Sri Lalitha Stotram (Brahmaadi Krutam) – śrī lalitā stōtram (brahmādi kr̥tam)


brahmādyā ūcuḥ |
namō namastē jagadēkanāthē
namō namaḥ śrītripurābhidhānē |
namō namō bhaṇḍamahāsuraghnē
namō:’stu kāmēśvari vāmakēśi || 1 ||

cintāmaṇē cintitadānadakṣē-
-:’cintyē cidākārataraṅgamālē |
citrāmbarē citrajagatprasūtē
citrākhya nityābhigatē namastē || 2 ||

mōkṣapradē mugdhaśaśāṅkacūḍē
mugdhasmitē mōhavibhēdadakṣē |
mudrēśvarīcarcitarājatantrē
mudrāpriyē dēvi namō namastē || 3 ||

krūrāndhakadhvaṁsini kōmalāṅgē
kōpēṣu kālī tanumādadhānē |
krōḍānanāpālita sainyacakrē
krōḍīkr̥tāśēṣadayē namastē || 4 ||

ṣaḍaṅgadēvī parivāraguptē
ṣaḍaṅgayuktaśrutivākyamr̥gyē |
ṣaṭcakrasaṁsthē ca ṣaḍūrmihantri
ṣaḍbhāvarūpē lalitē namastē || 5 ||

kāmēśvarīmukhyasamastanityā
kāntāsanāntē kamalāyatākṣi |
kāmapradē kāmini kāmaśambhōḥ
kāmyē kalānāmadhipē namastē || 6 ||

divyaugha siddhaugha naraugharūpē
divyē dinādhīśa sahasrakāntē |
dēdīpyamānē dayayā sanāthē
dēvādidēvapramadē namastē || 7 ||

sadāṇimādyaṣṭakasēvanīyē
sadāśivātmōjjvalamañcavāsē |
saumyē sadēkāyanapādapūjyē
savitri lōkasya namō namastē || 8 ||

brāhmīmukhairmātr̥gaṇairniṣēvyē
brahmapriyē brāhmaṇabandhahantri |
brahmāmr̥tasrōtasi rājahaṁsi
brahmēśvari śrīlalitē namastē || 9 ||

saṅkṣōbhiṇī mukhyasamastamudrā-
-saṁsēvitē saṁsaraṇaprahantri |
saṁsāralīlākari sārasākṣi
sadā namastē lalitē:’dhināthē || 10 ||

nityākalāṣōḍaśakēna kāmā-
-karṣiṇyadhiśrīpramathēna sēvyē |
nityē nirātaṅkadayāprapañcē
nīlālakaśrēṇi namō namastē || 11 ||

anaṅgapuṣpādibhirunnadābhi-
-ranaṅgadēvībhirajasrasēvyē |
abhavyahantryakṣararāśirūpē
hatārivargē lalitē namastē || 12 ||

saṅkṣōbhiṇīmukhyacaturdaśārci-
-rmālāvr̥tōdāra mahāpradīptē |
ātmānamābibhrati vibhramāḍhyē
śubhrāśrayē śuddhapadē namastē || 13 ||

sasarvasiddhyādikaśaktibr̥ndyē
sarvajñavijñātapadāravindē |
sarvādhikē sarvagatē samasta-
-siddhipradē śrīlalitē namastē || 14 ||

sarvajñatāyukprathamābhiranya-
-dēvībhirapyāśrita cakrabhūmē |
sarvāmarākāṅkṣitapūrayitri
sarvasya lōkasya savitri pāhi || 15 ||

vandē vaśinyādikavāgvibhūtē
vardhiṣṇucakradyutivāhavāhē |
balāhaka śyāmakacē vacōbdhē
varapradē sundari pāhi viśvam || 16 ||

bāṇādidivyāyudhasārvabhaumē
bhaṇḍāsurānīkavanāntadāvē |
atyugratējōjjvalitāmburāśē
prāpalyamānē paritō namastē || 17 ||

kāmēśi vajrēśi bhagēśirūpē
kalyē kalē kālavilōpadakṣē |
kathāvaśēṣīkr̥tadaityasainyē
kāmēśakāntē kamalē namastē || 18 ||

bindusthitē bindukalaikarūpē
brahmātmikē br̥ṁhitacitprakāśē |
br̥hatkucāmbhōgavilōlahārē
br̥hatprabhāvē varadē namastē || 19 ||

kāmēśvarōtsaṅgasadānivāsē
kālātmikē kandalitānukampē |
kalpāvasānōtthita kālirūpē
kāmapradē kalpalatē namastē || 20 ||

sarvāruṇē sāndrasudhāṁśusītē
sāraṅgaśābākṣi sarōjavaktrē |
sārasyasārasya sadaikabhūmē
samasta vidyēśvari sannatistē || 21 ||

iti brahmādikr̥ta śrī lalitā stōtram |


See more śrī lalitā stōtrāṇi for chanting. See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed