Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kāmēśvarī –
dēvīṁ dhyāyējjagaddhātrīṁ japākusumasannibhāṁ
bālabhānupratīkāśāṁ śātakumbhasamaprabhām |
raktavastraparīdhānāṁ sampadvidyāvaśaṅkarīṁ
namāmi varadāṁ dēvīṁ kāmēśīmabhayapradām || 1 ||
bhagamālinī –
bhagarūpāṁ bhagamayāṁ dukūlavasanāṁ śivāṁ
sarvālaṅkārasamyuktāṁ sarvalōkavaśaṅkarīm |
bhagōdarīṁ mahādēvīṁ raktōtpalasamaprabhāṁ
kāmēśvarāṅkanilayāṁ vandē śrībhagamālinīm || 2 ||
nityaklinnā –
padmarāgamaṇiprakhyāṁ hēmatāṭaṅkabhūṣitāṁ
raktavastradharāṁ dēvīṁ raktamālyānulēpanām |
añjanāñcitanētrāntāṁ padmapatranibhēkṣaṇāṁ
nityaklinnāṁ namasyāmi caturbhujavirājitām || 3 ||
bhēruṇḍā –
śuddhasphaṭikasaṅkāśāṁ padmapatrasamaprabhāṁ
madhyāhnādityasaṅkāśāṁ śubhravastrasamanvitām |
śvētacandanaliptāṅgīṁ śubhramālyavibhūṣitāṁ
bibhratīṁ cinmayīṁ mudrāmakṣamālāṁ ca pustakam |
sahasrapatrakamalē samāsīnāṁ śucismitāṁ
sarvavidyāpradāṁ dēvīṁ bhēruṇḍāṁ praṇamāmyaham || 4 ||
vahnivāsini –
vahnikōṭipratīkāśāṁ sūryakōṭisamaprabhāṁ
agnijvālāsamākīrṇāṁ sarvarōgōpahāriṇīm |
kālamr̥tyupraśamanīmapamr̥tyunivāriṇīṁ
paramāyuṣyadāṁ vandē nityāṁ śrīvahnivāsinīm || 5 ||
mahāvajrēśvari –
taptakāñcanasaṅkāśāṁ kanakābharaṇānvitaṁ
hēmatāṭaṅkasamyuktāṁ kastūrītilakānvitām |
hēmacintākasamyuktāṁ pūrṇacandramukhāmbujāṁ
pītāmbarasamōpētāṁ puṣpamālyavibhūṣitām |
muktāhārasamōpētāṁ mukuṭēna virājitāṁ
mahāvajrēśvarīṁ vandē sarvaiśvaryaphalapradām || 6 ||
śivadūtī –
bālasūryapratīkāśāṁ bandhūkaprasavāruṇāṁ
vidhiviṣṇuśivastutyāṁ dēvagandharvasēvitām |
raktāravindasaṅkāśāṁ sarvābharaṇabhūṣitāṁ
śivadūtīṁ namasyāmi ratnasiṁhāsanasthitām || 7 ||
tvaritā –
raktāravindasaṅkāśāmudyatsūryasamaprabhāṁ
dadhatīmaṅkuśaṁ pāśaṁ bāṇaṁ cāpaṁ manōharam |
caturbhujāṁ mahādēvīmapsarōgaṇasaṅkulāṁ
namāmi tvaritāṁ nityāṁ bhaktānāmabhayapradam || 8 ||
kulasundarī –
aruṇakiraṇajālairañjitāśāvakāśā
vidhr̥tajapavaṭīkā pustakābhītihastā |
itarakaravarāḍhyā phullakahlārasaṁsthā
nivasatu hr̥di bālā nityakalyāṇaśīlā || 9 ||
nityā –
udyatpradyōtananibhāṁ japākusumasannibhāṁ
haricandanaliptāṅgīṁ raktamālyavibhūṣitām |
ratnābharaṇabhūṣāṅgīṁ raktavastrasuśōbhitāṁ
jagadambāṁ namasyāmi nityāṁ śrīparamēśvarīm || 10 ||
nīlapatākā –
pañcavaktrāṁ trinayanāmaruṇāṁśukadhāriṇīṁ
daśahastāṁ lasanmuktāprāyābharaṇamaṇḍitām |
nīlamēghasamaprakhyāṁ dhūmrārcisadr̥śaprabhāṁ
nīlapuṣpasrajōpētāṁ dhyāyēnnīlapatākinīm || 11 ||
vijayā –
udyadarkasamaprabhāṁ dāḍimīpuṣpasannibhāṁ
ratnakaṅkaṇakēyūrakirīṭāṅgadasamyutām |
dēvagandharvayōgīśamunisiddhaniṣēvitāṁ
namāmi vijayāṁ nityāṁ siṁhōparikr̥tāsanām || 12 ||
sarvamaṅgalā –
raktōtpalasamaprakhyāṁ padmapatranibhēkṣaṇāṁ
ikṣukārmukapuṣpaughapāśāṅkuśasamanvitām |
suprasannāṁ śaśimukhīṁ nānāratnavibhūṣitāṁ
śubhrapadmāsanasthāṁ tāṁ bhajāmi sarvamaṅgalām || 13 ||
jvālāmālinī –
agnijvālā samābhākṣīṁ nīlavaktrāṁ caturbhujāṁ
nīlanīradasaṅkāśāṁ nīlakēśīṁ tanūdarīm |
khaḍgaṁ triśūlaṁ bibhrāṇāṁ varāṁsābhayamēva ca
siṁhapr̥ṣṭhasamārūḍhāṁ dhyāyējjvālādyamālinīm || 14 ||
citrā –
śuddhasphaṭikasaṅkāśāṁ palāśakusumaprabhāṁ
nīlamēghapratīkāśāṁ caturhastāṁ trilōcanām |
sarvālaṅkārasamyuktāṁ puṣpabāṇēkṣucāpinīṁ
pāśāṅkuśasamōpētāṁ dhyāyēccitrāṁ mahēśvarīm || 15 ||
lalitā –
āraktābhāṁ trinētrāmaruṇimavasanāṁ ratnatāṭaṅkaramyāṁ
hastāmbhōjaiḥ sapāśāṅkuśamadanadhanuḥ sāyakairvisphurantīm |
āpīnōttuṅgavakṣōruhakalaśaluṭhattārahārōjjvalāṅgīṁ
dhyāyēdambhōruhasthāmaruṇimavasanāmīśvarīmīśvarāṇām || 16 ||
See more śrī lalitā stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.