Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīrudra uvāca |
śr̥ṇu dēvi pravakṣyāmi makarandastavaṁ śubham |
gōpyādgōpyataraṁ gōpyaṁ mahākautūhalaṁ param || 1 ||
bālāyāḥ paramēśānyāḥ stōtracūḍāmaṇiḥ śivē |
makarandasya stōtrasya r̥ṣirnāradasañjñakaḥ || 2 ||
chandō:’nuṣṭupudākhyātaṁ śrībālā dēvatā smr̥tā |
aiṁ bījaṁ śaktiḥ sauḥ prōktaṁ kīlakaṁ klīṁ tathaiva ca || 3 ||
bhōgamōkṣasya siddhyarthē viniyōgaḥ prakīrtitaḥ |
namastē:’stu parāṁ śaktiṁ namastē bhaktavatsalē || 4 ||
namastē:’stu guṇātītāṁ bālāṁ siddhipradāmbikām |
bhavaduḥkhābdhitaraṇīṁ paraṁ nirvāṇadāyinīm || 5 ||
dhanadāṁ jñānadāṁ satyāṁ śrībālāṁ praṇamāmyaham |
siddhipradāṁ jñānarūpāṁ caturvargaphalapradām || 6 ||
ādhivyādhiharāṁ vandē śrībālāṁ paramēśvarīm |
aiṅkārarūpiṇīṁ bhadrāṁ klīṅkāraguṇasambhavām || 7 ||
sauḥkārarūparūpēśīṁ bālāṁ bālārkasannibhām |
ūrdhvāmnāyēśvarīṁ dēvīṁ raktāṁ raktavilēpanām || 8 ||
raktavastradharāṁ saumyāṁ śrībālāṁ praṇamāmyaham |
rājarājēśvarīṁ dēvīṁ rajōguṇātmikāṁ bhajē || 9 ||
brahmavidyāṁ mahāmāyāṁ triguṇātmakarūpiṇīm |
pañcaprētāsanasthāṁ ca pañcamakārabhakṣakām || 10 ||
pañcabhūtātmikāṁ caiva namastē karuṇāmayīm |
sarvaduḥkhaharāṁ divyāṁ sarvasaukhyapradāyinīm || 11 ||
siddhidāṁ mōkṣadāṁ bhadrāṁ śrībālāṁ bhāvayāmyaham |
namastasyai mahādēvyai dēvadēvēśvari parē || 12 ||
sarvōpadravanāśinyai bālāyai satataṁ namaḥ |
guhyādguhyatarāṁ guptāṁ guhyēśīṁ dēvapūjitām || 13 ||
haramaulisthitāṁ dēvīṁ bālāṁ vāksiddhidāṁ śivām |
vraṇahāṁ sōmatilakāṁ sōmapānaratāṁ parām || 14 ||
sōmasūryāgninētrāṁ ca vandē:’haṁ haravallabhām |
acintyākārarūpākhyāṁ ōṅkārākṣararūpiṇīm || 15 ||
trikālasandhyārūpākhyāṁ bhajāmi bhaktatāriṇīm |
kīrtidāṁ yōgadāṁ rādāṁ saukhyanirvāṇadāṁ tathā || 16 ||
mantrasiddhipradāmīḍē sr̥ṣṭisthityantakāriṇīm |
namastubhyaṁ jagaddhātri jagattāriṇi cāmbikē || 17 ||
sarvavr̥ddhipradē dēvi śrīvidyāyai namō:’stu tē |
dayārūpyai namastē:’stu kr̥pārūpyai namō:’stu tē || 18 ||
śāntirūpyai namastē:’stu dharmarūpyai namō namaḥ |
pūrṇabrahmasvarūpiṇyai namastē:’stu namō namaḥ || 19 ||
jñānārṇavāyai sarvāyai namastē:’stu namō namaḥ |
pūtātmāyai parātmāyai mahātmāyai namō namaḥ || 20 ||
ādhārakuṇḍalīdēvyai bhūyō bhūyō namāmyaham |
ṣaṭcakrabhēdinī pūrṇā ṣaḍāmnāyēśvarī parā || 21 ||
parāparātmikā siddhā śrībālā śaraṇaṁ mama |
idaṁ śrīmakarandākhyaṁ stōtraṁ sarvāgamōktakam || 22 ||
stōtrarājamidaṁ dēvi dhāraya tvaṁ kulēśvari |
puṇyaṁ yaśasyamāyuṣyaṁ dēvānāmapi durlabham |
pāṭhamātrēṇa dēvēśi sarvāriṣṭaṁ vinaśyati || 23 ||
iti śrīrudrayāmalē śrī bālā makaranda stavaḥ |
See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.