
kumārīṁ pūjayitvādau yajēddēvīṁ sanātanīm || 22 ||
matsyamāṁsaiḥ śākasūpaiḥ pūjayētparadēvatām |
ghr̥tādyaiḥ sōpakaraṇaiḥ pūpasūpairviśēṣataḥ || 23 ||
brāhmaṇānbhōjāyitvādau prīṇayētparamēśvarīm |
bahunā kimihōktēna kr̥tē tvēvaṁ dinatrayam || 24 ||
tadādharēnmahārakṣāṁ śaṅkarēṇābhibhāṣitam |
māraṇadvēṣaṇādīni labhatē nātra saṁśayaḥ || 25 ||
sa bhavētpārvatīputraḥ sarvaśāstraviśāradaḥ |
gururdēvō haraḥ sākṣātpatnī tasya harapriyā || 26 ||
abhēdēna bhajēdyastu tasya siddhiradūrataḥ |
sarvadēvamayīṁ dēvīṁ sarvamantramayīṁ tathā || 27 ||
subhaktyā pūjayēdyastu sa bhavētkamalāpriyaḥ |
raktapuṣpaistathā gandhairvastrālaṅkaraṇaistathā || 28 ||
bhaktyā yaḥ pūjayēddēvīṁ labhatē paramāṁ gatim |
nārī vā puruṣō vāpi yaḥ paṭhētkavacaṁ śubham |
mantrasiddhiḥ kāryasiddhirlabhatē nātra saṁśayaḥ || 29 ||
paṭhati ya iha martyō nityamārdrāntarātmā
japaphalamanumēyaṁ lapsyatē yadvidhēyam |
sa bhavati padamuccaiḥ sampadāṁ pādanamraḥ
kṣitipamukuṭalakṣmīrlakṣaṇānāṁ cirāya || 30 ||
iti śrīviśvasāratantrōktaṁ caturakṣarī viṣṇuvanitā kavacaṁ nāma śrī kamalā kavacam |
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.